Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 223

  1 [जरितारि]
      पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः
      स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित
  2 यस तु कृच्छ्रम असंप्राप्तं विचेता नावबुध्यते
      स कृच्छ्रकाले वयथितॊ न परजानाति किं चन
  3 [सारिसृक्व]
      धीरस तवम असि मेधावी पराणकृच्छ्रम इदं च नः
      शूरः पराज्ञॊ बहूनां हि भवत्य एकॊ न संशयः
  4 [सतम्बमित्र]
      जयेष्ठस तराता भवति वै जयेष्ठॊ मुञ्चति कृच्छ्रतः
      जयेष्ठश चेन न परजानाति कनीयान किं करिष्यति
  5 [दरॊण]
      हिरण्यरेतास तवरितॊ जवलन्न आयाति नः कषयम
      सप्त जिह्वॊ ऽनलः कषामॊ लेलिहानॊपसर्पति
  6 [वै]
      एवम उक्तॊ भरातृभिस तु जरितारिर बिभावसुम
      तुष्टाव पराञ्जलिर भूत्वा यथा तच छृणु पार्थिव
  7 [जरितारि]
      आत्मासि वायॊः पवनः शरीरम उत वीरुधाम
      यॊनिर आपश च ते शुक्रयॊनिस तवम असि चाम्भसः
  8 ऊर्ध्वं चाधश च गच्छन्ति विसर्पन्ति च पार्श्वतः
      अर्चिषस ते महावीर्यरश्मयः सवितुर यथा
  9 [सारिसृक्व]
      माता परपन्ना पितरं न विद्मः; पक्षाश च नॊ न परजाताब्ज केतॊ
      न नस तराता विद्यते ऽगने तवदन्यस; तस्माद धि नः परिरक्षैक वीर
  10 यद अग्ने ते शिवं रूपं ये च ते सप्त हेतवः
     तेन नः परिरक्षाद्य ईडितः शरणैषिणः
 11 तवम एवैकस तपसे जातवेदॊ; नान्यस तप्ता विद्यते गॊषु देव
     ऋषीन अस्मान बालकान पालयस्व; परेणास्मान परैहि वै हव्यवाह
 12 [सतम्बमित्र]
     सर्वम अग्ने तवम एवैकस तवयि सर्वम इदं जगत
     तवं धारयसि भूतानि भुवनं तवं बिभर्षि च
 13 तवम अग्निर हव्यवाहस तवं तवम एव परमं हविः
     मनीषिणस तवां यजन्ते बहुधा चैकधैव च
 14 सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः
     सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्ने भवसि पुनः परतिष्ठा
 15 तवम अन्नं पराणिनां भुक्तम अन्तर भूतॊ जगत्पते
     नित्यं परवृद्धः पचसि तवयि सर्वं परतिष्ठितम
 16 [दरॊण]
     सूर्यॊ भूत्वा रश्मिभिर जातवेदॊ; भूमेर अम्भॊ भूमिजातान रसांश च
     विश्वान आदाय पुनर उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र
 17 तवत्त एताः पुनः शुक्रवीरुधॊ हरितच छदाः
     जायन्ते पुष्करिण्यश च समुद्रश च महॊदधिः
 18 इदं वै सद्म तिग्मांशॊ वरुणस्य परायणम
     शिवस तराता भवास्माकं मास्मान अद्य विनाशय
 19 पिङ्गाक्षलॊहितग्रीव कृष्णवर्त्मन हुताशन
     परेण परैहि मुञ्चास्मान सागरस्य गृहान इव
 20 [वै]
     एवम उक्तॊ जातवेदा दरॊणेनाक्लिष्ट कर्मणा
     दरॊणम आह परतीतात्मा मन्दपाल परतिज्ञया
 21 ऋषिर दरॊणस तवम असि वै बरह्मैतद वयाहृतं तवया
     ईप्सितं ते करिष्यामि न च ते विद्यते भयम
 22 मन्दपालेन यूयं हि मम पूर्वं निवेदिताः
     वर्जयेः पुत्रकान मह्यं दहन दावम इति सम ह
 23 य च तद वचनं तस्य तवया यच चेह भाषितम
     उभयं मे गरीयस तद बरूहि किं करवाणि ते
     भृशं परीतॊ ऽसमि भद्रं ते बरह्मन सतॊत्रेण ते विभॊ
 24 [दरॊण]
     इमे मार्जारकाः शुक्रनित्यम उद्वेजयन्ति नः
     एतान कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान
 25 [वै]
     तथा तत कृतवान वह्निर अभ्यनुज्ञाय शार्ङ्गकान
     ददाह खाण्डवं चैव समिद्धॊ जनमेजय
  1 [jaritāri]
      purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
      sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit
  2 yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate
      sa kṛcchrakāle vyathito na prajānāti kiṃ cana
  3 [sārisṛkva]
      dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ
      śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ
  4 [stambamitra]
      jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ
      jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati
  5 [droṇa]
      hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam
      sapta jihvo 'nalaḥ kṣāmo lelihānopasarpati
  6 [vai]
      evam ukto bhrātṛbhis tu jaritārir bibhāvasum
      tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva
  7 [jaritāri]
      ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām
      yonir āpaś ca te śukrayonis tvam asi cāmbhasaḥ
  8 ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ
      arciṣas te mahāvīryaraśmayaḥ savitur yathā
  9 [sārisṛkva]
      mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābja keto
      na nas trātā vidyate 'gne tvadanyas; tasmād dhi naḥ parirakṣaika vīra
  10 yad agne te śivaṃ rūpaṃ ye ca te sapta hetavaḥ
     tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ
 11 tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva
     ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha
 12 [stambamitra]
     sarvam agne tvam evaikas tvayi sarvam idaṃ jagat
     tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca
 13 tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ
     manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca
 14 sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
     sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
 15 tvam annaṃ prāṇināṃ bhuktam antar bhūto jagatpate
     nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam
 16 [droṇa]
     sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca
     viśvān ādāya punar utsarga kāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra
 17 tvatta etāḥ punaḥ śukravīrudho haritac chadāḥ
     jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ
 18 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam
     śivas trātā bhavāsmākaṃ māsmān adya vināśaya
 19 piṅgākṣalohitagrīva kṛṣṇavartman hutāśana
     pareṇa praihi muñcāsmān sāgarasya gṛhān iva
 20 [vai]
     evam ukto jātavedā droṇenākliṣṭa karmaṇā
     droṇam āha pratītātmā mandapāla pratijñayā
 21 ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā
     īpsitaṃ te kariṣyāmi na ca te vidyate bhayam
 22 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ
     varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha
 23 ya ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam
     ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te
     bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho
 24 [droṇa]
     ime mārjārakāḥ śukranityam udvejayanti naḥ
     etān kuruṣva daṃṣṭrāsu havyavāhasabāndhavān
 25 [vai]
     tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān
     dadāha khāṇḍavaṃ caiva samiddho janamejaya


Next: Chapter 224