Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 16

  1 [वा]
      जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च
      या वै युक्ता मतिः सेयम अर्जुनेन परदर्शिता
  2 न मृत्यॊः समयं विद्म रात्रौ वा यदि वा दिवा
      न चापि कं चिद अमरम अयुद्धेनापि शुश्रुमः
  3 एतावद एव पुरुषैः कार्यं हृदयतॊषणम
      नयेन विधिदृष्टेन यद उपक्रमते परान
  4 सुनयस्यानपायस्य संयुगे परमः करमः
      संशयॊ जायते साम्ये साम्यं च न भवेद दवयॊः
  5 ते वयं नयम आस्थाय शत्रुदेहसमीपगाः
      कथम अन्तं न गच्छेम वृक्षस्येव नदीरयाः
      पररन्ध्रे पराक्रान्ताः सवरन्ध्रावरणे सथिताः
  6 वयूढानीकैर अनुबलैर नॊपेयाद बलवत्तरम
      इति बुद्धिमतां नीतिस तन ममापीह रॊचते
  7 अनवद्या हय असंबुद्धाः परविष्टाः शत्रुसद्म तत
      शत्रुदेहम उपाक्रम्य तं कामं पराप्नुयामहे
  8 एकॊ हय एव शरियं नित्यं बिभर्ति पुरुषर्षभ
      अन्तरात्मेव भूतानां तत कषये वै बलक्षयः
  9 अथ चेत तं निहत्याजौ शेषेणाभिसमागताः
      पराप्नुयाम ततः सवर्गं जञातित्राण परायनाः
  10 [य]
     कृष्ण कॊ ऽयं जरासंधः किं वीर्यः किं पराक्रमः
     यस तवां सपृष्ट्वाग्निसदृशं न दग्धः शलभॊ यथा
 11 [क]
     शृणु राजञ जरासंधॊ यद वीर्यॊ यत पराक्रमः
     यथा चॊपेक्षितॊ ऽसमाभिर बहुशः कृतविप्रियः
 12 अक्षौहिणीनां तिसृणाम आसीत समरदर्पितः
     राजा बृहद्रथॊ नाम मगधाधिपतिः पतिः
 13 रूपवान वीर्यसंपन्नः शरीमान अतुलविक्रमः
     नित्यं दीक्षा कृश तनुः शतक्रतुर इवापरः
 14 तेजसा सूर्यसदृशः कषमया पृथिवीसमः
     यमान्तकसमः कॊपे शरिया वैश्रवणॊपमः
 15 तस्याभिजन संयुक्तैर गुणैर भरतसत्तम
     वयाप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
 16 स काशिराजस्य सुते यमजे भरतर्षभ
     उपयेमे महावीर्यॊ रूपद्रविण संमते
 17 तयॊश चकार समयं मिथः स पुरुषर्षभः
     नातिवर्तिष्य इत्य एवं पत्नीभ्यां संनिधौ तदा
 18 स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप
     परियाभ्याम अनुरूपाभ्यां करेणुभ्याम इव दविपः
 19 तयॊर मध्यगतश चापि रराज वसुधाधिपः
     गङ्गायमुनयॊर मध्ये मूर्तिमान इव सागरः
 20 विषयेषु निमग्नस्य तस्य यौवनम अत्यगात
     न च वंशकरः पुत्रस तस्याजायत कश चन
 21 मङ्गलैर बहुभिर हॊमैः पुत्र कामाभिर इष्टिभिः
     नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम
 22 अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः
     शुश्राव तपसि शरान्तम उदारं चण्डकौशिकम
 23 यदृच्छयागतं तं तु वृक्षमूलम उपाश्रितम
     पत्नीभ्यां सहितॊ राजा सर्वरत्नैर अतॊषयत
 24 तम अब्रवीत सत्यधृतिः सत्यवाग ऋषिसत्तमः
     परितुष्टॊ ऽसमि ते राजन वरं वरय सुव्रत
 25 ततः सभार्यः परनटस तम उवाच बृहद्रथः
     पुत्रदर्शननैराश्याद बाष्पगद्गदया गिरा
 26 [ब]
     भगवन राज्यम उत्सृज्य परस्थितस्य तपॊवनम
     किं वरेणाल्प भाग्यस्य किं राज्येनाप्रजस्य मे
 27 [क]
     एतच छरुत्वा मुनिर धयानम अगमत कषुभितेन्द्रियः
     तस्यैव चाम्र वृक्षस्य छायायां समुपाविशत
 28 तस्यॊपविष्टस्य मुनेर उत्सङ्गे निपपात ह
     अवातम अशुकादष्टम एकम आम्रफलं किल
 29 तत परगृह्य मुनिश्रेष्ठॊ हृदयेनाभिमन्त्र्य च
     राज्ञे ददाव अप्रतिमं पुत्रसंप्राप्ति कारकम
 30 उवाच च महाप्राज्ञस तं राजानं महामुनिः
     गच्छ राजन कृतार्थॊ ऽसि निवर्त मनुजाधिप
 31 यथा समयम आज्ञाय तदा स नृपसत्तमः
     दवाभ्याम एकं फलं परादात पत्नीभ्यां भरतर्षभ
 32 ते तद आम्रं दविधाकृत्वा भक्षयाम आसतुः शुभे
     भावित्वाद अपि चार्थस्य सत्यवाक्यात तथा मुनेः
 33 तयॊः समभवद गर्भः फलप्राशन संभवः
     ते च दृष्ट्वा नरपतिः परां मुदम अवाप ह
 34 अथ काले महाप्राज्ञ यथा समयम आगते
     परजायेताम उभे राजञ शरीरशकले तदा
 35 एकाक्षिबाहुचरणे अर्धॊदर मुखस्फिजे
     दृष्ट्वा शरीरशकले परवेपाते उभे भृशम
 36 उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले
     सजीवे पराणिशकले तत्यजाते सुदुःखिते
 37 तयॊर धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे
     निर्गम्यान्तः पुरद्वारात समुत्सृज्याशु जग्मतुः
 38 ते चतुष्पथ निक्षिप्ते जरा नामाथ राक्षसी
     जग्राह मनुजव्याघ्रमांसशॊणितभॊजना
 39 कर्तुकामा सुखवहे शकले सा तु राक्षसी
     संघट्टयाम आस तदा विधानबलचॊदिता
 40 ते समानीत मात्रे तु शकले पुरुषर्षभ
     एकमूर्ति कृते वीरः कुमारः समपद्यत
 41 ततः सा राक्षसी राजन विस्मयॊत्फुल्ललॊचना
     न शशाक समुद्वॊधुं वज्रसार मयं शिशुम
 42 बालस ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः
     पराक्रॊशद अतिसंरम्भात सतॊय इव तॊयदः
 43 तेन शब्देन संभ्रान्तः सहसान्तः पुरे जनः
     निर्जगाम नरव्याघ्र राज्ञा सह परंतप
 44 ते चाबले परिग्लाने पयः पूर्णपयॊधरे
     निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम
 45 अथ दृष्ट्वा तथा भूते राजानं चेष्ट संततिम
     तं च बालं सुबलिनं चिन्तयाम आस राक्षसी
 46 नार्हामि विषये राज्ञॊ वसन्ती पुत्रगृद्धिनः
     बालं पुत्रम उपादातुं मेघलेखेव भास्करम
 47 सा कृत्वा मानुषं रूपम उवाच मनुजाधिपम
     बृहद्रथसुतस ते ऽयं मद्दत्तः परतिगृह्यताम
 48 तव पत्नी दवये जातॊ दविजातिवरशासनात
     धात्री जनपरित्यक्तॊ ममायं परिरक्षितः
 49 ततस ते भरतश्रेष्ठ काशिराजसुते शुभे
     तं बालम अभिपत्याशु परस्नवैर अभिषिञ्चताम
 50 ततः स राजा संहृष्टः सर्वं तद उपलभ्य च
     अपृच्छन नवहेमाभां राक्षसीं ताम अराक्षसीम
 51 का तवं कमलगर्भाभे मम पुत्र परदायिनी
     कामया बरूहि कल्याणि देवता परतिभासि मे
  1 [vā]
      jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca
      yā vai yuktā matiḥ seyam arjunena pradarśitā
  2 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā
      na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ
  3 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam
      nayena vidhidṛṣṭena yad upakramate parān
  4 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ
      saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ
  5 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ
      katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ
      pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ
  6 vyūḍhānīkair anubalair nopeyād balavattaram
      iti buddhimatāṃ nītis tan mamāpīha rocate
  7 anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat
      śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe
  8 eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha
      antarātmeva bhūtānāṃ tat kṣaye vai balakṣayaḥ
  9 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ
      prāpnuyāma tataḥ svargaṃ jñātitrāṇa parāyanāḥ
  10 [y]
     kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃ vīryaḥ kiṃ parākramaḥ
     yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā
 11 [k]
     śṛṇu rājañ jarāsaṃdho yad vīryo yat parākramaḥ
     yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ
 12 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ
     rājā bṛhadratho nāma magadhādhipatiḥ patiḥ
 13 rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ
     nityaṃ dīkṣā kṛśa tanuḥ śatakratur ivāparaḥ
 14 tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ
     yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ
 15 tasyābhijana saṃyuktair guṇair bharatasattama
     vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ
 16 sa kāśirājasya sute yamaje bharatarṣabha
     upayeme mahāvīryo rūpadraviṇa saṃmate
 17 tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ
     nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā
 18 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa
     priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ
 19 tayor madhyagataś cāpi rarāja vasudhādhipaḥ
     gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ
 20 viṣayeṣu nimagnasya tasya yauvanam atyagāt
     na ca vaṃśakaraḥ putras tasyājāyata kaś cana
 21 maṅgalair bahubhir homaiḥ putra kāmābhir iṣṭibhiḥ
     nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam
 22 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ
     śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam
 23 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam
     patnībhyāṃ sahito rājā sarvaratnair atoṣayat
 24 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ
     parituṣṭo 'smi te rājan varaṃ varaya suvrata
 25 tataḥ sabhāryaḥ pranaṭas tam uvāca bṛhadrathaḥ
     putradarśananairāśyād bāṣpagadgadayā girā
 26 [b]
     bhagavan rājyam utsṛjya prasthitasya tapovanam
     kiṃ vareṇālpa bhāgyasya kiṃ rājyenāprajasya me
 27 [k]
     etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ
     tasyaiva cāmra vṛkṣasya chāyāyāṃ samupāviśat
 28 tasyopaviṣṭasya muner utsaṅge nipapāta ha
     avātam aśukādaṣṭam ekam āmraphalaṃ kila
 29 tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca
     rājñe dadāv apratimaṃ putrasaṃprāpti kārakam
 30 uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ
     gaccha rājan kṛtārtho 'si nivarta manujādhipa
 31 yathā samayam ājñāya tadā sa nṛpasattamaḥ
     dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha
 32 te tad āmraṃ dvidhākṛtvā bhakṣayām āsatuḥ śubhe
     bhāvitvād api cārthasya satyavākyāt tathā muneḥ
 33 tayoḥ samabhavad garbhaḥ phalaprāśana saṃbhavaḥ
     te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha
 34 atha kāle mahāprājña yathā samayam āgate
     prajāyetām ubhe rājañ śarīraśakale tadā
 35 ekākṣibāhucaraṇe ardhodara mukhasphije
     dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam
 36 udvigne saha saṃmantrya te bhaginyau tadābale
     sajīve prāṇiśakale tatyajāte suduḥkhite
 37 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave
     nirgamyāntaḥ puradvārāt samutsṛjyāśu jagmatuḥ
 38 te catuṣpatha nikṣipte jarā nāmātha rākṣasī
     jagrāha manujavyāghramāṃsaśoṇitabhojanā
 39 kartukāmā sukhavahe śakale sā tu rākṣasī
     saṃghaṭṭayām āsa tadā vidhānabalacoditā
 40 te samānīta mātre tu śakale puruṣarṣabha
     ekamūrti kṛte vīraḥ kumāraḥ samapadyata
 41 tataḥ sā rākṣasī rājan vismayotphullalocanā
     na śaśāka samudvodhuṃ vajrasāra mayaṃ śiśum
 42 bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ
     prākrośad atisaṃrambhāt satoya iva toyadaḥ
 43 tena śabdena saṃbhrāntaḥ sahasāntaḥ pure janaḥ
     nirjagāma naravyāghra rājñā saha paraṃtapa
 44 te cābale pariglāne payaḥ pūrṇapayodhare
     nirāśe putralābhāya sahasaivābhyagacchatām
 45 atha dṛṣṭvā tathā bhūte rājānaṃ ceṣṭa saṃtatim
     taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī
 46 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ
     bālaṃ putram upādātuṃ meghalekheva bhāskaram
 47 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam
     bṛhadrathasutas te 'yaṃ maddattaḥ pratigṛhyatām
 48 tava patnī dvaye jāto dvijātivaraśāsanāt
     dhātrī janaparityakto mamāyaṃ parirakṣitaḥ
 49 tatas te bharataśreṣṭha kāśirājasute śubhe
     taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām
 50 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca
     apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm
 51 kā tvaṃ kamalagarbhābhe mama putra pradāyinī
     kāmayā brūhi kalyāṇi devatā pratibhāsi me


Next: Chapter 17