Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 8

  1 [न]
      कथयिष्ये सभां दिव्यां युधिष्ठिर निबॊध ताम
      वैवस्वतस्य याम अर्थे विश्वकर्मा चकार ह
  2 तैजसी सा सभा राजन बभूव शतयॊजना
      विस्तारायाम संपन्ना भूयसी चापि पाण्डव
  3 अर्कप्रकाशा भराजिष्णुः सर्वतः कामचारिणी
      नैवातिशीता नात्युष्णा मनसश च परहर्षिणी
  4 न शॊकॊ न जरा तस्यां कषुत्पिपासे न चाप्रियम
      न च दैन्यं कलमॊ वापि परतिकूलं न चाप्य उत
  5 सर्वे कामाः सथितास तस्यां ये दिव्या ये च मानुषाः
      रसवच च परभूतं च भक्ष्यभॊज्यम अरिंदम
  6 पुण्यगन्धाः सरजस तत्र नित्यपुष्पफलद्रुमाः
      रसवन्ति च तॊयानि शीतान्य उष्णानि चैव ह
  7 तस्यां राजर्षयः पुण्यास तथा बरह्मर्षयॊ ऽमलाः
      यमं वैवस्वतं तात परहृष्टाः पर्युपासते
  8 ययातिर नहुषः पूरुर मान्धाता सॊमकॊ नृगः
      तरसदस्युश च तुरयः कृतवीर्यः शरुतश्रवाः
  9 अरिप्रणुत सुसिंहश च कृतवेगः कृतिर निमिः
      परतर्दनः शिबिर मत्स्यः पृथ्व अक्षॊ ऽथ बृहद्रथः
  10 ऐडॊ मरुत्तः कुशिकः सांकाश्यः सांकृतिर भवः
     चतुरश्वः सदश्वॊर्मिः कार्तवीर्यश च पार्थिवः
 11 भरतस तथा सुरथः सुनीथॊ नैषधॊ नलः
     दिवॊदासॊ ऽथ सुमना अम्बरीषॊ भगीरथः
 12 वयश्वः सदश्वॊ वध्र्य अश्वः पञ्च हस्तः पृथुश्रवाः
     रुषद्गुर वृषसेनश च कषुपश च सुमहाबलः
 13 रुषद अश्वॊ वसु मनाः पुरु कुत्सॊ धवजी रथी
     आर्ष्टिषेणॊ दिलीपश च महात्मा चाप्य उशीनरः
 14 औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः
     अङ्गॊ ऽरिष्टश च वेनश च दुःषन्तः संजयॊ जयः
 15 भाङ्गास्वरिः सुनीथश च निषधॊ ऽथ तविषी रथः
     करंधमॊ बाह्लिकश च सुद्युम्नॊ बलवान मधुः
 16 कपॊत रॊमा तृणकः सहदेवार्जुनौ तथा
     रामॊ दाशरथिश चैव लक्ष्मणॊ ऽथ परतर्दनः
 17 अलर्कः कक्षसेनश च गयॊ गौराश्व एव च
     जामदग्न्यॊ ऽथ रामॊ ऽतर नाभाग सगरौ तथा
 18 भूरि दयुम्नॊ महाश्वश च पृथ्व अश्वॊ जनकस तथा
     वैन्यॊ राजा वारि षेणः पुरुजॊ जनमेजयः
 19 बरह्मदत्तस तरिगर्तश च राजॊपरि चरस तथा
     इन्द्र दयुम्नॊ भीम जानुर गयः पृष्ठॊ नयॊ ऽनघ
 20 पद्मॊ ऽथ मुचुकुन्दश च भूरि दयुम्नः परसेनजित
     अरिष्टनेमिः परद्युम्नः पृथग अश्वॊ ऽजकस तथा
 21 शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः
     धृतराष्ट्राश चैकशतम अशीतिर जनमेजयाः
 22 शतं च बरह्मदत्तानाम ईरिणां वैरिणां शतम
     शंतनुश चैव राजर्षिः पाण्डुश चैव पिता तव
 23 उशद गवः शतरथॊ देवराजॊ जयद्रथः
     वृषा दर्भिश च राजर्षिर धाम्ना सह समन्त्रिणा
 24 अथापरे सहस्राणि ये गताः शशबिन्दवः
     इष्ट्वाश्वमेधैर बहुभिर महद्भिर भूरिदक्षिणैः
 25 एते राजर्षयः पुण्याः कीर्तिमन्तॊ बहुश्रुताः
     तस्यां सभायां राजर्षे वैवस्वतम उपासते
 26 अगस्त्यॊ ऽथ मतङ्गश च कालॊ मृत्युस तथैव च
     यज्वानश चैव सिद्धाश च ये च यॊगशरीरिणः
 27 अग्निष्व आत्ताश च पितरः फेनपाश चॊष्मपाश च ये
     सवधावन्तॊ बर्हि षदॊ मूर्तिमन्तस तथापरे
 28 कालचक्रं च साक्षाच च भगवान हव्यवाहनः
     नरा दुष्कृतकर्माणॊ दक्षिणायन मृत्यवः
 29 कालस्य नयने युक्ता यमस्य पुरुषाश च ये
     तस्यां शिंशप पालाशास तथा काशकुशादयः
     उपासते धर्मराजं मूर्तिमन्तॊ निरामयाः
 30 एते चान्ये च बहवः पितृराज सभा सदः
     अशक्याः परिसंख्यातुं नामभिः कर्मभिस तथा
 31 असंबाधा हि सा पार्थ रम्या कामगमा सभा
     दीर्घकालं तपस तप्त्वा निर्मिता विश्वकर्मणा
 32 परभासन्ती जवलन्तीव तेजसा सवेन भारत
     ताम उग्रतपसॊ यान्ति सुव्रताः सत्यवादिनः
 33 शान्ताः संन्यासिनः सिद्धा पूताः पुण्येन कर्मणा
     सर्वे भास्वरदेहाश च सर्वे च विरजॊऽमबराः
 34 चित्राङ्गदाश चित्रमाल्याः सर्वे जवलितकुण्डलाः
     सुकृतैः कर्मभिः पुण्यैः परिबर्हैर विभूषिताः
 35 गन्धर्वाश च महात्मानः शतशश चाप्सरॊगणाः
     वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः
 36 पुण्याश च गन्धाः शब्दाश च तस्यां पार्थ समन्ततः
     दिव्यानि माल्यानि च ताम उपतिष्ठन्ति सर्वशः
 37 शतं शतसहस्राणि धर्मिणां तं परजेश्वरम
     उपासते महात्मानं रूपयुक्ता मनस्विनः
 38 ईदृशी सा सभा राजन पितृराज्ञॊ महात्मनः
     वरुणस्यापि वक्ष्यामि सभां पुष्कर मालिनीम
  1 [n]
      kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām
      vaivasvatasya yām arthe viśvakarmā cakāra ha
  2 taijasī sā sabhā rājan babhūva śatayojanā
      vistārāyāma saṃpannā bhūyasī cāpi pāṇḍava
  3 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī
      naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī
  4 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam
      na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta
  5 sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ
      rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
  6 puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ
      rasavanti ca toyāni śītāny uṣṇāni caiva ha
  7 tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ
      yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate
  8 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ
      trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ
  9 aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ
      pratardanaḥ śibir matsyaḥ pṛthv akṣo 'tha bṛhadrathaḥ
  10 aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ
     caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ
 11 bharatas tathā surathaḥ sunītho naiṣadho nalaḥ
     divodāso 'tha sumanā ambarīṣo bhagīrathaḥ
 12 vyaśvaḥ sadaśvo vadhry aśvaḥ pañca hastaḥ pṛthuśravāḥ
     ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ
 13 ruṣad aśvo vasu manāḥ puru kutso dhvajī rathī
     ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ
 14 auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ
     aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ
 15 bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣī rathaḥ
     karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ
 16 kapota romā tṛṇakaḥ sahadevārjunau tathā
     rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ
 17 alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca
     jāmadagnyo 'tha rāmo 'tra nābhāga sagarau tathā
 18 bhūri dyumno mahāśvaś ca pṛthv aśvo janakas tathā
     vainyo rājā vāri ṣeṇaḥ purujo janamejayaḥ
 19 brahmadattas trigartaś ca rājopari caras tathā
     indra dyumno bhīma jānur gayaḥ pṛṣṭho nayo 'nagha
 20 padmo 'tha mucukundaś ca bhūri dyumnaḥ prasenajit
     ariṣṭanemiḥ pradyumnaḥ pṛthag aśvo 'jakas tathā
 21 śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ
     dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ
 22 śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam
     śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava
 23 uśad gavaḥ śataratho devarājo jayadrathaḥ
     vṛṣā darbhiś ca rājarṣir dhāmnā saha samantriṇā
 24 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ
     iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ
 25 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ
     tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate
 26 agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca
     yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ
 27 agniṣv āttāś ca pitaraḥ phenapāś coṣmapāś ca ye
     svadhāvanto barhi ṣado mūrtimantas tathāpare
 28 kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ
     narā duṣkṛtakarmāṇo dakṣiṇāyana mṛtyavaḥ
 29 kālasya nayane yuktā yamasya puruṣāś ca ye
     tasyāṃ śiṃśapa pālāśās tathā kāśakuśādayaḥ
     upāsate dharmarājaṃ mūrtimanto nirāmayāḥ
 30 ete cānye ca bahavaḥ pitṛrāja sabhā sadaḥ
     aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā
 31 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā
     dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā
 32 prabhāsantī jvalantīva tejasā svena bhārata
     tām ugratapaso yānti suvratāḥ satyavādinaḥ
 33 śāntāḥ saṃnyāsinaḥ siddhā pūtāḥ puṇyena karmaṇā
     sarve bhāsvaradehāś ca sarve ca virajo'mbarāḥ
 34 citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ
     sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ
 35 gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ
     vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ
 36 puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ
     divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ
 37 śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram
     upāsate mahātmānaṃ rūpayuktā manasvinaḥ
 38 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ
     varuṇasyāpi vakṣyāmi sabhāṃ puṣkara mālinīm


Next: Chapter 9