Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 25

  1 [व]
      स शवेतपर्वतं वीरः समतिक्रम्य भारत
      देशं किं पुरुषावासं दरुमपुत्रेण रक्षितम
  2 महता संनिपातेन कषत्रियान्तकरेण ह
      वयजयत पाण्डवश्रेष्ठः करे चैव नयवेशयत
  3 तं जित्वा हाटकं नाम देशं गुह्यक रक्षितम
      पाकशासनिर अव्यग्रः सह सैन्यः समासदत
  4 तांस तु सान्त्वेन निर्जित्य मानसं सर उत्तमम
      ऋषिकुल्याश च ताः सर्वा ददर्श कुरुनन्दनः
  5 सरॊ मानसम आसाद्य हाटकान अभितः परभुः
      गन्धर्वरक्षितं देशं वयजयत पाण्डवस ततः
  6 तत्र तित्तिरि कल्माषान मण्डूकाक्षान हयॊत्तमान
      लेभे स करम अत्यन्तं गन्धर्वनगरात तदा
  7 उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः
      इयेष जेतुं तं देशं पाकशासननन्दनः
  8 तत एनं महाकाया महावीर्या महाबलाः
      दवारपालाः समासाद्य हृष्टा वचनम अब्रुवन
  9 पार्थ नेदं तवया शक्यं पुरं जेतुं कथं चन
      उपावर्तस्व कल्याण पर्याप्तम इदम अच्युत
  10 इदं पुरं यः परविशेद धरुवं स न भवेन नरः
     परीयामहे तवया वीर पर्याप्तॊ विजयस तव
 11 न चापि किं चिज जेतव्यम अर्जुनात्र परदृश्यते
     उत्तराः कुरवॊ हय एते नात्र युद्धं परवर्तते
 12 परविष्टश चापि कौन्तेय नेह दरक्ष्यसि किं चन
     न हि मानुषदेहेन शक्यम अत्राभिवीक्षितुम
 13 अथेह पुरुषव्याघ्र किं चिद अन्यच चिकीर्षसि
     तद बरवीहि करिष्यामॊ वचनात तव भारत
 14 ततस तान अब्रवीद राजन्न अर्जुनः पाकशासनिः
     पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः
 15 न परवेक्ष्यामि वॊ देशं बाध्यत्वं यदि मानुषैः
     युधिष्ठिराय तत किं चित करवन नः परदीयताम
 16 ततॊ दिव्यानि वस्त्राणि दिव्यान्य आभरणानि च
     मॊकाजिनानि दिव्यानि तस्मै ते परददुः करम
 17 एवं स पुरुषव्याघ्रॊ विजिग्ये दिशम उत्तराम
     संग्रामान सुबहून कृत्वा कषत्रियैर दस्युभिस तथा
 18 स विनिर्जित्य राज्ञस तान करे च विनिवेश्य ह
     धनान्य आधाय सर्वेभ्यॊ रत्नानि विविधानि च
 19 हयांस तित्तिरि कल्माषाञ शुकपत्रनिभान अपि
     मयूरसदृशांश चान्यान सर्वान अनिलरंहसः
 20 वृतः सुमहता राजन बलेन चतुरङ्गिणा
     आजगाम पुनर वीरः शक्र परस्थं पुरॊत्तमम
  1 [v]
      sa śvetaparvataṃ vīraḥ samatikramya bhārata
      deśaṃ kiṃ puruṣāvāsaṃ drumaputreṇa rakṣitam
  2 mahatā saṃnipātena kṣatriyāntakareṇa ha
      vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat
  3 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyaka rakṣitam
      pākaśāsanir avyagraḥ saha sainyaḥ samāsadat
  4 tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam
      ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ
  5 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ
      gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ
  6 tatra tittiri kalmāṣān maṇḍūkākṣān hayottamān
      lebhe sa karam atyantaṃ gandharvanagarāt tadā
  7 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ
      iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ
  8 tata enaṃ mahākāyā mahāvīryā mahābalāḥ
      dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan
  9 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana
      upāvartasva kalyāṇa paryāptam idam acyuta
  10 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ
     prīyāmahe tvayā vīra paryāpto vijayas tava
 11 na cāpi kiṃ cij jetavyam arjunātra pradṛśyate
     uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate
 12 praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana
     na hi mānuṣadehena śakyam atrābhivīkṣitum
 13 atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi
     tad bravīhi kariṣyāmo vacanāt tava bhārata
 14 tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ
     pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ
 15 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ
     yudhiṣṭhirāya tat kiṃ cit karavan naḥ pradīyatām
 16 tato divyāni vastrāṇi divyāny ābharaṇāni ca
     mokājināni divyāni tasmai te pradaduḥ karam
 17 evaṃ sa puruṣavyāghro vijigye diśam uttarām
     saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā
 18 sa vinirjitya rājñas tān kare ca viniveśya ha
     dhanāny ādhāya sarvebhyo ratnāni vividhāni ca
 19 hayāṃs tittiri kalmāṣāñ śukapatranibhān api
     mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ
 20 vṛtaḥ sumahatā rājan balena caturaṅgiṇā
     ājagāma punar vīraḥ śakra prasthaṃ purottamam


Next: Chapter 26