Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 34

  1 [ष]
      नायम अर्हति वार्ष्णेयस तिष्ठत्स्व इह महात्मसु
      महीपतिषु कौरव्य राजवत पार्थिवार्हणम
  2 नायं युक्तः समाचारः पाण्डवेषु महात्मसु
      यत कामात पुण्डरीकाक्षं पाण्डवार्चितवान असि
  3 बाला यूयं न जानीध्वं धर्मः सूक्ष्मॊ हि पाण्डवाः
      अयं तत्राभ्यतिक्रान्त आपगेयॊ ऽलपदर्शनः
  4 तवादृशॊ धर्मयुक्तॊ हि कुर्वाणः परियकाम्यया
      भवत्य अभ्यधिकं भीष्मॊ लॊकेष्व अवमतः सताम
  5 कथं हय अराजा दाशार्हॊ मध्ये सर्वमहीक्षिताम
      अर्हणाम अर्हति तथा यथा युष्माभिर अर्चितः
  6 अथ वा मन्यसे कृष्णं सथविरं भरतर्षभ
      वसुदेवे सथिते वृद्धे कथम अर्हति तत सुतः
  7 अथ वा वासुदेवॊ ऽपि परियकामॊ ऽनुवृत्तवान
      दरुपदे तिष्ठति कथं माधवॊ ऽरहति पूजनम
  8 आचार्यं मन्यसे कृष्णम अथ वा कुरुपुंगव
      दरॊणे तिष्ठति वार्ष्णेयं कस्माद अर्चितवान असि
  9 ऋत्विजं मन्यसे कृष्णम अथ वा कुरुनन्दन
      दवैपायने सथिते विप्रे कथं कृष्णॊ ऽरचितस तवया
  10 नैव ऋत्विन न चाचार्यॊ न राजा मधुसूदनः
     अर्चितश च कुरुश्रेष्ठ किम अन्यत परियकाम्यया
 11 अथ वाप्य अर्चनीयॊ ऽयं युष्माकं मधुसूदनः
     किं राजभिर इहानीतैर अवमानाय भारत
 12 वयं तु न भयाद अस्य कौन्तेयस्य महात्मनः
     परयच्छामः करान सर्वे न लॊभान न च सान्त्वनात
 13 अस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः
     करान अस्मै परयच्छामः सॊ ऽयम अस्मान न मन्यते
 14 किम अन्यद अवमानाद धि यद इमं राजसंसदि
     अप्राप्तलक्षणं कृष्णम अर्घ्येणार्चितवान असि
 15 अकस्माद धर्मपुत्रस्य धर्मात्मेति यशॊ गतम
     कॊ हि धर्मच्युते पूजाम एवं युक्तां परयॊजयेत
     यॊ ऽयं वृष्णिकुले जातॊ राजानं हतवान पुरा
 16 अद्य धर्मात्मता चैव वयपकृष्टा युधिष्ठिरात
     कृपणत्वं निविष्टं च कृष्णे ऽरघ्यस्य निवेदनात
 17 यदि भीताश च कौन्तेयाः कृपणाश च तपस्विनः
     ननु तवयापि बॊद्धव्यं यां पूजां माधवॊ ऽरहति
 18 अथ वा कृपणैर एताम उपनीतां जनार्दन
     पूजाम अनर्हः कस्मात तवम अभ्यनुज्ञातवान असि
 19 अयुक्ताम आत्मनः पूजां तवं पुनर बहु मन्यसे
     हविषः पराप्य निष्यन्दं पराशितुं शवेव निर्जने
 20 न तव अयं पार्थिवेन्द्राणाम अवमानः परयुज्यते
     तवाम एव कुरवॊ वयक्तं परलम्भन्ते जनार्दन
 21 कलीबे दारक्रिया यादृग अन्धे वा रूपदर्शनम
     अराज्ञॊ राजवत पूजा तथा ते मधुसूदन
 22 दृष्टॊ युधिष्ठिरॊ राजा दृष्टॊ भीष्मश च यादृशः
     वासुदेवॊ ऽपय अयं दृष्टः सर्वम एतद यथातथम
 23 इत्य उक्त्वा शिशुपालस तान उत्थाय परमासनात
     निर्ययौ सदसस तस्मात सहितॊ राजभिस तदा
  1 [ṣ]
      nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu
      mahīpatiṣu kauravya rājavat pārthivārhaṇam
  2 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu
      yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi
  3 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ
      ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ
  4 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā
      bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām
  5 kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām
      arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ
  6 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha
      vasudeve sthite vṛddhe katham arhati tat sutaḥ
  7 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān
      drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam
  8 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava
      droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi
  9 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana
      dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā
  10 naiva ṛtvin na cācāryo na rājā madhusūdanaḥ
     arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā
 11 atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ
     kiṃ rājabhir ihānītair avamānāya bhārata
 12 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ
     prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt
 13 asya dharmapravṛttasya pārthiva tvaṃ cikīrṣataḥ
     karān asmai prayacchāmaḥ so 'yam asmān na manyate
 14 kim anyad avamānād dhi yad imaṃ rājasaṃsadi
     aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi
 15 akasmād dharmaputrasya dharmātmeti yaśo gatam
     ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet
     yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā
 16 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt
     kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt
 17 yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ
     nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati
 18 atha vā kṛpaṇair etām upanītāṃ janārdana
     pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi
 19 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase
     haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane
 20 na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate
     tvām eva kuravo vyaktaṃ pralambhante janārdana
 21 klībe dārakriyā yādṛg andhe vā rūpadarśanam
     arājño rājavat pūjā tathā te madhusūdana
 22 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ
     vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham
 23 ity uktvā śiśupālas tān utthāya paramāsanāt
     niryayau sadasas tasmāt sahito rājabhis tadā


Next: Chapter 35