Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 59

  1 [दूृ]
      एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम
      संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु
  2 [व]
      दुर्विभाव्यं भवति तवादृशेन; न मन्दसंबुध्यसि पाशबद्धः
      परपाते तवं लम्बमानॊ न वेत्सि; वयाघ्रान मृगः कॊपयसे ऽतिबाल्यात
  3 आशीविषाः शिरसि ते पूर्णकॊशा महाविषाः
      मा कॊपिष्ठाः सुमन्दात्मन मा गमस तवं यमक्षयम
  4 न हि दासीत्वम आपन्ना कृष्णा भवति भारत
      अनीशेन हि राज्ञैषा पणे नयस्तेति मे मतिः
  5 अयं धत्ते वेणुर इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः
      दयूतं हि वैराय महाभयाय; पक्वॊ न बुध्यत्य अयम अन्तकाले
  6 नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत
      ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम
  7 समुच्चरन्त्य अतिवादा हि वक्त्राद; यैर आहतः शॊचति रात्र्यहानि
      परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषाम
  8 अजॊ हि शस्त्रम अखनत किलैकः; शस्त्रे विपन्ने पद्भिर अपास्य भूमिम
      निकृन्तनं सवस्य कण्ठस्य घॊरं; तद्वद वैरं मा खनीः पाण्डुपुत्रैः
  9 न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा
      तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सदैव
  10 दवारं सुघॊरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र
     तवाम अन्वेतारॊ बहवः कुरूणां; दयूतॊदये सह दुःशासनेन
 11 मज्जन्त्य अलाबूनि शिलाः पलवन्ते; मुह्यन्ति नावॊ ऽमभसि शश्वद एव
     मूढॊ राजा धृतराष्ट्रस्य पुत्रॊ; न मे वाचः पथ्यरूपाः शृणॊति
 12 अन्तॊ नूनं भवितायं कुरूणां; सुदारुणः सर्वहरॊ विनाशः
     वाचः काव्याः सुहृदां पथ्यरूपा; न शरूयन्ते वर्धते लॊभ एव
  1 [dūṛ]
      ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām
      saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu
  2 [v]
      durvibhāvyaṃ bhavati tvādṛśena; na mandasaṃbudhyasi pāśabaddhaḥ
      prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt
  3 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ
      mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam
  4 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata
      anīśena hi rājñaiṣā paṇe nyasteti me matiḥ
  5 ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ
      dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle
  6 nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
      yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
  7 samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni
      parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣām
  8 ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim
      nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ
  9 na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
      tapasvinaṃ saṃparipūrṇa vidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva
  10 dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra
     tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena
 11 majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva
     mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛṇoti
 12 anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ
     vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva


Next: Chapter 60