Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 58

  1 [ष]
      बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर
      आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम
  2 [य]
      मम वित्तम असंख्येयं यद अहं वेद सौबल
      अथ तवं शकुने कस्माद वित्तं समनुपृच्छसि
  3 अयुतं परयुतं चैव खर्वं पद्मं तथार्बुदम
      शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम
      एतन मम धनं राजंस तेन दीव्याम्य अहं तवया
  4 [व]
      एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
      जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
  5 [य]
      गवाश्वं बहुधेनूकम असंख्येयम अजाविकम
      यत किं चिद अनुवर्णानां पराक सिन्धॊर अपि सौबल
      एतन मम धनं राजंस तेन दीव्याम्य अहं तवया
  6 [व]
      एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
      जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
  7 [य]
      पुरं जनपदॊ भूमिर अब्राह्मण धनैः सह
      अब्राह्मणाश च पुरुषा राजञ शिष्टं धनं मम
      एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया
  8 [व]
      एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
      जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
  9 [य]
      राजपुत्रा इमे राजञ शॊभन्ते येन भूषिताः
      कुण्डलानि च निष्काश च सर्वं चाङ्गविभूषणम
      एतं मम धनं राजंस तेन दीव्याम्य अहं तवया
  10 [व]
     एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
 11 [य]
     शयामॊ युवा लॊहिताक्षः सिंहस्कन्धॊ महाभुजः
     नकुलॊ गलह एकॊ मे यच चैतत सवगतं धनम
 12 [ष]
     परियस ते नकुलॊ राजन राजपुत्रॊ युधिष्ठिर
     अस्माकं धनतां पराप्तॊ भूयस तवं केन दीव्यसि
 13 [व]
     एवम उक्त्वा तु शकुनिस तान अक्षान परत्यपद्यत
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
 14 [य]
     अयं धर्मान सहदेवॊ ऽनुशास्ति; लॊके हय अस्मिन पण्डिताख्यां गतश च
     अनर्हता राजपुत्रेण तेन; तवया दीव्याम्य अप्रियवत परियेण
 15 [व]
     एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
 16 [ष]
     माद्रीपुत्रौ परियौ राजंस तवेमौ विजितौ मया
     गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ
 17 [य]
     अधर्मं चरसे नूनं यॊ नावेक्षसि वै नयम
     यॊ नः सुमनसां मूढ विभेदं कर्तुम इच्छसि
 18 [ष]
     गर्ते मत्तः परपतति परमत्तः सथाणुम ऋच्छति
     जयेष्ठॊ राजन वरिष्ठॊ ऽसि नमस ते भरतर्षभ
 19 सवप्ने न तानि पश्यन्ति जाग्रतॊ वा युधिष्ठिर
     कितवा यानि दीव्यन्तः परलपन्त्य उत्कटा इव
 20 [य]
     यॊ नः संख्ये नौर इव पारनेता; जेता रिपूणां राजपुत्रस तरस्वी
     अनर्हता लॊकवीरेण तेन; दीव्याम्य अहं शकुने फल्गुनेन
 21 [व]
     एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
 22 [ष]
     अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची
     भीमेन राजन दयितेन दीव्य; यत कैवव्यं पाण्डव ते ऽवशिष्टम
 23 [य]
     यॊ नॊ नेता यॊ युधां नः परणेता; यथा वज्री दानव शत्रुर एकः
     तिर्यक परेक्षी संहतभ्रूर महात्मा; सिंहस्कन्धॊ यश च सदात्यमर्षी
 24 बलेन तुल्यॊ यस्य पुमान न विद्यते; गदा भृताम अग्र्य इहारि मर्दनः
     अनर्हता राजपुत्रेण तेन; दीव्याम्य अहं भीमसेनेन राजन
 25 [व]
     एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
 26 [ष]
     बहु वित्तं पराजैषीर भरातॄंश च सहयद्विपान
     आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम
 27 [य]
     अहं विशिष्टः सर्वेषां भरातॄणां दयितस तथा
     कुर्यामस ते जिताः कर्म सवयम आत्मन्य उपप्लवे
 28 [व]
     एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
 29 [ष]
     एतत पापिष्ठम अकरॊर यद आत्मानं पराजितः
     शिष्टे सति धने राजन पाप आत्मपराजयः
 30 [व]
     एवम उक्त्वा मताक्षस तान गलहे सर्वान अवस्थितान
     पराजयल लॊकवीरान आक्षेपेण पृथक पृथक
 31 [ष]
     अस्ति वै ते परिया देवी गलह एकॊ ऽपराजितः
     पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर जय
 32 [य]
     नैव हरस्वा न महती नातिकृष्णा न रॊहिणी
     सराग रक्तनेत्रा च तया दीव्याम्य अहं तवया
 33 शारदॊत्पल पत्राक्ष्या शारदॊत्पल गन्धया
     शारदॊत्पल सेविन्या रूपेण शरीसमानया
 34 तथैव सयाद आनृशंस्यात तथा सयाद रूपसंपदा
     तथा सयाच छील संपत्त्या याम इच्छेत पुरुषः सत्रियम
 35 चरमं संविशति या परथमं परतिबुध्यते
     आ गॊपालावि पालेभ्यः सर्वं वेद कृताकृतम
 36 आभाति पद्मवद वक्त्रं सस्वेदं मल्लिकेव च
     वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरॊमशा
 37 तयैवं विधया राजन पाञ्चाल्याहं सुमध्यया
     गलहं दीव्यामि चार्व अङ्ग्या दरौपद्या हन्त सौबल
 38 [व]
     एवम उक्ते तु वचने धर्मराजेन भारत
     धिग धिग इत्य एव वृद्धानां सभ्यानां निःसृता गिरः
 39 चुक्षुभे सा सभा राजन राज्ञां संजज्ञिरे कथाः
     भीष्मद्रॊणकृपादीनां सवेदश च समजायत
 40 शिरॊ गृहीत्वा विदुरॊ गतसत्त्व इवाभवत
     आस्ते धयायन्न अधॊ वक्त्रॊ निःश्वसन पन्नगॊ यथा
 41 धृतराष्ट्रस तु संहृष्टः पर्यपृच्छत पुनः पुनः
     किं जितं किं जितम इति हय आकारं नाभ्यलक्षत
 42 जहर्ष कर्णॊ ऽतिभृशं सह दुःशासनादिभिः
     इतरेषां तु सभ्यानां नेत्रेभ्यः परापतज जलम
 43 सौबलस तव अविचार्यैव जितकाशी मदॊत्कटः
     जितम इत्य एव तान अक्षान पुनर एवान्वपद्यत
  1 [ṣ]
      bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira
      ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
  2 [y]
      mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala
      atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi
  3 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam
      śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām
      etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
  4 [v]
      etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
      jitam ity eva śakunir yudhiṣṭhiram abhāṣata
  5 [y]
      gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam
      yat kiṃ cid anuvarṇānāṃ prāk sindhor api saubala
      etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
  6 [v]
      etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
      jitam ity eva śakunir yudhiṣṭhiram abhāṣata
  7 [y]
      puraṃ janapado bhūmir abrāhmaṇa dhanaiḥ saha
      abrāhmaṇāś ca puruṣā rājañ śiṣṭaṃ dhanaṃ mama
      etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
  8 [v]
      etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
      jitam ity eva śakunir yudhiṣṭhiram abhāṣata
  9 [y]
      rājaputrā ime rājañ śobhante yena bhūṣitāḥ
      kuṇḍalāni ca niṣkāś ca sarvaṃ cāṅgavibhūṣaṇam
      etaṃ mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
  10 [v]
     etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata
 11 [y]
     śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ
     nakulo glaha eko me yac caitat svagataṃ dhanam
 12 [ṣ]
     priyas te nakulo rājan rājaputro yudhiṣṭhira
     asmākaṃ dhanatāṃ prāpto bhūyas tvaṃ kena dīvyasi
 13 [v]
     evam uktvā tu śakunis tān akṣān pratyapadyata
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata
 14 [y]
     ayaṃ dharmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākhyāṃ gataś ca
     anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa
 15 [v]
     etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata
 16 [ṣ]
     mādrīputrau priyau rājaṃs tavemau vijitau mayā
     garīyāṃsau tu te manye bhīmasenadhanaṃjayau
 17 [y]
     adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam
     yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi
 18 [ṣ]
     garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati
     jyeṣṭho rājan variṣṭho 'si namas te bharatarṣabha
 19 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira
     kitavā yāni dīvyantaḥ pralapanty utkaṭā iva
 20 [y]
     yo naḥ saṃkhye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī
     anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune phalgunena
 21 [v]
     etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata
 22 [ṣ]
     ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī
     bhīmena rājan dayitena dīvya; yat kaivavyaṃ pāṇḍava te 'vaśiṣṭam
 23 [y]
     yo no netā yo yudhāṃ naḥ praṇetā; yathā vajrī dānava śatrur ekaḥ
     tiryak prekṣī saṃhatabhrūr mahātmā; siṃhaskandho yaś ca sadātyamarṣī
 24 balena tulyo yasya pumān na vidyate; gadā bhṛtām agrya ihāri mardanaḥ
     anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bhīmasenena rājan
 25 [v]
     etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata
 26 [ṣ]
     bahu vittaṃ parājaiṣīr bhrātṝṃś ca sahayadvipān
     ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
 27 [y]
     ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitas tathā
     kuryāmas te jitāḥ karma svayam ātmany upaplave
 28 [v]
     etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata
 29 [ṣ]
     etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ
     śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ
 30 [v]
     evam uktvā matākṣas tān glahe sarvān avasthitān
     parājayal lokavīrān ākṣepeṇa pṛthak pṛthak
 31 [ṣ]
     asti vai te priyā devī glaha eko 'parājitaḥ
     paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya
 32 [y]
     naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī
     sarāga raktanetrā ca tayā dīvyāmy ahaṃ tvayā
 33 śāradotpala patrākṣyā śāradotpala gandhayā
     śāradotpala sevinyā rūpeṇa śrīsamānayā
 34 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā
     tathā syāc chīla saṃpattyā yām icchet puruṣaḥ striyam
 35 caramaṃ saṃviśati yā prathamaṃ pratibudhyate
     ā gopālāvi pālebhyaḥ sarvaṃ veda kṛtākṛtam
 36 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca
     vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā
 37 tayaivaṃ vidhayā rājan pāñcālyāhaṃ sumadhyayā
     glahaṃ dīvyāmi cārv aṅgyā draupadyā hanta saubala
 38 [v]
     evam ukte tu vacane dharmarājena bhārata
     dhig dhig ity eva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ
 39 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ
     bhīṣmadroṇakṛpādīnāṃ svedaś ca samajāyata
 40 śiro gṛhītvā viduro gatasattva ivābhavat
     āste dhyāyann adho vaktro niḥśvasan pannago yathā
 41 dhṛtarāṣṭras tu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ
     kiṃ jitaṃ kiṃ jitam iti hy ākāraṃ nābhyalakṣata
 42 jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ
     itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpataj jalam
 43 saubalas tv avicāryaiva jitakāśī madotkaṭaḥ
     jitam ity eva tān akṣān punar evānvapadyata


Next: Chapter 59