Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 33

  1 [व]
      ततॊ ऽभिषेचनीये ऽहनि बराह्मणा राजभिः सह
      अन्तर वेदीं परविविशुः सत्कारार्थं महर्षयः
  2 नारदप्रमुखास तस्याम अन्तर वेद्यां महात्मनः
      समासीनाः शुशुभिरे सह राजर्षिभिस तदा
  3 समेता बरह्मभवने देवा देवर्षयॊ यथा
      कर्मान्तरम उपासन्तॊ जजल्पुर अमितौजसः
  4 इदम एवं न चाप्य एवम एवम एतन न चान्यथा
      इत्य ऊचुर बहवस तत्र वितण्डानाः परस्परम
  5 कृशान अर्थांस तथा के चिद अकृशांस तत्र कुर्वते
      अकृशांश च कृशांश चक्रुर हेतुभिः शास्त्रनिश्चितैः
  6 तत्र मेधाविनः के चिद अर्थम अन्यैः परपूरितम
      विचिक्षिपुर यथा शयेना नभॊगतम इवामिषम
  7 के चिद धर्मार्थसंयुक्ताः कथास तत्र महाव्रताः
      रेमिरे कथयन्तश च सर्ववेदविदां वराः
  8 सा वेदिर वेदसंपन्नैर देवद्विज महर्षिभिः
      आबभासे समाकीर्णा नक्षत्रैर दयौर इवामला
  9 न तस्यां समिधौ शूद्रः कश चिद आसीन न चाव्रतः
      अन्तर वेद्यां तदा राजन युधिष्ठिर निवेशने
  10 तां तु लक्ष्मीवतॊ लक्ष्मीं तदा यज्ञविधानजाम
     तुतॊष नारदः पश्यन धर्मराजस्य धीमतः
 11 अथ चिन्तां समापेदे स मुनिर मनुजाधिप
     नारदस तं तदा पश्यन सर्वक्षत्रसमागमम
 12 सस्मार च पुरावृत्तां कथां तां भरतर्षभ
     अंशावतरणे यासौ बरह्मणॊ भवने ऽभवत
 13 देवानां संगमं तं तु विज्ञाय कुरुनन्दन
     नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम
 14 साक्षात स विबुधारिघ्नः कषत्रे नारायणॊ विभुः
     परतिज्ञां पालयन धीमाञ जातः परपुरंजयः
 15 संदिदेश पुरा यॊ ऽसौ विबुधान भूतकृत सवयम
     अन्यॊन्यम अभिनिघ्नन्तः पुनर लॊकान अवाप्स्यथ
 16 इति नारायणः शम्भुर भगवाञ जगतः परभुः
     आदिश्य विबुधान सर्वान अजायत यदुक्षये
 17 कषिताव अन्धकवृष्णीणां वंशे वंशभृतां वरः
     परया शुशुभे लक्ष्म्या नक्षत्राणाम इवॊडुराट
 18 यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते
     सॊ ऽयं मानुषवन नाम हरिर आस्ते ऽरिमर्दनः
 19 अहॊ बत महद भूतं सवयम्भूर यद इदं सवयम
     आदास्यति पुनः कषत्रम एवं बलसमन्वितम
 20 इत्य एतां नारदश चिन्तां चिन्तयाम आस धर्मवित
     हरिं नारायणं जञात्वा यज्ञैर ईड्यं तम ईश्वरम
 21 तस्मिन धर्मविदां शरेष्ठॊ धर्मराजस्य धीमतः
     महाध्वरे महाबुद्धिस तस्थौ स बहुमानतः
 22 ततॊ भीष्मॊ ऽबरवीद राजन धर्मराजं युधिष्ठिरम
     करियताम अर्हणं राज्ञां यथार्हम इति भारत
 23 आचार्यम ऋत्विजं चैव संयुक्तं च युधिष्ठिर
     सनातकं च परियं चाहुः षड अर्घ्यार्हान नृपं तथा
 24 एतान अर्हान अभिगतान आहुः संवत्सरॊषितान
     त इमे कालपूगस्य महतॊ ऽसमान उपागताः
 25 एषाम एकैकशॊ राजन्न अर्घ्यम आनीयताम इति
     अथ चैषां वरिष्ठाय समर्थायॊपनीयताम
 26 [य]
     कस्मै भवान मन्यते ऽरघम एकस्मै कुरुनन्दन
     उपनीयमानं युक्तं च तन मे बरूहि पितामह
 27 [व]
     ततॊ भीष्मः शांतनवॊ बुद्ध्या निश्चित्य भारत
     वार्ष्णेयं मन्यते कृष्णम अर्हणीयतमं भुवि
 28 एष हय एषां समेतानां तेजॊबलपराक्रमैः
     मध्ये तपन्न इवाभाति जयॊतिषाम इव भास्करः
 29 असूर्यम इव सूर्येण निवातम इव वायुना
     भासितं हलादितं चैव कृष्णेनेदं सदॊ हि नः
 30 तस्मै भीष्माभ्यनुज्ञातः सहदेवः परतापवान
     उपजह्रे ऽथ विधिवद वार्ष्णेयायार्घ्यम उत्तमम
 31 परतिजग्राह तत कृष्णः शास्र दृष्टेन कर्मणा
     शिशुपालस तु तां पूजां वासुदेवे न चक्षमे
 32 स उपालभ्य भीमं च धर्मराजं च संसदि
     अपाक्षिपद वासुदेवं चेदिराजॊ महाबलः
  1 [v]
      tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha
      antar vedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ
  2 nāradapramukhās tasyām antar vedyāṃ mahātmanaḥ
      samāsīnāḥ śuśubhire saha rājarṣibhis tadā
  3 sametā brahmabhavane devā devarṣayo yathā
      karmāntaram upāsanto jajalpur amitaujasaḥ
  4 idam evaṃ na cāpy evam evam etan na cānyathā
      ity ūcur bahavas tatra vitaṇḍānāḥ parasparam
  5 kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate
      akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitaiḥ
  6 tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam
      vicikṣipur yathā śyenā nabhogatam ivāmiṣam
  7 ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ
      remire kathayantaś ca sarvavedavidāṃ varāḥ
  8 sā vedir vedasaṃpannair devadvija maharṣibhiḥ
      ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā
  9 na tasyāṃ samidhau śūdraḥ kaś cid āsīn na cāvrataḥ
      antar vedyāṃ tadā rājan yudhiṣṭhira niveśane
  10 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām
     tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ
 11 atha cintāṃ samāpede sa munir manujādhipa
     nāradas taṃ tadā paśyan sarvakṣatrasamāgamam
 12 sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha
     aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat
 13 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana
     nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim
 14 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ
     pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ
 15 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam
     anyonyam abhinighnantaḥ punar lokān avāpsyatha
 16 iti nārāyaṇaḥ śambhur bhagavāñ jagataḥ prabhuḥ
     ādiśya vibudhān sarvān ajāyata yadukṣaye
 17 kṣitāv andhakavṛṣṇīṇāṃ vaṃśe vaṃśabhṛtāṃ varaḥ
     parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ
 18 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate
     so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ
 19 aho bata mahad bhūtaṃ svayambhūr yad idaṃ svayam
     ādāsyati punaḥ kṣatram evaṃ balasamanvitam
 20 ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit
     hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram
 21 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ
     mahādhvare mahābuddhis tasthau sa bahumānataḥ
 22 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram
     kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata
 23 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira
     snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā
 24 etān arhān abhigatān āhuḥ saṃvatsaroṣitān
     ta ime kālapūgasya mahato 'smān upāgatāḥ
 25 eṣām ekaikaśo rājann arghyam ānīyatām iti
     atha caiṣāṃ variṣṭhāya samarthāyopanīyatām
 26 [y]
     kasmai bhavān manyate 'rgham ekasmai kurunandana
     upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha
 27 [v]
     tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata
     vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi
 28 eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ
     madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ
 29 asūryam iva sūryeṇa nivātam iva vāyunā
     bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ
 30 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān
     upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam
 31 pratijagrāha tat kṛṣṇaḥ śāsra dṛṣṭena karmaṇā
     śiśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame
 32 sa upālabhya bhīmaṃ ca dharmarājaṃ ca saṃsadi
     apākṣipad vāsudevaṃ cedirājo mahābalaḥ


Next: Chapter 34