Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 196

  1 [दरॊण]
      मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप
      धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः
  2 ममाप्य एषा मतिस तात या भीष्मस्य महात्मनः
      संविभज्यास तु कौन्तेया धर्म एष सनातनः
  3 परेष्यतां दरुपदायाशु नरः कश चित परियंवदः
      बहुलं रत्नम आदाय तेषाम अर्थाय भारत
  4 मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु
      वृद्धिं च परमां बरूयात तत संयॊगॊद्भवां तथा
  5 संप्रीयमाणं तवां बरूयाद राजन दूर्यॊधनं तथा
      असकृद दरुपदे चैव धृष्टद्युम्ने च भारत
  6 उचितत्वं परियत्वं च यॊगस्यापि च वर्णयेत
      पुनः पुनश च कौन्तेयान माद्रीपुत्रौ च सान्त्वयन
  7 हिरण्मयानि शुभ्राणि बहून्य आभरणानि च
      वचनात तव राजेन्द्र दरौपद्याः संप्रयच्छतु
  8 तथा दरुपदपुत्राणां सर्वेषां भरतर्षभ
      पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च
  9 एवं सान्त्वसमायुक्तं दरुपदं पाण्डवैः सह
      उक्त्वाथानन्तरं बरूयात तेषाम आगमनं परति
  10 अनुज्ञातेषु वीरेषु बलं गच्छतु शॊभनम
     दुःशासनॊ विकर्णश च पाण्डवान आनयन्त्व इह
 11 ततस ते पार्थिवश्रेष्ठ पूज्यमानाः सदा तवया
     परकृतीनाम अनुमते पदे सथास्यन्ति पैतृके
 12 एवं तव महाराज तेषु पुत्रेषु चैव ह
     वृत्तम औपयिकं मन्ये भीष्मेण सह भारत
 13 [कर्ण]
     यॊजिताव अर्थमानाभ्यां सर्वकार्येष्व अनन्तरौ
     न मन्त्रयेतां तवच छरेयः किम अद्भुततरं ततः
 14 दुष्टेन मनसा यॊ वै परच्छन्नेनान्तर आत्मना
     बरूयान निःश्रेयसं नाम कथं कुर्यात सतां मतम
 15 न मित्राण्य अर्थकृच्छ्रेषु शरेयसे वेतराय वा
     विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम
 16 कृतप्रज्ञॊ ऽकृतप्रज्ञॊ बालॊ वृद्धश च मानवः
     ससहायॊ ऽसहायश च सर्वं सर्वत्र विन्दति
 17 शरूयते हि पुरा कश चिद अम्बुवीच इति शरुतः
     आसीद राजगृहे राजा मागधानां महीक्षिताम
 18 स हीनः करणैः सर्वैर उच्छ्वासपरमॊ नृपः
     अमात्यसंस्थः कार्येषु सर्वेष्व एवाभवत तदा
 19 तस्यामात्यॊ महाकर्णिर बभूवैकेश्वरः पुरा
     स लब्धबलम आत्मानं मन्यमानॊ ऽवमन्यते
 20 स राज्ञ उपभॊग्यानि सत्रियॊ रत्नधनानि च
     आददे सर्वशॊ मूढ ऐश्वर्यं च सवयं तदा
 21 तद आदाय च लुब्धस्य लाभाल लॊभॊ वयवर्धत
     तथा हि सर्वम आदाय राज्यम अस्य जिहीर्षति
 22 हीनस्य करणैः सर्वैर उच्छ्वासपरमस्य च
     यतमानॊ ऽपि तद राज्यं न शशाकेति नः शरुतम
 23 किम अन्यद विहितान नूनं तस्य सा पुरुषेन्द्रता
     यदि ते विहितं राज्यं भविष्यति विशां पते
 24 मिषतः सर्वलॊकस्य सथास्यते तवयि तद धरुवम
     अतॊ ऽनयथा चेद विहितं यतमानॊ न लप्स्यसे
 25 एवं विद्वन्न उपादत्स्व मन्त्रिणां साध्व असाधुताम
     दुष्टानां चैव बॊद्धव्यम अदुष्टानां च भाषितम
 26 [दरॊण]
     विद्म ते भावदॊषेण यदर्थम इदम उच्यते
     दुष्टः पाण्डव हेतॊस तवं दॊषं खयापयसे हि नः
 27 हितं तु परमं कर्ण बरवीमि कुरुवर्धनम
     अथ तवं मन्यसे दुष्टं बरूहि यत परमं हितम
 28 अतॊ ऽनयथा चेत करियते यद बरवीमि परं हितम
     कुरवॊ विनशिष्यन्ति नचिरेणेति मे मतिः
  1 [droṇa]
      mantrāya samupānītair dhṛtarāṣṭra hitair nṛpa
      dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ
  2 mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ
      saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ
  3 preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ
      bahulaṃ ratnam ādāya teṣām arthāya bhārata
  4 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu
      vṛddhiṃ ca paramāṃ brūyāt tat saṃyogodbhavāṃ tathā
  5 saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā
      asakṛd drupade caiva dhṛṣṭadyumne ca bhārata
  6 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet
      punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan
  7 hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca
      vacanāt tava rājendra draupadyāḥ saṃprayacchatu
  8 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha
      pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca
  9 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha
      uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati
  10 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam
     duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha
 11 tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā
     prakṛtīnām anumate pade sthāsyanti paitṛke
 12 evaṃ tava mahārāja teṣu putreṣu caiva ha
     vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata
 13 [karṇa]
     yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau
     na mantrayetāṃ tvac chreyaḥ kim adbhutataraṃ tataḥ
 14 duṣṭena manasā yo vai pracchannenāntar ātmanā
     brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam
 15 na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā
     vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham
 16 kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ
     sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati
 17 śrūyate hi purā kaś cid ambuvīca iti śrutaḥ
     āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām
 18 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ
     amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā
 19 tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā
     sa labdhabalam ātmānaṃ manyamāno 'vamanyate
 20 sa rājña upabhogyāni striyo ratnadhanāni ca
     ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā
 21 tad ādāya ca lubdhasya lābhāl lobho vyavardhata
     tathā hi sarvam ādāya rājyam asya jihīrṣati
 22 hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca
     yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam
 23 kim anyad vihitān nūnaṃ tasya sā puruṣendratā
     yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate
 24 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam
     ato 'nyathā ced vihitaṃ yatamāno na lapsyase
 25 evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām
     duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam
 26 [droṇa]
     vidma te bhāvadoṣeṇa yadartham idam ucyate
     duṣṭaḥ pāṇḍava hetos tvaṃ doṣaṃ khyāpayase hi naḥ
 27 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam
     atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam
 28 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam
     kuravo vinaśiṣyanti nacireṇeti me matiḥ


Next: Chapter 197