Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 206

  1 [वै]
      तं परयान्तं महाबाहुं कौरवाणां यशः करम
      अनुजग्मुर महात्मानॊ बराह्मणा वेदपारगाः
  2 वेदवेदाङ्गविद्वांसस तथैवाध्यात्म चिन्तकाः
      चौक्षाश च भगवद भक्ताः सूताः पौराणिकाश च ये
  3 कथकाश चापरे राजञ शरमणाश च वनौकसः
      दिव्याख्यानानि ये चापि पठन्ति मधुरं दविजाः
  4 एतैश चान्यैश च बहुभिः सहायैः पाण्डुनन्दनः
      वृतः शलक्ष्णकथैः परायान मरुद्भिर इव वासवः
  5 रमणीयानि चित्राणि वनानि च सरांसि च
      सरितः सागरांश चैव देशान अपि च भारत
  6 पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ
      स गङ्गा दवारम आसाद्य निवेशम अकरॊत परभुः
  7 तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय
      कृतवान यद विशुद्धात्मा पाण्डूनां परवरॊ रथी
  8 निविष्टे तत्र कौन्तेये बराह्मणेषु च भारत
      अग्निहॊत्राणि विप्रास ते परादुश्चक्रुर अनेकशः
  9 तेषु परबॊध्यमानेषु जवलितेषु हुतेषु च
      कृतपुष्पॊपहारेषु तीरान्तर गतेषु च
  10 कृताभिषेकैर विद्वद्भिर नियतैः सत्पथि सथितैः
     शुशुभे ऽतीव तद राजन गङ्गा दवारं महात्मभिः
 11 तथा पर्याकुले तस्मिन निवेशे पाण्डुनन्दनः
     अभिषेकाय कौन्तेयॊ गङ्गाम अवततार ह
 12 तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान
     उत्तितीर्षुर जलाद राजन्न अग्निकार्यचिकीर्षया
 13 अपकृष्टॊ महाबाहुर नागराजस्य कन्यया
     अन्तर्जले महाराज उलूप्या कामयानया
 14 ददर्श पाण्डवस तत्र पावकं सुसमाहितम
     कौरव्यस्याथ नागस्य भवने परमार्चिते
 15 तत्राग्निकार्यं कृतवान कुन्तीपुत्रॊ धनंजयः
     अशङ्कमानेन हुतस तेनातुष्यद धुताशनः
 16 अग्निकार्यं स कृत्वा तु नागराजसुतां तदा
     परहसन्न इव कौन्तेय इदं वचनम अब्रवीत
 17 किम इदं साहसं भीरु कृतवत्य असि भामिनि
     कश चायं सुभगॊ देशः का च तवं कस्य चात्मजा
 18 [ऊलूपी]
     ऐरावत कुले जातः कौरव्यॊ नाम पन्नगः
     तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी
 19 साहं तवाम अभिषेकार्थम अवतीर्णं समुद्रगाम
     दृष्टवत्य एव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता
 20 तां माम अनङ्ग मथितां तवत्कृते कुरुनन्दन
     अनन्यां नन्दयस्वाद्य परदानेनात्मनॊ रहः
 21 [आर्ज]
     बरह्मचर्यम इदं भद्रे मम दवादश वार्षिकम
     धर्मराजेन चादिष्टं नाहम अस्मि सवयं वशः
 22 तव चापि परियं कर्तुम इच्छामि जलचारिणि
     अनृतं नॊक्तपूर्वं च मया किं चन कर्हि चित
 23 कथं च नानृतं तत सयात तव चापि परियं भवेत
     न च पीड्येत मे धर्मस तथा कुर्यां भुजंगमे
 24 [ऊलूपी]
     जानाम्य अहं पाण्डवेय यथा चरसि मेदिनीम
     यथा च ते बरह्मचर्यम इदम आदिष्टवान गुरुः
 25 परस्परं वर्तमानान दरुपदस्यात्मजां परति
     यॊ नॊ ऽनुप्रविशेन मॊहात स नॊ दवादश वार्षिकम
     वनेचरेद बरह्मचर्यम इति वः समयः कृतः
 26 तद इदं दरौपदीहेतॊर अन्यॊन्यस्य परवासनम
     कृतं वस तत्र धर्मार्थम अत्र धर्मॊ न दुष्यति
 27 परित्राणं च कर्तव्यम आर्तानां पृथुलॊचन
     कृत्वा मम परित्राणं तव धर्मॊ न लुप्यते
 28 यदि वाप्य अस्य धर्मस्य सूक्ष्मॊ ऽपि सयाद वयतिक्रमः
     स च ते धर्म एव सयाद दात्त्वा पराणान ममार्जुन
 29 भक्तां भजस्य मां पार्थ सताम एतन मतं परभॊ
     न करिष्यसि चेद एवं मृतां माम उपधारय
 30 पराणदानान महाबाहॊ चर धर्मम अनुत्तमम
     शरणं च परपन्नास्मि तवाम अद्य पुरुषॊत्तम
 31 दीनान अनाथान कौन्तेय परिरक्षसि नित्यशः
     साहं शरणम अभ्येमि रॊरवीमि च दुःखिता
 32 याचे तवाम अभिकामाहं तस्मात कुरु मम परियम
     स तवम आत्मप्रदानेन सकामां कर्तुम अर्हसि
 33 [वै]
     एवम उक्तस तु कौन्तेयः पन्नगेश्वर कन्यया
     कृतवांस तत तथा सर्वं धर्मम उद्दिश्य कारणम
 34 स नागभवने रात्रिं ताम उषित्वा परतापवान
     उदिते ऽभयुत्थितः सूर्ये कौरव्यस्य निवेशनात
  1 [vai]
      taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaḥ karam
      anujagmur mahātmāno brāhmaṇā vedapāragāḥ
  2 vedavedāṅgavidvāṃsas tathaivādhyātma cintakāḥ
      caukṣāś ca bhagavad bhaktāḥ sūtāḥ paurāṇikāś ca ye
  3 kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ
      divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ
  4 etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ
      vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ
  5 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca
      saritaḥ sāgarāṃś caiva deśān api ca bhārata
  6 puṇyāni caiva tīrthāni dadarśa bharatarṣabha
      sa gaṅgā dvāram āsādya niveśam akarot prabhuḥ
  7 tatra tasyādbhutaṃ karma śṛṇu me janamejaya
      kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī
  8 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata
      agnihotrāṇi viprās te prāduścakrur anekaśaḥ
  9 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca
      kṛtapuṣpopahāreṣu tīrāntara gateṣu ca
  10 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ
     śuśubhe 'tīva tad rājan gaṅgā dvāraṃ mahātmabhiḥ
 11 tathā paryākule tasmin niveśe pāṇḍunandanaḥ
     abhiṣekāya kaunteyo gaṅgām avatatāra ha
 12 tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān
     uttitīrṣur jalād rājann agnikāryacikīrṣayā
 13 apakṛṣṭo mahābāhur nāgarājasya kanyayā
     antarjale mahārāja ulūpyā kāmayānayā
 14 dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam
     kauravyasyātha nāgasya bhavane paramārcite
 15 tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ
     aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ
 16 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā
     prahasann iva kaunteya idaṃ vacanam abravīt
 17 kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini
     kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā
 18 [ūlūpī]
     airāvata kule jātaḥ kauravyo nāma pannagaḥ
     tasyāsmi duhitā pārtha ulūpī nāma pannagī
 19 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām
     dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā
 20 tāṃ mām anaṅga mathitāṃ tvatkṛte kurunandana
     ananyāṃ nandayasvādya pradānenātmano rahaḥ
 21 [ārj]
     brahmacaryam idaṃ bhadre mama dvādaśa vārṣikam
     dharmarājena cādiṣṭaṃ nāham asmi svayaṃ vaśaḥ
 22 tava cāpi priyaṃ kartum icchāmi jalacāriṇi
     anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit
 23 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet
     na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame
 24 [ūlūpī]
     jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm
     yathā ca te brahmacaryam idam ādiṣṭavān guruḥ
 25 parasparaṃ vartamānān drupadasyātmajāṃ prati
     yo no 'nupraviśen mohāt sa no dvādaśa vārṣikam
     vanecared brahmacaryam iti vaḥ samayaḥ kṛtaḥ
 26 tad idaṃ draupadīhetor anyonyasya pravāsanam
     kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati
 27 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana
     kṛtvā mama paritrāṇaṃ tava dharmo na lupyate
 28 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ
     sa ca te dharma eva syād dāttvā prāṇān mamārjuna
 29 bhaktāṃ bhajasya māṃ pārtha satām etan mataṃ prabho
     na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya
 30 prāṇadānān mahābāho cara dharmam anuttamam
     śaraṇaṃ ca prapannāsmi tvām adya puruṣottama
 31 dīnān anāthān kaunteya parirakṣasi nityaśaḥ
     sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā
 32 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam
     sa tvam ātmapradānena sakāmāṃ kartum arhasi
 33 [vai]
     evam uktas tu kaunteyaḥ pannageśvara kanyayā
     kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam
 34 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān
     udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt


Next: Chapter 207