Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 45

  1 [व]
      अनुभूय तु राज्ञस तं राजसूयं महाक्रतुम
      युधिष्ठिरस्य नृपतेर गान्धारी पुत्र संयुतः
  2 परियकृन मतम आज्ञाय पूर्वं दुर्यॊधनस्य तत
      परज्ञा चक्षुषम आसीनं शकुनिः सौबलस तदा
  3 दुर्यॊधन वचॊ शरुत्वा धृतराष्ट्रं जनाधिपम
      उपगम्य महाप्राज्ञं शकुनिर वाक्यम अब्रवीत
  4 दुर्यॊधनॊ महाराज विवर्णॊ हरिणः कृशः
      दीनश चिन्तापरश चैव तद विद्धि भरतर्षभ
  5 न वै परीक्षसे सम्यग असह्यं शत्रुसंभवम
      जयेष्ठपुत्रस्य शॊकं तवं किमर्थं नावबुध्यसे
  6 [ध]
      दुर्यॊधन कुतॊ मूलं भृशम आर्तॊ ऽसि पुत्रक
      शरॊतव्यश चेन मया सॊ ऽरथॊ बरूहि मे कुरुनन्दन
  7 अयं तवां शकुनिः पराह विवर्णं हरिणं कृशम
      चिन्तयंश च न पश्यामि शॊकस्य तव संभवम
  8 ऐश्वर्यं हि महत पुत्र तवयि सर्वं समर्पितम
      भरातरः सुहृदश चैव नाचरन्ति तवाप्रियम
  9 आच्छादयसि परावारान अश्नासि पिशितौदनम
      आजानेया वहन्ति तवां केनासि हरिणः कृशः
  10 शयनानि महार्हाणि यॊषितश च मनॊरमाः
     गुणवन्ति च वेश्मानि विहाराश च यथासुखम
 11 देवानाम इव ते सर्वं वाचि बद्धं न संशयः
     सदीन इव दुर्धर्षः कस्माच छॊचसि पुत्रक
 12 [द]
     अश्नाम्य आच्छादये चाहं यथा कुपुरुषस तथा
     अमर्षं धारये चॊग्रं तितिक्षन कालपर्ययम
 13 अमर्षणः सवाः परकृतीर अभिभूय परे सथिताः
     कलेशान मुमुक्षुः परजान स वै पुरुष उच्यते
 14 संतॊषॊ वै शरियं हन्ति अभिमानश च भारत
     अनुक्रॊश भये चॊभे यैर वृतॊ नाश्नुते महत
 15 न माम अवति तद भुक्तं शरियं दृष्ट्वा युधिष्ठिरे
     जवलन्तीम इव कौन्तेये विवर्णकरणीं मम
 16 सपत्नान ऋध्यत आत्मानं हीयमानं निशाम्य च
     अदृश्याम अपि कौन्तेये सथितां पश्यन्न इवॊद्यताम
     तस्माद अहं विवर्णश च दीनश च हरिणः कृशः
 17 अष्टाशीति सहस्राणि सनातका गृहमेधिनः
     तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः
 18 दशान्यानि सहस्राणि नित्यं तत्रान्नम उत्तमम
     भुञ्जते रुक्मपात्रीभिर युधिष्ठिर निवेशने
 19 कदली मृगमॊकानि कृष्ण शयामारुणानि च
     काम्बॊजः पराहिणॊत तस्मै परार्ध्यान अपि कम्बलान
 20 रथयॊषिद गवाश्वस्य शतशॊ ऽथ सहस्रशः
     तरिंशतं चॊष्ट्र वामीनां शतानि विचरन्त्य उत
 21 पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते
     आहरन करतुमुख्ये ऽसमिन कुन्तीपुत्राय भूरिशः
 22 न कवचिद धि मया दृष्टस तादृशॊ नैव च शरुतः
     यादृग धनागमॊ यज्ञे पाण्डुपुत्रस्य धीमतः
 23 अपर्यन्तं धनौघं तं दृष्ट्वा शत्रॊर अहं नृप
     शर्म नैवाधिगच्छामि चिन्तयानॊ ऽनिशं विभॊ
 24 बराह्मणा वाटधानाश च गॊमन्तः शतसंघशः
     तरैखर्वं बलिम आदाय दवारि तिष्ठन्ति वारिताः
 25 कमण्डलून उपादाय जातरूपमयाञ शुभान
     एवं बलिं समादाय परवेशं लेभिरे ततः
 26 यन नैव मधु शक्राय धारयन्त्य अमर सत्रियः
     तद अस्मै कांस्यम आहार्षीद वारुणं कलशॊदधिः
 27 शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम
     दृष्ट्वा च मम तत सर्वं जवर रूपम इवाभवत
 28 गृहीत्वा तत तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ
     तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ
 29 उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः
     इदं चाद्भुतम अत्रासीत तन मे निगदतः शृणु
 30 पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम
     सथापिता तत्र संज्ञाभूच छङ्खॊ धमायति नित्यशः
 31 मुहुर मुहुः परनदतस तस्य शङ्खस्य भारत
     उत्तमं शब्दम अश्रौषं ततॊ रॊमाणि मे ऽहृषन
 32 पार्थिवैर बहुभिः कीर्णम उपस्थानं दिदृक्षुभिः
     सर्वरत्नान्य उपादाय पार्थिवा वै जनेश्वर
 33 यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः
     वैश्या इव महीपाला दविजातिपरिवेषकाः
 34 न सा शरीर देवराजस्य यमस्य वरुणस्य वा
     गुह्यकाधिपतेर वापि या शरीराजन युधिष्ठिरे
 35 तां दृष्ट्वा पाण्डुपुत्रस्य शरियं परमिकाम अहम
     शान्तिं न परिगच्छामि दह्यमानेन चेतसा
 36 [ष]
     याम एताम उत्तमां लक्ष्मीं दृष्टवान असि पाण्डवे
     तस्याः पराप्ताव उपायं मे शृणु सत्यपराक्रम
 37 अहम अक्षेष्व अभिज्ञातः पृथिव्याम अपि भारत
     हृदयज्ञः पणज्ञश च विशेषज्ञश च देवने
 38 दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम
     आहूतश चैष्यति वयक्तं दीव्यावेत्य आह्वयस्व तम
 39 [व]
     एवम उक्तः शकुनिना राजा दुर्यॊधनस तदा
     धृतराष्ट्रम इदं वाक्यम अपदान्तरम अब्रवीत
 40 अयम उत्सहते राजञ शरियम आहर्तुम अक्षवित
     दयूतेन पाण्डुपुत्रस्य तदनुज्ञातुम अर्हसि
 41 [ध]
     कषत्ता मन्त्री महाप्राज्ञः सथितॊ यस्यास्मि शासने
     तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम
 42 स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम
     उभयॊः पक्षयॊर युक्तं वक्ष्यत्य अर्थविनिश्चयम
 43 [द]
     निवर्तयिष्यति तवासौ यदि कषत्ता समेष्यति
     निवृत्ते तवयि राजेन्द्र मरिष्ये ऽहम असंशयम
 44 स मयि तवं मृते राजन विदुरेण सुखी भव
     भॊक्ष्यसे पृथिवीं कृत्स्नां किं मया तवं करिष्यसि
 45 [व]
     आर्तवाक्यं तु तत तस्य परणयॊक्तं निशम्य सः
     धृतराष्ट्रॊ ऽबरवीत परेष्यान दुर्यॊधन मते सथितः
 46 सथूणा सहस्रैर बृहतीं शतद्वारां सभां मम
     मनॊरमां दर्शनीयाम आशु कुर्वन्तु शिल्पिनः
 47 ततः संस्तीर्य रत्नैस ताम अक्षान आवाप्य सर्वशः
     सुकृतां सुप्रवेशां च निवेदयत मे शनैः
 48 दुर्यॊधनस्य शान्त्य अर्थम इति निश्चित्य भूमिपः
     धृतराष्ट्रॊ महाराज पराहिणॊद विदुराय वै
 49 अपृष्ट्वा विदुरं हय अस्य नासीत कश चिद विनिश्चयः
     दयूतदॊषांश च जानन सपुत्रस्नेहाद अकृष्यत
 50 तच छरुत्वा विदुरॊ धीमान कलिद्वारम उपस्थितम
     विनाशमुखम उत्पन्नं धृतराष्ट्रम उपाद्रवत
 51 सॊ ऽभिगम्य महात्मानं भराता भरातरम अग्रजम
     मूर्ध्ना परणम्य चरणाव इदं वचनम अब्रवीत
 52 नाभिनन्दामि ते राजन वयवसायम इमं परभॊ
     पुत्रैर भेदॊ यथा न सयाद दयूतहेतॊस तथा कुरु
 53 [धृ]
     कषत्तः पुत्रेषु पुत्रैर मे कलहॊ न भविष्यति
     दिवि देवाः परसादं नः करिष्यन्ति न संशयः
 54 अशुभं वा शुभं वापिहितं वा यदि वाहितम
     परवर्ततां सुहृद दयूतं दिष्टम एतन न संशयः
 55 मयि संनिहिते चैव भीष्मे च भरतर्षभे
     अनयॊ दैवविहितॊ न कथं चिद भविष्यति
 56 गच्छ तवं रथम आस्थाय हयैर वातसमैर जवे
     खाण्डव परस्थम अद्यैव समानय युधिष्ठिरम
 57 न वार्यॊ वयवसायॊ मे विदुरैतद बरवीमि ते
     दैवम एव परं मन्ये येनैतद उपपद्यते
 58 इत्य उक्तॊ विदुरॊ धीमान नैतद अस्तीति चिन्तयन
     आपगेयं महाप्राज्ञम अभ्यगच्छत सुदुःखितः
  1 [v]
      anubhūya tu rājñas taṃ rājasūyaṃ mahākratum
      yudhiṣṭhirasya nṛpater gāndhārī putra saṃyutaḥ
  2 priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat
      prajñā cakṣuṣam āsīnaṃ śakuniḥ saubalas tadā
  3 duryodhana vaco śrutvā dhṛtarāṣṭraṃ janādhipam
      upagamya mahāprājñaṃ śakunir vākyam abravīt
  4 duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ
      dīnaś cintāparaś caiva tad viddhi bharatarṣabha
  5 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam
      jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase
  6 [dh]
      duryodhana kuto mūlaṃ bhṛśam ārto 'si putraka
      śrotavyaś cen mayā so 'rtho brūhi me kurunandana
  7 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam
      cintayaṃś ca na paśyāmi śokasya tava saṃbhavam
  8 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam
      bhrātaraḥ suhṛdaś caiva nācaranti tavāpriyam
  9 ācchādayasi prāvārān aśnāsi piśitaudanam
      ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ
  10 śayanāni mahārhāṇi yoṣitaś ca manoramāḥ
     guṇavanti ca veśmāni vihārāś ca yathāsukham
 11 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ
     sadīna iva durdharṣaḥ kasmāc chocasi putraka
 12 [d]
     aśnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā
     amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam
 13 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ
     kleśān mumukṣuḥ parajān sa vai puruṣa ucyate
 14 saṃtoṣo vai śriyaṃ hanti abhimānaś ca bhārata
     anukrośa bhaye cobhe yair vṛto nāśnute mahat
 15 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire
     jvalantīm iva kaunteye vivarṇakaraṇīṃ mama
 16 sapatnān ṛdhyata ātmānaṃ hīyamānaṃ niśāmya ca
     adṛśyām api kaunteye sthitāṃ paśyann ivodyatām
     tasmād ahaṃ vivarṇaś ca dīnaś ca hariṇaḥ kṛśaḥ
 17 aṣṭāśīti sahasrāṇi snātakā gṛhamedhinaḥ
     triṃśad dāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
 18 daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam
     bhuñjate rukmapātrībhir yudhiṣṭhira niveśane
 19 kadalī mṛgamokāni kṛṣṇa śyāmāruṇāni ca
     kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān
 20 rathayoṣid gavāśvasya śataśo 'tha sahasraśaḥ
     triṃśataṃ coṣṭra vāmīnāṃ śatāni vicaranty uta
 21 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate
     āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ
 22 na kvacid dhi mayā dṛṣṭas tādṛśo naiva ca śrutaḥ
     yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ
 23 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa
     śarma naivādhigacchāmi cintayāno 'niśaṃ vibho
 24 brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ
     traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
 25 kamaṇḍalūn upādāya jātarūpamayāñ śubhān
     evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ
 26 yan naiva madhu śakrāya dhārayanty amara striyaḥ
     tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ
 27 śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam
     dṛṣṭvā ca mama tat sarvaṃ jvara rūpam ivābhavat
 28 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau
     tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha
 29 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
     idaṃ cādbhutam atrāsīt tan me nigadataḥ śṛṇu
 30 pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām
     sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaśaḥ
 31 muhur muhuḥ pranadatas tasya śaṅkhasya bhārata
     uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan
 32 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ
     sarvaratnāny upādāya pārthivā vai janeśvara
 33 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ
     vaiśyā iva mahīpālā dvijātipariveṣakāḥ
 34 na sā śrīr devarājasya yamasya varuṇasya vā
     guhyakādhipater vāpi yā śrīrājan yudhiṣṭhire
 35 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham
     śāntiṃ na parigacchāmi dahyamānena cetasā
 36 [ṣ]
     yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave
     tasyāḥ prāptāv upāyaṃ me śṛṇu satyaparākrama
 37 aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata
     hṛdayajñaḥ paṇajñaś ca viśeṣajñaś ca devane
 38 dyūtapriyaś ca kaunteyo na ca jānāti devitum
     āhūtaś caiṣyati vyaktaṃ dīvyāvety āhvayasva tam
 39 [v]
     evam uktaḥ śakuninā rājā duryodhanas tadā
     dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt
 40 ayam utsahate rājañ śriyam āhartum akṣavit
     dyūtena pāṇḍuputrasya tadanujñātum arhasi
 41 [dh]
     kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane
     tena saṃgamya vetsyāmi kāryasyāsya viniścayam
 42 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam
     ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniścayam
 43 [d]
     nivartayiṣyati tvāsau yadi kṣattā sameṣyati
     nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam
 44 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava
     bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi
 45 [v]
     ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ
     dhṛtarāṣṭro 'bravīt preṣyān duryodhana mate sthitaḥ
 46 sthūṇā sahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama
     manoramāṃ darśanīyām āśu kurvantu śilpinaḥ
 47 tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaśaḥ
     sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ
 48 duryodhanasya śānty artham iti niścitya bhūmipaḥ
     dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai
 49 apṛṣṭvā viduraṃ hy asya nāsīt kaś cid viniścayaḥ
     dyūtadoṣāṃś ca jānan saputrasnehād akṛṣyata
 50 tac chrutvā viduro dhīmān kalidvāram upasthitam
     vināśamukham utpannaṃ dhṛtarāṣṭram upādravat
 51 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam
     mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt
 52 nābhinandāmi te rājan vyavasāyam imaṃ prabho
     putrair bhedo yathā na syād dyūtahetos tathā kuru
 53 [dhṛ]
     kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati
     divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ
 54 aśubhaṃ vā śubhaṃ vāpihitaṃ vā yadi vāhitam
     pravartatāṃ suhṛd dyūtaṃ diṣṭam etan na saṃśayaḥ
 55 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe
     anayo daivavihito na kathaṃ cid bhaviṣyati
 56 gaccha tvaṃ ratham āsthāya hayair vātasamair jave
     khāṇḍava prastham adyaiva samānaya yudhiṣṭhiram
 57 na vāryo vyavasāyo me viduraitad bravīmi te
     daivam eva paraṃ manye yenaitad upapadyate
 58 ity ukto viduro dhīmān naitad astīti cintayan
     āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ


Next: Chapter 46