Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 219

  1 [वै]
      तथा शैलनिपातेन भीषिताः खाण्डवालयाः
      दानवा राक्षसा नागास तरक्ष्वृक्षवनौकसः
      दविपाः परभिन्नाः शार्दूलाः सिंहाः केसरिणस तथा
  2 मृगाश च महिषाश चैव शतशः पक्षिणस तथा
      समुद्विग्ना विससृपुस तथान्या भूतजातयः
  3 तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ
      उत्पातनाद अशब्देन संत्रासित इवाभवन
  4 सवतेजॊ भास्वरं चक्रम उत्ससर्ज जनार्दनः
      तेन ता जातयः कषुद्राः सदानव निशाचराः
      निकृत्ताः शतशः सर्वा निपेतुर अनलं कषणात
  5 अदृश्यन राक्षसास तत्र कृष्ण चक्रविदारिताः
      वसा रुधिरसंपृक्ताः संध्यायाम इव तॊयदाः
  6 पिशाचान पक्षिणॊ नागान पशूंश चापि सहस्रशः
      निघ्नंश चरति वार्ष्णेयः कालवत तत्र भारत
  7 कषिप्तं कषिप्तं हि तच चक्रं कृष्णस्यामित्र घातिनः
      हत्वानेकानि सत्त्वानि पाणिम एति पुनः पुनः
  8 तथा तु निघ्नतस तस्य सर्वसत्त्वानि भारत
      बभूव रूपम अत्युग्रं सर्वभूतात्मनस तदा
  9 समेतानां च देवानां दानवानां च सर्वशः
      विजेता नाभवत कश चित कृष्ण पाण्डवयॊर मृधे
  10 तयॊर बलात परित्रातुं तं दावं तु यदा सुराः
     नाशक्नुवञ शमयितुं तदाभूवन पराङ्मुखाः
 11 शतक्रतुश च संप्रेक्ष्य विमुखान देवता गणान
     बभूवावस्थितः परीतः परशंसन कृष्ण पाण्डवौ
 12 निवृत्तेषु तु देवेषु वाग उवाचाशरीरिणी
     शतक्रतुम अभिप्रेक्ष्य महागम्भीर निःस्वना
 13 न ते सखा संनिहितस तक्षकः पन्नगॊत्तमः
     दाहकाले खाण्डवस्य कुरुक्षेत्रं गतॊ हय असौ
 14 न च शक्यॊ तवया जेतुं युद्धे ऽसमिन समवस्थितौ
     वासुदेवार्जुनौ शक्र निबॊधेदं वचॊ मम
 15 नरनारायणौ देवौ ताव एतौ विश्रुतौ दिवि
     भवान अप्य अभिजानाति यद वीर्यौ यत पराक्रमौ
 16 नैतौ शक्यौ दुराधर्षौ विजेतुम अजितौ युधि
     अपि सर्वेषु लॊकेषु पुराणाव ऋषिसत्तमौ
 17 पूजनीयतमाव एताव अपि सर्वैः सुरासुरैः
     सयक्षरक्षॊगन्धर्वनरकिंनर पन्नगैः
 18 तस्माद इतः सुरैः सार्धं गन्तुम अर्हसि वासव
     दिष्टं चाप्य अनुपश्यैतत खाण्डवस्य विनाशनम
 19 इति वाचम अभिश्रुत्य तथ्यम इत्य अमरेश्वरः
     कॊपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा
 20 तं परस्थितं महात्मानं समवेक्ष्य दिवौकसः
     तवरिताः सहिता राजन्न अनुजग्मुः शतक्रतुम
 21 देवराजं तदा यान्तं सह देवैर उदीक्ष्य तु
     वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः
 22 देवराजे गते राजन परहृष्टौ कृष्ण पाण्डवौ
     निर्विशङ्कं पुनर दावं दाहयाम आसतुस तदा
 23 स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान
     वयधमच छरसंपातैः पराणिनः खाण्डवालयान
 24 न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः
     संछिद्यमानम इषुभिर अस्यता सव्यसाचिना
 25 नाशकंस तत्र भूतानि महान्त्य अपि रणे ऽरजुनम
     निरीक्षितुम अमॊघेषुं करिष्यन्ति कुतॊ रणम
 26 शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा
     वयसवस ते ऽपतन्न अग्नौ साक्षात कालहता इव
 27 न चालभन्त ते शर्म रॊधःसु विषमेषु च
     पितृदेव निवासेषु संतापश चाप्य अजायत
 28 भूतसंघ सहस्राश च दीनाश चक्रुर महास्वनम
     रुरुवुर वारणाश चैव तथैव मृगपक्षिणः
     तेन शब्देन वित्रेसुर गङ्गॊदधि चरा झषाः
 29 न हय अर्जुनं महाबाहुं नापि कृष्णं महाबलम
     निरीक्षितुं वै शक्नॊति कश चिद यॊद्धुं कुतः पुनः
 30 एकायनगता ये ऽपि निष्पतन्त्य अत्र के चन
     राक्षसान दानवान नागाञ जघ्ने चक्रेण तान हरिः
 31 ते विभिन्नशिरॊ देहाश चक्रवेगाद गतासवः
     पेतुर आस्ये महाकाया दीप्तस्य वसुरेतसः
 32 स मांसरुधिरौघैश च मेदौघैश च समीरितः
     उपर्य आकाशगॊ वह्निर विधूमः समदृश्यत
 33 दीप्ताक्षॊ दीप्तजिह्वश च दीप्तव्यात्त महाननः
     दीप्तॊर्ध्व केशः पिङ्गाक्षः पिबन पराणभृतां वसाम
 34 तां स कृष्णार्जुन कृतां सुधां पराप्य हुताशनः
     बभूव मुदितस तृप्तः परां निर्वृतिम आगतः
 35 अथासुरं मयं नाम तक्षकस्य निवेशनात
     विप्रद्रवन्तं सहसा ददर्श मधुसूदनः
 36 तम अग्निः परार्थयाम आस दिधक्षुर वातसारथिः
     देहवान वै जटी भूत्वा नदंश च जलदॊ यथा
     जिघांसुर वासुदेवश च चक्रम उद्यम्य विष्ठितः
 37 सचक्रम उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम
     अभिधावार्जुनेत्य एवं मयश चुक्रॊश भारत
 38 तस्य भीतस्वनं शरुत्वा मा भैर इति धनंजयः
     परत्युवाच मयं पार्थॊ जीवयन्न इव भारत
 39 तं पार्थेनाभये दत्ते नमुचेर भरातरं मयम
     न हन्तुम ऐच्छद दाशार्हः पावकॊ न ददाह च
 40 तस्मिन वने दह्यमाने षड अग्निर न ददाह च
     अश्वसेनं मयं चापि चतुरः शार्ङ्गकान इति
  1 [vai]
      tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ
      dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ
      dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā
  2 mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā
      samudvignā visasṛpus tathānyā bhūtajātayaḥ
  3 taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau
      utpātanād aśabdena saṃtrāsita ivābhavan
  4 svatejo bhāsvaraṃ cakram utsasarja janārdanaḥ
      tena tā jātayaḥ kṣudrāḥ sadānava niśācarāḥ
      nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt
  5 adṛśyan rākṣasās tatra kṛṣṇa cakravidāritāḥ
      vasā rudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ
  6 piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ
      nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata
  7 kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitra ghātinaḥ
      hatvānekāni sattvāni pāṇim eti punaḥ punaḥ
  8 tathā tu nighnatas tasya sarvasattvāni bhārata
      babhūva rūpam atyugraṃ sarvabhūtātmanas tadā
  9 sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ
      vijetā nābhavat kaś cit kṛṣṇa pāṇḍavayor mṛdhe
  10 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ
     nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ
 11 śatakratuś ca saṃprekṣya vimukhān devatā gaṇān
     babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇa pāṇḍavau
 12 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī
     śatakratum abhiprekṣya mahāgambhīra niḥsvanā
 13 na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ
     dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau
 14 na ca śakyo tvayā jetuṃ yuddhe 'smin samavasthitau
     vāsudevārjunau śakra nibodhedaṃ vaco mama
 15 naranārāyaṇau devau tāv etau viśrutau divi
     bhavān apy abhijānāti yad vīryau yat parākramau
 16 naitau śakyau durādharṣau vijetum ajitau yudhi
     api sarveṣu lokeṣu purāṇāv ṛṣisattamau
 17 pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ
     sayakṣarakṣogandharvanarakiṃnara pannagaiḥ
 18 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava
     diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam
 19 iti vācam abhiśrutya tathyam ity amareśvaraḥ
     kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā
 20 taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ
     tvaritāḥ sahitā rājann anujagmuḥ śatakratum
 21 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu
     vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ
 22 devarāje gate rājan prahṛṣṭau kṛṣṇa pāṇḍavau
     nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā
 23 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān
     vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān
 24 na ca sma kiṃ cic chaknoti bhūtaṃ niścaritaṃ tataḥ
     saṃchidyamānam iṣubhir asyatā savyasācinā
 25 nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam
     nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam
 26 śatenaikaṃ ca vivyādha śataṃ caikena pattriṇā
     vyasavas te 'patann agnau sākṣāt kālahatā iva
 27 na cālabhanta te śarma rodhaḥsu viṣameṣu ca
     pitṛdeva nivāseṣu saṃtāpaś cāpy ajāyata
 28 bhūtasaṃgha sahasrāś ca dīnāś cakrur mahāsvanam
     ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ
     tena śabdena vitresur gaṅgodadhi carā jhaṣāḥ
 29 na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam
     nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ
 30 ekāyanagatā ye 'pi niṣpatanty atra ke cana
     rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ
 31 te vibhinnaśiro dehāś cakravegād gatāsavaḥ
     petur āsye mahākāyā dīptasya vasuretasaḥ
 32 sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ
     upary ākāśago vahnir vidhūmaḥ samadṛśyata
 33 dīptākṣo dīptajihvaś ca dīptavyātta mahānanaḥ
     dīptordhva keśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām
 34 tāṃ sa kṛṣṇārjuna kṛtāṃ sudhāṃ prāpya hutāśanaḥ
     babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ
 35 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt
     vipradravantaṃ sahasā dadarśa madhusūdanaḥ
 36 tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ
     dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā
     jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ
 37 sacakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam
     abhidhāvārjunety evaṃ mayaś cukrośa bhārata
 38 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ
     pratyuvāca mayaṃ pārtho jīvayann iva bhārata
 39 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam
     na hantum aicchad dāśārhaḥ pāvako na dadāha ca
 40 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca
     aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti


Next: Chapter 220