Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 194

  1 [कर्ण]
      दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः
      न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन
  2 पूर्वम एव हिते सूक्ष्मैर उपायैर यतितास तवया
      निग्रहीतुं यदा वीर शकिता न तदा तवया
  3 इहैव वर्तमानास ते समीपे तव पार्थिव
      अजातपक्षाः शिशवः शकिता नैव बाधितुम
  4 जातपक्षा विदेशस्था विवृद्धाः सर्वशॊ ऽदय ते
      नॊपाय साध्याः कौन्तेया ममैषा मतिर अच्युत
  5 न च ते वयसनैर यॊक्तुं शक्या दिष्ट कृता हि ते
      शङ्किताश चेप्सवश चैव पितृपैतामहं पदम
  6 परस्परेण भेदश च नाधातुं तेषु शक्यते
      एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम
  7 न चापि कृष्णा शक्येत तेभ्यॊ भेदयितुं परैः
      परिद्यूनान वृतवती किम उताद्य मृजावतः
  8 ईप्सितश च गुणः सत्रीणाम एकस्या बहु भर्तृता
      तं च पराप्तवती कृष्णा न सा भेदयितुं सुखम
  9 आर्य वृत्तश च पाञ्चाल्यॊ न स राजा धनप्रियः
      न संत्यक्ष्यति कौन्तेयान राज्यदानैर अपि धरुवम
  10 तथास्य पुत्रॊ गुणवान अनुरक्तश च पाण्डवान
     तस्मान नॊपाय साध्यांस तान अहं मन्ये कथं चन
 11 इदं तव अद्य कषमं कर्तुम अस्माकं पुरुषर्षभ
     यावन न कृतमूलास ते पाण्डवेया विशां पते
     तवत परहरणीयास ते रॊचतां तव विक्रमः
 12 अस्मत पक्षॊ महान यावद यावत पाञ्चालकॊ लघुः
     तावत परहरणं तेषां करियतां मा विचारय
 13 वाहनानि परभूतानि मित्राणि बहुलानि च
     याचन न तेषां गान्धारे तावद एवाशु विक्रम
 14 यावच च राजा पाञ्चाल्यॊ नॊद्यमे कुरुते मनः
     सह पुत्रैर महावीर्यैस तावद एवाशु विक्रम
 15 यावन्न आयाति वार्ष्णेयः कर्षन यावद अवाहिनीम
     राज्यार्थे पाण्डवेयानां तावद एवाशु विक्रम
 16 वसूनि विविधान भॊगान राज्यम एव च केवलम
     नात्याज्यम अस्ति कृष्णस्य पाण्डवार्थे महीपते
 17 विक्रमेण मही पराप्ता भरतेन महात्मना
     विक्रमेण च लॊकांस तरीञ जितवान पाकशासनः
 18 विक्रमं च परशंसन्ति कषत्रियस्य विशां पते
     सवकॊ हि धर्मः शूराणां विक्रमः पार्थिवर्षभ
 19 ते बलेन वयं राजन महता चतुरङ्गिणा
     परमथ्य दरुपदं शीघ्रम आनयामेह पाण्डवान
 20 न हि साम्ना न दानेन न भेदेन च पाण्डवाः
     शक्याः साधयितुं तस्माद विक्रमेणैव ताञ जहि
 21 तान विक्रमेण जित्वेमाम अखिलां भुङ्क्ष्व मेदिनीम
     नान्यम अत्र परपश्यामि कार्यॊपायं जनाधिप
 22 [वै]
     शरुत्वा तु राधेय वचॊ धृतराष्ट्रः परतापवान
     अभिपूज्य ततः पश्चाद इदं वचनम अब्रवीत
 23 उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
     तवयि विक्रमसंपन्नम इदं वचनम ईदृशम
 24 भूय एव तु भीष्मश च दरॊणॊ विदुर एव च
     युवां च कुरुतां बुद्धिं भवेद या नः सुखॊदया
 25 तत आनाय्य तान सर्वान मन्त्रिणः सुमहायशाः
     धृतराष्ट्रॊ महाराज मन्त्रयाम आस वै तदा
  1 [karṇa]
      duryodhana tava prajñā na samyag iti me matiḥ
      na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana
  2 pūrvam eva hite sūkṣmair upāyair yatitās tvayā
      nigrahītuṃ yadā vīra śakitā na tadā tvayā
  3 ihaiva vartamānās te samīpe tava pārthiva
      ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum
  4 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te
      nopāya sādhyāḥ kaunteyā mamaiṣā matir acyuta
  5 na ca te vyasanair yoktuṃ śakyā diṣṭa kṛtā hi te
      śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam
  6 paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate
      ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam
  7 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ
      paridyūnān vṛtavatī kim utādya mṛjāvataḥ
  8 īpsitaś ca guṇaḥ strīṇām ekasyā bahu bhartṛtā
      taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham
  9 ārya vṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ
      na saṃtyakṣyati kaunteyān rājyadānair api dhruvam
  10 tathāsya putro guṇavān anuraktaś ca pāṇḍavān
     tasmān nopāya sādhyāṃs tān ahaṃ manye kathaṃ cana
 11 idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha
     yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate
     tavat praharaṇīyās te rocatāṃ tava vikramaḥ
 12 asmat pakṣo mahān yāvad yāvat pāñcālako laghuḥ
     tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya
 13 vāhanāni prabhūtāni mitrāṇi bahulāni ca
     yācan na teṣāṃ gāndhāre tāvad evāśu vikrama
 14 yāvac ca rājā pāñcālyo nodyame kurute manaḥ
     saha putrair mahāvīryais tāvad evāśu vikrama
 15 yāvann āyāti vārṣṇeyaḥ karṣan yāvad avāhinīm
     rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama
 16 vasūni vividhān bhogān rājyam eva ca kevalam
     nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate
 17 vikrameṇa mahī prāptā bharatena mahātmanā
     vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ
 18 vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate
     svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha
 19 te balena vayaṃ rājan mahatā caturaṅgiṇā
     pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān
 20 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ
     śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi
 21 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm
     nānyam atra prapaśyāmi kāryopāyaṃ janādhipa
 22 [vai]
     śrutvā tu rādheya vaco dhṛtarāṣṭraḥ pratāpavān
     abhipūjya tataḥ paścād idaṃ vacanam abravīt
 23 upapannaṃ mahāprājñe kṛtāstre sūtanandane
     tvayi vikramasaṃpannam idaṃ vacanam īdṛśam
 24 bhūya eva tu bhīṣmaś ca droṇo vidura eva ca
     yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā
 25 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ
     dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā


Next: Chapter 195