Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 221

  1 [वै]
      ततः परज्वलिते शुक्रे शार्ङ्गकास ते सुदुःखिताः
      वयथिताः परमॊद्विग्ना नाधिजग्मुः परायणम
  2 निशाम्य पुत्रकान बालान माता तेषां तपस्विनी
      जरिता दुःखसंतप्ता विललाप नरेश्वर
  3 अयम अग्निर दहन कक्षम इत आयाति भीषणः
      जगत संदीपयन भीमॊ मम दुःखविवर्धनः
  4 इमे च मां कर्षयन्ति शिशवॊ मन्दचेतसः
      अबर्हाश चरणैर हीनाः पूर्वेषां नः परायणम
      तरासयंश चायम आयाति लेलिहानॊ महीरुहान
  5 अशक्तिमत्त्वाच च सुता न शक्ताः सरणे मम
      आदाय च न शक्तास्मि पुत्रान सरितुम अन्यतः
  6 न च तयक्तुम अहं शक्ता हृदयं दूयतीव मे
      कं नु जह्याम अहं पुत्रं कम आदाय वरजाम्य अहम
  7 किं नु मे सयात कृतं कृत्वा मन्यध्वं पुत्रकाः कथम
      चिन्तयाना विमॊक्षं वॊ नाधिगच्छामि किं चन
      छादयित्वा च वॊ गात्रैः करिष्ये मरणं सह
  8 जरितारौ कुलं हीदं जयेष्ठत्वेन परतिष्ठितम
      सारिसृक्वः परजायेत पितॄणां कुलवर्धनः
  9 सतम्ब मित्रस तपः कुर्याद दरॊणॊ बरह्मविद उत्तमः
      इत्य एवम उक्त्वा परययौ पिता वॊ निर्घृणः पुरा
  10 कम उपादाय शक्येत गन्तुं कस्यापद उत्तमा
     किं नु कृत्वा कृतं कार्यं भवेद इति च विह्वला
 11 नापश्यत सवधिया मॊक्षं सवसुतानां तदानलात
     एवं बरुवन्तीं शार्ङ्गास ते परत्यूचुर अथ मातरम
 12 सनेहम उत्सृज्य मातस तवं पत यत्र न हव्यवाट
     अस्मासु हि विनष्टेषु भवितारः सुतास तव
     तवयि मातर विनष्टायां न नः सयात कुलसंततिः
 13 अन्ववैक्ष्यैतद उभयं कषमं सयाद यत कुलस्य नः
     तद वै कर्तुं परः कालॊ मातर एष भवेत तव
 14 मा वै कुलविनाशाय सनेहं कार्षीः सुतेषु नः
     न हीदं कर्म मॊघं सयाल लॊककामस्य नः पितुः
 15 [जरिता]
     इदम आखॊर बिलं भूमौ वृक्षस्यास्य समीपतः
     तद आविशध्वं तवरिता वह्नेर अत्र न वॊ भयम
 16 ततॊ ऽहं पांसुना छिद्रम अपिधास्यामि पुत्रकाः
     एवं परतिकृतं मन्ये जवलतः कृष्णवर्त्मनः
 17 तत एष्याम्य अतीते ऽगनौ विहर्तुं पांसुसंचयम
     रॊचताम एष वॊपायॊ विमॊक्षाय हुताशनात
 18 [षार्न्गकाह]
     अबर्हान मांसभूतान नः करव्यादाखुर विनाशयेत
     पश्यमाना भयम इदं न शक्ष्यामॊ निषेवितुम
 19 कथम अग्निर न नॊ दह्यात कथम आखुर न भक्षयेत
     कथं न सयात पिता मॊघः कथं माता धरियेत नः
 20 बिल आखॊर विनाशः सयाद अग्नेर आकाशचारिणाम
     अन्ववेक्ष्यैतद उभयं शरेयान दाहॊ न भक्षणम
 21 गर्हितं मरणं नः सयाद आखुना खादता बिले
     शिष्टाद इष्टः परित्यागः शरीरस्य हुताशनात
  1 [vai]
      tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ
      vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam
  2 niśāmya putrakān bālān mātā teṣāṃ tapasvinī
      jaritā duḥkhasaṃtaptā vilalāpa nareśvara
  3 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ
      jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ
  4 ime ca māṃ karṣayanti śiśavo mandacetasaḥ
      abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam
      trāsayaṃś cāyam āyāti lelihāno mahīruhān
  5 aśaktimattvāc ca sutā na śaktāḥ saraṇe mama
      ādāya ca na śaktāsmi putrān saritum anyataḥ
  6 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me
      kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham
  7 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham
      cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana
      chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha
  8 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam
      sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ
  9 stamba mitras tapaḥ kuryād droṇo brahmavid uttamaḥ
      ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā
  10 kam upādāya śakyeta gantuṃ kasyāpad uttamā
     kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā
 11 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt
     evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram
 12 sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ
     asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava
     tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ
 13 anvavaikṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ
     tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava
 14 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ
     na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ
 15 [jaritā]
     idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ
     tad āviśadhvaṃ tvaritā vahner atra na vo bhayam
 16 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ
     evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ
 17 tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam
     rocatām eṣa vopāyo vimokṣāya hutāśanāt
 18 [ṣārngakāh]
     abarhān māṃsabhūtān naḥ kravyādākhur vināśayet
     paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum
 19 katham agnir na no dahyāt katham ākhur na bhakṣayet
     kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ
 20 bila ākhor vināśaḥ syād agner ākāśacāriṇām
     anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam
 21 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile
     śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt


Next: Chapter 222