Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 6

  1 [व]
      संपूज्याथाभ्यनुज्ञातॊ महर्षेर वचनात परम
      परत्युवाचानुपूर्व्येण धर्मराजॊ युधिष्ठिरः
  2 भगवन नयाय्यम आहैतं यथावद धर्मनिश्चयम
      यथाशक्ति यथान्यायं करियते ऽयं विधिर मया
  3 राजभिर यद यथा कार्यं पुरा तत तन न संशयः
      यथान्यायॊपनीतार्थं कृतं हेतुमद अर्थवत
  4 वयं तु सत्पथं तेषां यातुम इच्छामहे परभॊ
      न तु शक्यं तथा गन्तुं यथा तैर नियतात्मभिः
  5 एवम उक्त्वा स धर्मात्मा वाक्यं तद अभिपूज्य च
      मुहूर्तात पराप्तकालं च दृष्ट्वा लॊकचरं मुनिम
  6 नारदं सवस्थम आसीनम उपासीनॊ युधिष्ठिरः
      अपृच्छत पाण्डवस तत्र राजमध्ये महामतिः
  7 भवान संचरते लॊकान सदा नानाविधान बहून
      बरह्मणा निर्मितान पूर्वं परेक्षमाणॊ मनॊजवः
  8 ईदृशी भवता का चिद दृष्टपूर्वा सभा कव चित
      इतॊ वा शरेयसी बरह्मंस तन ममाचक्ष्व पृच्छतः
  9 तच छरुत्वा नारदस तस्य धर्मराजस्य भाषितम
      पाण्डवं परत्युवाचेदं समयन मधुरया गिरा
  10 मानुषेषु न मे तात दृष्टपूर्वा न च शरुता
     सभा मणिमयी राजन यथेयं तव भारत
 11 सभां तु पितृराजस्य वरुणस्य च धीमतः
     कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च
 12 बरह्मणश च सभां दिव्यां कथयिष्ये गतक्लमाम
     यदि ते शरवणे बुद्धिर वर्तते भरतर्षभ
 13 नारदेनैवम उक्तस तु धर्मराजॊ युधिष्ठिरः
     पराञ्जलिर भरातृभिः सार्धं तैश च सर्वैर नृपैर वृतः
 14 नारदं परत्युवाचेदं धर्मराजॊ महामनाः
     सभाः कथय ताः सर्वाः शरॊतुम इच्छामहे वयम
 15 किं दरव्यास ताः सभा बरह्मन किं विस्ताराः किम आयताः
     पितामहं च के तस्यां सभायां पर्युपासते
 16 वासवं देवराजं च यमं वैवस्वतं च के
     वरुणं च कुबेरं च सभायां पर्युपासते
 17 एतत सर्वं यथातत्त्वं देवर्षे वदतस तव
     शरॊतुम इच्छाम सहिताः परं कौतूहलं हि नः
 18 एवम उक्तः पाण्डवेन नारदः परत्युवाच तम
     करमेण राजन दिव्यास ताः शरूयन्ताम इह नः सभाः
  1 [v]
      saṃpūjyāthābhyanujñāto maharṣer vacanāt param
      pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ
  2 bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam
      yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā
  3 rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ
      yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat
  4 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho
      na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ
  5 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca
      muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim
  6 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ
      apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ
  7 bhavān saṃcarate lokān sadā nānāvidhān bahūn
      brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ
  8 īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit
      ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ
  9 tac chrutvā nāradas tasya dharmarājasya bhāṣitam
      pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā
  10 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā
     sabhā maṇimayī rājan yatheyaṃ tava bhārata
 11 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ
     kathayiṣye tathendrasya kailāsanilayasya ca
 12 brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām
     yadi te śravaṇe buddhir vartate bharatarṣabha
 13 nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ
     prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ
 14 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ
     sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam
 15 kiṃ dravyās tāḥ sabhā brahman kiṃ vistārāḥ kim āyatāḥ
     pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate
 16 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke
     varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate
 17 etat sarvaṃ yathātattvaṃ devarṣe vadatas tava
     śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ
 18 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam
     krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ


Next: Chapter 7