Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 6

  1 [व]
      पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः
      परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः
  2 सरस्वती दृषद्वत्यौ यमुनां च निषेव्य ते
      ययुर वनेनैव वनं सततं पश्चिमां दिशम
  3 ततः सरस्वती कूले समेषु मरु धन्वसु
      काम्यकं नाम ददृशुर वनं मुनिजनप्रियम
  4 तत्र ते नयवसन वीरा वने बहुमृगद्विजे
      अन्वास्यमाना मुनिभिः सान्त्व्यमानाश च भारत
  5 विदुरस तव अपि पाण्डूनां तदा दर्शनलालसः
      जगामैक रथेनैव काम्यकं वनम ऋद्धिवत
  6 ततॊ यात्वा विदुरः काननं तच; छीघ्रैर अश्वैर वाहिना सयन्दनेन
      ददर्शासीनं धर्मराजं विविक्ते; सार्धं दरौपद्या भरातृभिर बराह्मणैश च
  7 ततॊ ऽपश्यद विदुरं तूर्णम आराद; अभ्यायान्तं सत्यसंधः स राजा
      अथाब्रवीद भरातरं भीमसेनं; किं नु कषत्ता वक्ष्यति नः समेत्य
  8 कच चिन नायं वचनात सौबलस्य; समाह्वाता देवनायॊपयाति
      कच चित कषुद्रः शकुनिर नायुधानि; जेष्यत्य अस्मान्पुनर एवाक्षवत्याम
  9 समाहूतः केन चिद आद्रवेति; नाहं शक्तॊ भीमसेनापयातुम
      गाण्डीवे वा संशयिते कथं चिद; राज्यप्राप्तिः संशयिता भवेन नः
  10 तत उत्थाय विदुरं पाण्डवेयाः; परत्यगृह्णन नृपते सर्व एव
     तैः सत्कृतः स च तान आजमीढॊ; यथॊचितं पाण्डुपुत्रान समेयात
 11 समाश्वस्तं विदुरं ते नरर्षभास; ततॊ ऽपृच्छन्न आगमनाय हेतुम
     स चापि तेभ्यॊ विस्तरतः शशंस; यथावृत्तॊ धृतराष्ट्रॊ ऽऽमबिकेयः
 12 [वि]
     अवॊचन मां धृतराष्ट्रॊ ऽनुगुप्तम; अजातशत्रॊ परिगृह्याभिपूज्य
     एवंगते समताम अब्भ्युपेत्य; पथ्यं तेषां मम चैव बरवीहि
 13 मयाप्य उक्तं यत कषमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव
     तद वै पथ्यं तन मनॊ नाभ्युपैति; ततश चाहं कषमम अन्यन न मन्ये
 14 परं शरेयः पाण्डवेया मयॊक्तं; न मे तच च शरुतवान आम्बिकेयः
     यथातुरस्येव हि पथ्यम अन्नं; न रॊचते समास्य तद उच्यमानम
 15 न शरेयसे नीयते ऽजातशत्रॊ; सत्री शरॊत्रियस्येव गृहे परदुष्टा
     बरुवन न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः
 16 धरुवं विनाशॊ नृप कौरवाणां; न वै शरेयॊ धृतराष्ट्रः परैति
     यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत पथ्यम उक्तं तथास्मिन
 17 ततः करुद्धॊ धृतराष्ट्रॊ ऽबरवीन मां; यत्र शरद्धा भारत तत्र याहि
     नाहं भूयः कामये तवां सहायं; महीम इमां पालयितुं पुरं वा
 18 सॊ ऽहं तयक्तॊ धृतराष्ट्रेण राजंस; तवां शासितुम उपयातस तवरावान
     तद वै सर्वं यन मयॊक्तं सभायां; तद धार्यतां यत परवक्ष्यामि भूयः
 19 कलेशैस तीव्रैर युज्यमानः सपत्नैः; कषमां कुर्वन कालम उपासते यः
     सं वर्धयन सतॊकम इवाग्निम आत्मवान; स वै भुङ्क्ते पृथिवीम एक एव
 20 यस्याविभक्तं वसु राजन सहायैस; तस्य दुःखे ऽपय अंशभाजः सहायाः
     सहायानाम एष संग्रहणे ऽभयुपायः; सहायाप्तौ पृथिवी पराप्तिम आहुः
 21 सत्यं शरेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भॊज्यं सहायैः
     आत्मा चैषाम अग्रतॊ नातिवर्तेद; एवंवृत्तिर वर्धते भूमिपालः
 22 [य]
     एवं करिष्यामि यथा बरवीषि; परां बुद्धिम उपगम्याप्रमत्तः
     यच चाप्य अन्यद देशकालॊपपन्नं; तद वै वाच्यं तत करिष्यामि कृत्स्नम
  1 [v]
      pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ
      prayayur jāhnavī kūlāt kurukṣetraṃ sahānugāḥ
  2 sarasvatī dṛṣadvatyau yamunāṃ ca niṣevya te
      yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam
  3 tataḥ sarasvatī kūle sameṣu maru dhanvasu
      kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam
  4 tatra te nyavasan vīrā vane bahumṛgadvije
      anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata
  5 viduras tv api pāṇḍūnāṃ tadā darśanalālasaḥ
      jagāmaika rathenaiva kāmyakaṃ vanam ṛddhivat
  6 tato yātvā viduraḥ kānanaṃ tac; chīghrair aśvair vāhinā syandanena
      dadarśāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca
  7 tato 'paśyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā
      athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya
  8 kac cin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti
      kac cit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmānpunar evākṣavatyām
  9 samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bhīmasenāpayātum
      gāṇḍīve vā saṃśayite kathaṃ cid; rājyaprāptiḥ saṃśayitā bhaven naḥ
  10 tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva
     taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt
 11 samāśvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum
     sa cāpi tebhyo vistarataḥ śaśaṃsa; yathāvṛtto dhṛtarāṣṭro ''mbikeyaḥ
 12 [vi]
     avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaśatro parigṛhyābhipūjya
     evaṃgate samatām abbhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi
 13 mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva
     tad vai pathyaṃ tan mano nābhyupaiti; tataś cāhaṃ kṣamam anyan na manye
 14 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ
     yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam
 15 na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā
     bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
 16 dhruvaṃ vināśo nṛpa kauravāṇāṃ; na vai śreyo dhṛtarāṣṭraḥ paraiti
     yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin
 17 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra śraddhā bhārata tatra yāhi
     nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā
 18 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān
     tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ
 19 kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ
     saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva
 20 yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ
     sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivī prāptim āhuḥ
 21 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ
     ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipālaḥ
 22 [y]
     evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ
     yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam


Next: Chapter 7