Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 11

  1 [न]
      पुरा देवयुगे राजन्न आदित्यॊ भगवान दिवः
      आगच्छन मानुषं लॊकं दिदृक्षुर विगतक्लमः
  2 चरन मानुषरूपेण सभां दृष्ट्वा सवयं भुवः
      सभाम अकथयन मह्यं बराह्मीं तत्त्वेन पाण्डव
  3 अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ
      अनिर्देश्यां परभावेन सर्वभूतमनॊरमाम
  4 शरुत्वा गुणान अहं तस्याः सभायाः पाण्डुनन्दन
      दर्शनेप्सुस तथा राजन्न आदित्यम अहम अब्रुवम
  5 भगवन दरष्टुम इच्छामि पितामह सभाम अहम
      येन सा तपसा शक्या कर्मणा वापि गॊपते
  6 औषधैर वा तथायुक्तैर उत वा मायया यया
      तन ममाचक्ष्व भगवन पश्येयं तां सभां कथम
  7 ततः स भगवान सूर्यॊ माम उपादाय वीर्यवान
      अगच्छत तां सभां बराह्मीं विपापां विगतक्लमाम
  8 एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप
      कषणेन हि बिभर्त्य अन्यद अनिर्देश्यं वपुस तथा
  9 न वेद परिमानं वा संस्थानं वापि भारत
      न च रूपं मया तादृग दृष्टपूर्वं कदा चन
  10 सुसुखा सा सभा राजन न शीता न च घर्मदा
     न कषुत्पिपासे न गलानिं पराप्य तां पराप्नुवन्त्य उत
 11 नानारूपैर इव कृता सुविचित्रैः सुभास्वरैः
     सतम्भैर न च धृता सा तु शाश्वती न च सा कषरा
 12 अति चन्द्रं च सूर्यं च शिखिनं च सवयंप्रभा
     दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम
 13 तस्यां स भगवान आस्ते विदधद देव मायया
     सवयम एकॊ ऽनिशं राजँल लॊकाँल लॊकपिता महः
 14 उपतिष्ठन्ति चाप्य एनं परजानां पतयः परभुम
     दक्षः परचेताः पुलहॊ मरीचिः कश्यपस तथा
 15 भृगुर अत्रिर वसिष्ठश च गौतमश च तथाङ्गिराः
     मनॊ ऽनतरिक्षं विद्याश च वायुस तेजॊ जलं मही
 16 शब्दः सपर्शस तथारूपं रसॊ गन्धश च भारत
     परकृतिश च विकारश च यच चान्यत कारणं भुवः
 17 चन्द्रमाः सह नक्षत्रैर आदित्यश च गभस्तिमान
     वायवः करतवश चैव संकल्पः पराण एव च
 18 एते चान्ये च बहवः सवयम्भुवम उपस्थिताः
     अर्थॊ धर्मश च कामश च हर्षॊ दवेषस तपॊ दमः
 19 आयान्ति तस्यां सहिता गन्धर्वाप्सरसस तथा
     विंशतिः सप्त चैवान्ये लॊकपालाश च सर्वशः
 20 शुक्रॊ बृहस्पतिश चैव बुधॊ ऽङगारक एव च
     शनैश्चरश च राहुश च गरहाः सर्वे तथैव च
 21 मन्त्रॊ रथंतरश चैव हरिमान वसुमान अपि
     आदित्याः साधिराजानॊ नाना दवंद्वैर उदाहृताः
 22 मरुतॊ विश्वकर्मा च वसवश चैव भारत
     तथा पितृगणाः सर्वे सर्वाणि च हवींस्य अथ
 23 ऋग वेदः सामवेदश च यजुर्वेदश च पाण्डव
     अथर्ववेदश च तथा पर्वाणि च विशां पते
 24 इतिहासॊपवेदाश च वेदाङ्गानि च सर्वशः
     गरहा यज्ञाश च सॊमश च दैवतानि च सर्वशः
 25 सावित्री दुर्ग तरणी वाणी सप्त विधा तथा
     मेधा धृतिः शरुतिश चैव परज्ञा बुद्धिर यशॊ कषमा
 26 सामानि सतुतिशस्त्राणि गाथाश च विविधास तथा
     भाष्याणि तर्क युक्तानि देहवन्ति विशां पते
 27 कषणा लवा मुहूर्ताश च दिवारात्रिस तथैव च
     अर्धमासाश च मासाश च ऋतवः षट च भारत
 28 संवत्सराः पञ्च युगम अहॊरात्राश चतुर्विधा
     कालचक्रं च यद दिव्यं नित्यम अक्षयम अव्ययम
 29 अदितिर दितिर दनुश चैव सुरसा विनता इरा
     कालका सुरभिर देवी सरमा चाथ गौतमी
 30 आदित्या वसवॊ रुद्रा मरुतश चाश्विनाव अपि
     विश्वे देवाश च साध्याश च पितरश च मनॊजवाः
 31 राक्षसाश च पिशाचाश च दानवा गुह्यकास तथा
     सुपर्णनागपशवः पितामहम उपासते
 32 देवॊ नारायणस तस्यां तथा देवर्षयश च ये
     ऋषयॊ वालखिल्याश च यॊनिजायॊनिजास तथा
 33 यच च किं चित तरिलॊके ऽसमिन दृश्यते सथाणुजङ्गमम
     सर्वं तस्यां मया दृष्टं तद विद्धि मनुजाधिप
 34 अष्टाशीति सहस्राणि यतीनाम ऊर्ध्वरेतसाम
     परजावतां च पञ्चाशद ऋषीणाम अपि पाण्डव
 35 ते सम तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः
     परणम्य शिरसा तस्मै परतियान्ति यथागतम
 36 अतिथीन आगतान देवान दैत्यान नागान मुनींस तथा
     यक्षान सुपर्णान कालेयान गन्धर्वाप्सरसस तथा
 37 महाभागान अमितधीर बरह्मा लॊकपिता महः
     दयावान सर्वभूतेषु यथार्हं परतिपद्यते
 38 परतिगृह्य च विश्वात्मा सवयम्भूर अमितप्रभः
     सान्त्वमानार्थ संभॊगैर युनक्ति मनुजाधिप
 39 तथा तैर उपयातैश च परतियातैश च भारत
     आकुला सा सभा तात भवति सम सुखप्रदा
 40 सर्वतेजॊमयी दिव्या बरह्मर्षिगणसेविता
     बराह्म्या शरिया दीप्यमाना शुशुभे विगतक्लमा
 41 सा सभा तादृषी दृष्टा सर्वलॊकेषु दुर्लभा
     सभेयं राजशार्दूल मनुष्येषु यथा तव
 42 एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव
     तवेयं मानुषे लॊके सर्वश्रेष्ठतमा सभा
 43 [य]
     परायशॊ राजलॊकस ते कथितॊ वदतां वर
     वैवस्वतसभायां तु यथा वदसि वै परभॊ
 44 वरुणस्य सभायां तु नागास ते कथिता विभॊ
     दैत्येन्द्राश चैव भूयिष्ठाः सरितः सागरास तथा
 45 तथा धनपतेर यक्षा गुह्यका राक्षसास तथा
     गन्धर्वाप्सरसश चैव भगवांश च वृषध्वजः
 46 पितामह सभायां तु कथितास ते महर्षयः
     सर्वदेव निकायाश च सर्वशास्त्राणि चैव हि
 47 शतक्रतुसभायां तु देवाः संकीर्तिता मुने
     उद्देशतश च गन्धर्वा विविधाश च महर्षयः
 48 एक एव तु राजर्षिर हरिश चन्द्रॊ महामुने
     कथितस ते सभा नित्यॊ देवेन्द्रस्य महात्मनः
 49 किं कर्म तेनाचरितं तपॊ वा नियतव्रतम
     येनासौ सह शक्रेण सपर्धते सम महायशाः
 50 पितृलॊकगतश चापि तवया विप्र पिता मम
     दृष्टः पाण्डुर महाभागः कथं चासि समागतः
 51 किम उक्तवांश च भगवन्न एतद इच्छामि वेदितुम
     तवत्तः शरॊतुम अहं सर्वं परं कौतूहलं हि मे
 52 [न]
     यन मां पृच्छसि राजेन्द्र हरिश चन्द्रं परति परभॊ
     तत ते ऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः
 53 स राजा बलवान आसीत सम्राट सर्वमहीक्षिताम
     तस्य सर्वे महीपालाः शासनावनताः सथिताः
 54 तेनैकं रथम आस्थाय जैत्रं हेमविभूषितम
     शस्त्रप्रतापेन जिता दवीपाः सप्त नरेश्वर
 55 स विजित्य महीं सर्वां स शैलवनकाननाम
     आजहार महाराज राजसूयं महाक्रतुम
 56 तस्य सर्वे महीपाला धनान्य आजह्रुर आज्ञया
     दविजानां परिवेष्टारस तस्मिन यज्ञे च ते ऽभवन
 57 परादाच च दरविणं परीत्या याजकानां नरेश्वरः
     यथॊक्तं तत्र तैस तस्मिंस ततः पञ्च गुणाधिकम
 58 अतर्पयच च विविधैर वसुभिर बराह्मणांस तथा
     परासर्प काले संप्राप्ते नानादिग्भ्यः समागतान
 59 भक्ष्यैर भॊज्यैश च विविधैर यथा कामपुरस्कृतैः
     रत्नौघतर्पितैस तुष्टैर दविजैश च समुदाहृतम
     तेजस्वी च यशस्वी च नृपेभ्यॊ ऽभयधिकॊ ऽभवत
 60 एतस्मात कारणात पार्थ हरिश चन्द्रॊ विराजते
     तेभ्यॊ राजसहस्रेभ्यस तद विद्धि भरतर्षभ
 61 समाप्य च हरिश चन्द्रॊ महायज्ञं परतापवान
     अभिषिक्तः स शुशुभे साम्राज्येन नराधिप
 62 ये चान्ये ऽपि महीपाला राजसूयं महाक्रतुम
     यजन्ते ते महेन्द्रेण मॊदन्ते सह भारत
 63 ये चापि निधनं पराप्ताः संग्रामेष्व अपलायिनः
     ते तत सदॊ समासाद्य मॊदन्ते भरतर्षभ
 64 तपसा ये च तीव्रेण तयजन्तीह कलेवरम
     ते ऽपि तत सथानम आसाद्य शरीमन्तॊ भान्ति नित्यशः
 65 पिता च तव आह कौन्तेय पाण्डुः कौरवनन्दनः
     हरिश चन्द्रे शरियं दृष्ट्वा नृपतौ जातविस्मयः
 66 समर्थॊ ऽसि महीं जेतुं भरातरस ते वशे सथिताः
     राजसूयं करतुश्रेष्ठम आहरस्वेति भारत
 67 तस्य तवं पुरुषव्याघ्र संकल्पं कुरु पाण्डव
     गन्तारस ते महेन्द्रस्य पूर्वैः सह सलॊकताम
 68 बहुविघ्नश च नृपते करतुर एष समृतॊ महान
     छिद्राण्य अत्र हि वाञ्छन्ति यज्ञघ्ना बरह्मराक्षसाः
 69 युद्धं च पृष्ठगमनं पृथिवी कषयकारकम
     किं चिद एव निमित्तं च भवत्य अत्र कषयावहम
 70 एतत संचिन्त्य राजेन्द्र यत कषमं तत समाचर
     अप्रमत्तॊत्थितॊ नित्यं चातुर्वर्ण्यस्य रक्षणे
     भव एधस्व मॊदस्व दानैस तर्पय च दविजान
 71 एतत ते विस्तरेणॊक्तं यन मां तवं परिपृच्छसि
     आपृच्छे तवां गमिष्यामि दाशार्ह नगरीं परति
 72 [व]
     एवम आख्याय पार्थेभ्यॊ नारदॊ जनमेजय
     जगाम तैर वृतॊ राजन्न ऋषिभिर यैः समागतः
 73 गते तु नारदे पार्थॊ भरातृभिः सह कौरव
     राजसूयं करतुश्रेष्ठं चिन्तयाम आस भारत
  1 [n]
      purā devayuge rājann ādityo bhagavān divaḥ
      āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ
  2 caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃ bhuvaḥ
      sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava
  3 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha
      anirdeśyāṃ prabhāvena sarvabhūtamanoramām
  4 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana
      darśanepsus tathā rājann ādityam aham abruvam
  5 bhagavan draṣṭum icchāmi pitāmaha sabhām aham
      yena sā tapasā śakyā karmaṇā vāpi gopate
  6 auṣadhair vā tathāyuktair uta vā māyayā yayā
      tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham
  7 tataḥ sa bhagavān sūryo mām upādāya vīryavān
      agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām
  8 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa
      kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā
  9 na veda parimānaṃ vā saṃsthānaṃ vāpi bhārata
      na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana
  10 susukhā sā sabhā rājan na śītā na ca gharmadā
     na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta
 11 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ
     stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā
 12 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā
     dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram
 13 tasyāṃ sa bhagavān āste vidadhad deva māyayā
     svayam eko 'niśaṃ rājaṁl lokāṁl lokapitā mahaḥ
 14 upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum
     dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā
 15 bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ
     mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī
 16 śabdaḥ sparśas tathārūpaṃ raso gandhaś ca bhārata
     prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ
 17 candramāḥ saha nakṣatrair ādityaś ca gabhastimān
     vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca
 18 ete cānye ca bahavaḥ svayambhuvam upasthitāḥ
     artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ
 19 āyānti tasyāṃ sahitā gandharvāpsarasas tathā
     viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ
 20 śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca
     śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca
 21 mantro rathaṃtaraś caiva harimān vasumān api
     ādityāḥ sādhirājāno nānā dvaṃdvair udāhṛtāḥ
 22 maruto viśvakarmā ca vasavaś caiva bhārata
     tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃsy atha
 23 ṛg vedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava
     atharvavedaś ca tathā parvāṇi ca viśāṃ pate
 24 itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ
     grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ
 25 sāvitrī durga taraṇī vāṇī sapta vidhā tathā
     medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśo kṣamā
 26 sāmāni stutiśastrāṇi gāthāś ca vividhās tathā
     bhāṣyāṇi tarka yuktāni dehavanti viśāṃ pate
 27 kṣaṇā lavā muhūrtāś ca divārātris tathaiva ca
     ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata
 28 saṃvatsarāḥ pañca yugam ahorātrāś caturvidhā
     kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam
 29 aditir ditir danuś caiva surasā vinatā irā
     kālakā surabhir devī saramā cātha gautamī
 30 ādityā vasavo rudrā marutaś cāśvināv api
     viśve devāś ca sādhyāś ca pitaraś ca manojavāḥ
 31 rākṣasāś ca piśācāś ca dānavā guhyakās tathā
     suparṇanāgapaśavaḥ pitāmaham upāsate
 32 devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye
     ṛṣayo vālakhilyāś ca yonijāyonijās tathā
 33 yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam
     sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa
 34 aṣṭāśīti sahasrāṇi yatīnām ūrdhvaretasām
     prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava
 35 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ
     praṇamya śirasā tasmai pratiyānti yathāgatam
 36 atithīn āgatān devān daityān nāgān munīṃs tathā
     yakṣān suparṇān kāleyān gandharvāpsarasas tathā
 37 mahābhāgān amitadhīr brahmā lokapitā mahaḥ
     dayāvān sarvabhūteṣu yathārhaṃ pratipadyate
 38 pratigṛhya ca viśvātmā svayambhūr amitaprabhaḥ
     sāntvamānārtha saṃbhogair yunakti manujādhipa
 39 tathā tair upayātaiś ca pratiyātaiś ca bhārata
     ākulā sā sabhā tāta bhavati sma sukhapradā
 40 sarvatejomayī divyā brahmarṣigaṇasevitā
     brāhmyā śriyā dīpyamānā śuśubhe vigataklamā
 41 sā sabhā tādṛṣī dṛṣṭā sarvalokeṣu durlabhā
     sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava
 42 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava
     taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā
 43 [y]
     prāyaśo rājalokas te kathito vadatāṃ vara
     vaivasvatasabhāyāṃ tu yathā vadasi vai prabho
 44 varuṇasya sabhāyāṃ tu nāgās te kathitā vibho
     daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā
 45 tathā dhanapater yakṣā guhyakā rākṣasās tathā
     gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ
 46 pitāmaha sabhāyāṃ tu kathitās te maharṣayaḥ
     sarvadeva nikāyāś ca sarvaśāstrāṇi caiva hi
 47 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune
     uddeśataś ca gandharvā vividhāś ca maharṣayaḥ
 48 eka eva tu rājarṣir hariś candro mahāmune
     kathitas te sabhā nityo devendrasya mahātmanaḥ
 49 kiṃ karma tenācaritaṃ tapo vā niyatavratam
     yenāsau saha śakreṇa spardhate sma mahāyaśāḥ
 50 pitṛlokagataś cāpi tvayā vipra pitā mama
     dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ
 51 kim uktavāṃś ca bhagavann etad icchāmi veditum
     tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me
 52 [n]
     yan māṃ pṛcchasi rājendra hariś candraṃ prati prabho
     tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ
 53 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām
     tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ
 54 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam
     śastrapratāpena jitā dvīpāḥ sapta nareśvara
 55 sa vijitya mahīṃ sarvāṃ sa śailavanakānanām
     ājahāra mahārāja rājasūyaṃ mahākratum
 56 tasya sarve mahīpālā dhanāny ājahrur ājñayā
     dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan
 57 prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ
     yathoktaṃ tatra tais tasmiṃs tataḥ pañca guṇādhikam
 58 atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā
     prāsarpa kāle saṃprāpte nānādigbhyaḥ samāgatān
 59 bhakṣyair bhojyaiś ca vividhair yathā kāmapuraskṛtaiḥ
     ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam
     tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat
 60 etasmāt kāraṇāt pārtha hariś candro virājate
     tebhyo rājasahasrebhyas tad viddhi bharatarṣabha
 61 samāpya ca hariś candro mahāyajñaṃ pratāpavān
     abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa
 62 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum
     yajante te mahendreṇa modante saha bhārata
 63 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ
     te tat sado samāsādya modante bharatarṣabha
 64 tapasā ye ca tīvreṇa tyajantīha kalevaram
     te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ
 65 pitā ca tv āha kaunteya pāṇḍuḥ kauravanandanaḥ
     hariś candre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ
 66 samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ
     rājasūyaṃ kratuśreṣṭham āharasveti bhārata
 67 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava
     gantāras te mahendrasya pūrvaiḥ saha salokatām
 68 bahuvighnaś ca nṛpate kratur eṣa smṛto mahān
     chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ
 69 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivī kṣayakārakam
     kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham
 70 etat saṃcintya rājendra yat kṣamaṃ tat samācara
     apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe
     bhava edhasva modasva dānais tarpaya ca dvijān
 71 etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi
     āpṛcche tvāṃ gamiṣyāmi dāśārha nagarīṃ prati
 72 [v]
     evam ākhyāya pārthebhyo nārado janamejaya
     jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ
 73 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava
     rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata


Next: Chapter 12