Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 14

  1 [य]
      उक्तं तवया बुद्धिमता यन नान्यॊ वक्तुम अर्हति
      संशयानां हि निर्मॊक्ता तवन नान्यॊ विद्यते भुवि
  2 गृहे गृहे हि राजानः सवस्य सवस्य परियं कराः
      न च साम्राज्यम आप्तास ते सम्राट शब्दॊ हि कृत्स्नभाक
  3 कथं परानुभावज्ञः सवं परशंसितुम अर्हति
      परेण समवेतस तु यः परशस्तः स पूज्यते
  4 विशाला बहुला भूमिर बहुरत्नसमाचिता
      दूरं गत्वा विजानाति शरेयॊ वृष्णिकुलॊद्वह
  5 शमम एव परं मन्ये न तु मॊक्षाद भवेच छमः
      आरम्भे पारमेष्ठ्यं तु न पराप्यम इति मे मतिः
  6 एवम एवाभिजानन्ति कुले जाता मनस्विनः
      कश चित कदा चिद एतेषां भवेच छरेयॊ जनार्दन
  7 [भ]
      अनारम्भ परॊ राजा वल्मीक इव सीदति
      दुर्बलश चानुपायेन बलिनं यॊ ऽधितिष्ठति
  8 अतन्द्रितस तु परायेन दुर्बलॊ बलिनं रिपुम
      जयेत सम्यङ नयॊ राजन नीत्यार्थान आत्मनॊ हितान
  9 कृष्णे नयॊ मयि बलं जयः पार्थे धनंजये
      मागधं साधयिष्यामॊ वयं तरय इवाग्नयः
  10 [क]
     आदत्ते ऽरथपरॊ बालॊ नानुबन्धम अवेक्षते
     तस्माद अरिं न मृष्यन्ति बालम अर्थपरायणम
 11 हित्वा करान यौवनाश्वः पालनाच च भगीरथः
     कार्तवीर्यस तपॊयॊगाद बलात तु भरतॊ विभुः
     ऋद्ध्या मरुत्तस तान पञ्च सम्राज इति शुश्रुमः
 12 निग्राह्य लक्षणं पराप्तॊ धर्मार्थनय लक्षणैः
     बार्हद्रथॊ जरासंधस तद विद्धि भरतर्षभ
 13 न चैनम अनुरुध्यन्ते कुलान्य एकशतं नृपाः
     तस्माद एतद बलाद एव साम्राज्यं कुरुते ऽदय सः
 14 रत्नभाजॊ हि राजानॊ जरासंधम उपासते
     न च तुष्यति तेनापि बाल्याद अनयम आस्थितः
 15 मूर्धाभिषिक्तं नृपतिं परधानपुरुषं बलात
     आदत्ते न च नॊ दृष्टॊ ऽभागः पुरुषतः कव चित
 16 एवं सर्वान वशे चक्रे जरासंधः शतावरान
     तं दुर्बलतरॊ राजा कथं पार्थ उपैष्यति
 17 परॊक्षितानां परमृष्टानां राज्ञां पशुपतेर गृहे
     पशूनाम इव का परीतिर जीविते भरतर्षभ
 18 कषत्रियः शस्त्रमरणॊ यदा भवति सत्कृतः
     ननु सम मागधं सर्वे परतिबाधेम यद वयम
 19 षड अशीतिः समानीताः शेषा राजंश चतुर्दश
     जरासंधेन राजानस ततः करूरं परपत्स्यते
 20 पराप्नुयात स यशॊ दीप्तं तत्र यॊ विघ्नम आचरेत
     जयेद यश च जरासंधं स सम्राण नियतं भवेत
  1 [y]
      uktaṃ tvayā buddhimatā yan nānyo vaktum arhati
      saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi
  2 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃ karāḥ
      na ca sāmrājyam āptās te samrāṭ śabdo hi kṛtsnabhāk
  3 kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati
      pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate
  4 viśālā bahulā bhūmir bahuratnasamācitā
      dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha
  5 śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ
      ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ
  6 evam evābhijānanti kule jātā manasvinaḥ
      kaś cit kadā cid eteṣāṃ bhavec chreyo janārdana
  7 [bh]
      anārambha paro rājā valmīka iva sīdati
      durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati
  8 atandritas tu prāyena durbalo balinaṃ ripum
      jayet samyaṅ nayo rājan nītyārthān ātmano hitān
  9 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye
      māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ
  10 [k]
     ādatte 'rthaparo bālo nānubandham avekṣate
     tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam
 11 hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ
     kārtavīryas tapoyogād balāt tu bharato vibhuḥ
     ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ
 12 nigrāhya lakṣaṇaṃ prāpto dharmārthanaya lakṣaṇaiḥ
     bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha
 13 na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ
     tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ
 14 ratnabhājo hi rājāno jarāsaṃdham upāsate
     na ca tuṣyati tenāpi bālyād anayam āsthitaḥ
 15 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt
     ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit
 16 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān
     taṃ durbalataro rājā kathaṃ pārtha upaiṣyati
 17 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe
     paśūnām iva kā prītir jīvite bharatarṣabha
 18 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ
     nanu sma māgadhaṃ sarve pratibādhema yad vayam
 19 ṣaḍ aśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa
     jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate
 20 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret
     jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet


Next: Chapter 15