Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 208

  1 [वै]
      ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः
      अभ्यगच्छत सुपुण्यानि शॊभितानि तपस्विभिः
  2 वर्जयन्ति सम तीर्थानि पञ्च तत्र तु तापसाः
      आचीर्णानि तु यान्य आसन पुरस्तात तु तपस्विभिः
  3 अगस्त्यतीर्थं सौभद्रं पौलॊमं च सुपावनम
      कारंधमं परसन्नं च हयमेध फलं च यत
      भारद्वाजस्य तीर्थं च पापप्रशमनं महत
  4 विविक्तान्य उपलक्ष्याथ तानि तीर्थानि पाण्डवः
      दृष्ट्वा च वर्ज्यमानानि मुनिभिर धर्मबुद्धिभिः
  5 तपस्विनस ततॊ ऽपृच्छत पराज्ञलिः कुरुनन्दनः
      तीर्थानीमानि वर्ज्यन्ते किमर्थं बरह्मवादिभिः
  6 [तापसाह]
      गराहाः पञ्च वसन्त्य एषु हरन्ति च तपॊधनान
      अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन
  7 [वै]
      तेषां शरुत्वा महाबाहुर वार्यमाणस तपॊधनैः
      जगाम तानि तीर्थानि दरष्टुं पुरुषसत्तमः
  8 ततः सौभद्रम आसाद्य महर्षेस तीर्थम उत्तमम
      विगाह्य तरसा शूरः सनानं चक्रे परंतपः
  9 अथ तं पुरुषव्याघ्रम अन्तर्जलचरॊ महान
      निजग्राह जले गराहः कुन्तीपुत्रं धनंजयम
  10 स तम आदाय कौन्तेयॊ विस्फुरन्तं जले चरम
     उदतिष्ठन महाबाहुर बलेन बलिनां वरः
 11 उत्कृष्ट एव तु गराहः सॊ ऽरजुनेन यशस्विना
     बभूव नारी कल्याणी सर्वाभरणभूषिता
     दीप्यमाना शरिया राजन दिव्यरूपा मनॊरमा
 12 तद अद्भुतं महद दृष्ट्वा कुन्तीपुत्रॊ धनंजयः
     तां सत्रियं परमप्रीत इदं वचनम अब्रवीत
 13 का वै तवम असि कल्याणि कुतॊ वासि जले चरी
     किमर्थं च महत पापम इदं कृतवती पुरा
 14 [नारी]
     अप्सरास्मि महाबाहॊ देवारण्य विचारिणी
     इष्टा धनपतेर नित्यं वर्गा नाम महाबल
 15 मम सख्यश चतस्रॊ ऽनयाः सर्वाः कामगमाः शुभाः
     ताभिः सार्धं परयातास्मि लॊकपाल निवेशनम
 16 ततः पश्यामहे सर्वा बराह्मणं संशितव्रतम
     रूपवन्तम अधीयानम एकम एकान्तचारिणम
 17 तस्य वै तपसा राजंस तद वनं तेजसावृतम
     आदित्य इव तं देशं कृत्स्नं स वयवभासयत
 18 तस्य दृष्ट्वा तपस तादृग्रूपं चाद्भुतदर्शनम
     अवतीर्णाः सम तं देशं तपॊविघ्नचिकीर्षया
 19 अहं च सौरभेयी च समीची बुद्बुदा लता
     यौगपद्येन तं विप्रम अभ्यगच्छाम भारत
 20 गायन्त्यॊ वै हसन्त्यश च लॊभयन्त्यश च तं दविजम
     स च नास्मासु कृतवान मनॊ वीर कथं चन
     नाकम्पत महातेजाः सथितस तपसि निर्मले
 21 सॊ ऽशपत कुपितॊ ऽसमांस तु बराह्मणः कषत्रियर्षभ
     गराहभूता जले यूयं चरिष्यध्वं शतं समाः
  1 [vai]
      tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ
      abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ
  2 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ
      ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ
  3 agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam
      kāraṃdhamaṃ prasannaṃ ca hayamedha phalaṃ ca yat
      bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat
  4 viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ
      dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ
  5 tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ
      tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ
  6 [tāpasāh]
      grāhāḥ pañca vasanty eṣu haranti ca tapodhanān
      ata etāni varjyante tīrthāni kurunandana
  7 [vai]
      teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ
      jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ
  8 tataḥ saubhadram āsādya maharṣes tīrtham uttamam
      vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ
  9 atha taṃ puruṣavyāghram antarjalacaro mahān
      nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam
  10 sa tam ādāya kaunteyo visphurantaṃ jale caram
     udatiṣṭhan mahābāhur balena balināṃ varaḥ
 11 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā
     babhūva nārī kalyāṇī sarvābharaṇabhūṣitā
     dīpyamānā śriyā rājan divyarūpā manoramā
 12 tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ
     tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt
 13 kā vai tvam asi kalyāṇi kuto vāsi jale carī
     kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā
 14 [nārī]
     apsarāsmi mahābāho devāraṇya vicāriṇī
     iṣṭā dhanapater nityaṃ vargā nāma mahābala
 15 mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ
     tābhiḥ sārdhaṃ prayātāsmi lokapāla niveśanam
 16 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam
     rūpavantam adhīyānam ekam ekāntacāriṇam
 17 tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam
     āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat
 18 tasya dṛṣṭvā tapas tādṛgrūpaṃ cādbhutadarśanam
     avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā
 19 ahaṃ ca saurabheyī ca samīcī budbudā latā
     yaugapadyena taṃ vipram abhyagacchāma bhārata
 20 gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam
     sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana
     nākampata mahātejāḥ sthitas tapasi nirmale
 21 so 'śapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha
     grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ


Next: Chapter 209