Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 40

  1 [भ]
      चेदिराजकुले जातस तर्यक्ष एष चतुर्भुजः
      रासभाराव सदृशं रुराव च ननाद च
  2 तेनास्य माता पितरौ तरेसतुस तौ स बान्धवौ
      वैकृतं तच च तौ दृष्ट्वा तयागाय कुरुतां मतिम
  3 ततः सभार्यं नृपतिं सामात्यं सपुरॊहितम
      चिन्ता संमूढहृदयं वाग उवाचाशरीरिणी
  4 एष ते नृपते पुत्रः शरीमाञ जातॊ महाबलः
      तस्माद अस्मान न भेतव्यम अव्यग्रः पाहि वै शिशुम
  5 न चैवैतस्य मृत्युस तवं न कालः परत्युपस्थितः
      मृत्युर हन्तास्य शस्त्रेण स चॊत्पन्नॊ नराधिप
  6 संश्रुत्यॊदाहृतं वाक्यं भूतम अन्तर्हितं ततः
      पुत्रस्नेहाभिसंतप्ता जननी वाक्यम अब्रवीत
  7 येनेदम ईरितं वाक्यं ममैव तनयं परति
      पराञ्जलिस तं नमस्यामि बरवीतु स पुनर वचः
  8 शरॊतुम इच्छामि पुत्रस्य कॊ ऽसय मृत्युर भविष्यति
      अन्तर्हितं ततॊ भूतम उवाचेदं पुनर वचः
  9 येनॊत्सङ्गे गृहीतस्य भुजाव अभ्यधिकाव उभौ
      पतिष्यतः कषितितले पञ्चशीर्षाव इवॊरगौ
  10 तृतीयम एतद बालस्य ललाटस्थं च लॊचनम
     निमज्जिष्यति यं दृष्ट्वा सॊ ऽसय मृत्युर भविष्यति
 11 तर्यक्षं चतुर्भुजं शरुत्वा तथा च समुदाहृतम
     धरण्यां पार्थिवाः सर्वे अभ्यगच्छन दिदृक्षवः
 12 तान पूजयित्वा संप्राप्तान यथार्हं स महीपतिः
     एकैकस्य नृपस्याङ्के पुत्रम आरॊपयत तदा
 13 एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम
     शिशुर अङ्के समारूढॊ न तत पराप निदर्शनम
 14 ततश चेदिपुरं पराप्तौ संकर्षण जनार्दनौ
     यादवौ यादवीं दरस्तुं सवसारं तां पितुस तदा
 15 अभिवाद्य यथान्यायं यथा जयेष्ठं नृपांश च तान
     कुशलानामयं पृष्ट्वा निषण्णौ राम केशवौ
 16 अभ्यर्चितौ तदा वीरौ परीत्या चाभ्यधिकं ततः
     पुत्रं दामॊदरॊत्सङ्गे देवी संन्यदधात सवयम
 17 नयस्तमात्रस्य तस्याङ्के भुजाव अभ्यधिकाव उभौ
     पेततुस तच च नयनं निममज्ज ललाटजम
 18 तद दृष्ट्वा वयथिता तरस्ता वरं कृष्णम अयाचत
     ददस्व मे वरं कृष्ण भयार्ताय महाभुज
 19 तवं हय आर्तानां समाश्वासॊ भीतानाम अभयंकरः
     पितृस्वसारं मा भैषीर इत्य उवाच जनार्दनः
 20 ददानि कं वरं किं वा करवाणि पितृस्वसः
     शक्यं वा यदि वाशक्यं करिष्यामि वचस तव
 21 एवम उक्ता ततः कृष्णम अब्रवीद यदुनन्दनम
     शिशुपालस्यापराधान कषमेथास तवं महाबल
 22 [क]
     अपराधशतं कषाम्यं मया हय अस्य पितृष्वसः
     पुत्रस्य ते वधार्हाणां मा तवं शॊके मनः कृथाः
 23 [भस]
     एवम एष नृपः पापः शिशुपालः सुमन्दधीः
     तवां समाह्वयते वीर गॊविन्द वरदर्पितः
  1 [bh]
      cedirājakule jātas tryakṣa eṣa caturbhujaḥ
      rāsabhārāva sadṛśaṃ rurāva ca nanāda ca
  2 tenāsya mātā pitarau tresatus tau sa bāndhavau
      vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim
  3 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam
      cintā saṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī
  4 eṣa te nṛpate putraḥ śrīmāñ jāto mahābalaḥ
      tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum
  5 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ
      mṛtyur hantāsya śastreṇa sa cotpanno narādhipa
  6 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ
      putrasnehābhisaṃtaptā jananī vākyam abravīt
  7 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati
      prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ
  8 śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati
      antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ
  9 yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau
      patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau
  10 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam
     nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati
 11 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam
     dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ
 12 tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ
     ekaikasya nṛpasyāṅke putram āropayat tadā
 13 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam
     śiśur aṅke samārūḍho na tat prāpa nidarśanam
 14 tataś cedipuraṃ prāptau saṃkarṣaṇa janārdanau
     yādavau yādavīṃ drastuṃ svasāraṃ tāṃ pitus tadā
 15 abhivādya yathānyāyaṃ yathā jyeṣṭhaṃ nṛpāṃś ca tān
     kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāma keśavau
 16 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ
     putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam
 17 nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau
     petatus tac ca nayanaṃ nimamajja lalāṭajam
 18 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata
     dadasva me varaṃ kṛṣṇa bhayārtāya mahābhuja
 19 tvaṃ hy ārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ
     pitṛsvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ
 20 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛsvasaḥ
     śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacas tava
 21 evam uktā tataḥ kṛṣṇam abravīd yadunandanam
     śiśupālasyāparādhān kṣamethās tvaṃ mahābala
 22 [k]
     aparādhaśataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ
     putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ
 23 [bhs]
     evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ
     tvāṃ samāhvayate vīra govinda varadarpitaḥ


Next: Chapter 41