Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 192

  1 [वै]
      ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत
      पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा
  2 येन तद धनुर आयम्य लक्ष्यं विद्धं महात्मना
      सॊ ऽरजुनॊ जयतां शरेष्ठॊ महाबाणधनुर्धरः
  3 यः शल्यं मद्रराजानम उत्क्षिप्याभ्रामयद बली
      तरासयंश चापि संक्रुद्धॊ वृक्षेण पुरुषान रणे
  4 न चापि संभ्रमः कश चिद आसीत तत्र महात्मनः
      स भीमॊ भीम संस्पर्शः शत्रुसेनाङ्गपातनः
  5 बरह्मरूपधराञ शरुत्वा पाण्डुराज सुतांस तदा
      कौन्तेयान मनुजेन्द्राणां विस्मयः समजायत
  6 सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे शरुता
      पुनर्जातान इति समैतान मन्यन्ते सर्वपार्थिवाः
  7 धिक कुर्वन्तस तदा भीष्मं धृतराष्ट्रं च कौरवम
      कर्मणा सुनृशंसेन पुरॊचन कृतेन वै
  8 वृत्ते सवयंवरे चैव राजानः सर्व एव ते
      यथागतं विप्रजग्मुर विदित्वा पाण्डवान वृतान
  9 अथ दुर्यॊधनॊ राजा विमना भरातृभिः सह
      अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
  10 विनिवृत्तॊ वृतं दृष्ट्वा दरौपद्या शवेतवाहनम
     तं तु दुःशासनॊ वरीडन मन्दं मन्दम इवाब्रवीत
 11 यद्य असौ बराह्मणॊ न सयाद विन्देत दरौपदीं न सः
     न हि तं तत्त्वतॊ राजन वेद कश चिद धनंजयम
 12 दैवं तु परमं मन्ये पौरुषं तु निरर्थकम
     धिग अस्मत पौरुषं तात यद धरन्तीह पाण्डवाः
 13 एवं संभाषमाणास ते निन्दन्तश च पुरॊचनम
     विविशुर हास्तिनपुरं दीना विगतचेतसः
 14 तरस्ता विगतसंकल्पा दृष्ट्वा पार्थान महौजसः
     मुक्तान हव्यवहाच चैनान संयुक्तान दरुपदेन च
 15 धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम
     दरुपदस्यात्मजांश चान्यान सर्वयुद्धविशारदान
 16 विदुरस तव अथ ताञ शरुत्वा दरौपद्या पाण्डवान वृतान
     वरीडितान धार्तराष्ट्रांश च भग्नदर्पान उपागतान
 17 ततः परीतमनाः कषत्ता धृतराष्ट्रं विशां पते
     उवाच दिष्ट्या कुरवॊ वर्धन्त इति विस्मितः
 18 वैचित्र वीर्यस तु नृपॊ निशम्य विदुरस्य तत
     अब्रवीत परमप्रीतॊ दिष्ट्या दिष्ट्येति भारत
 19 मन्यते हि वृतं पुत्रं जयेष्ठं दरुपद कन्यया
     दुर्यॊधनम अविज्ञानात परज्ञा चक्षुर नरेश्वरः
 20 अथ तव आज्ञापयाम आस दरौपद्या भूषणं बहु
     आनीयतां वै कृष्णेति पुत्रं दुर्यॊधनं तदा
 21 अथास्य पश्चाद विदुर आचख्यौ पाण्डवान वृतान
     सर्वान कुशलिनॊ वीरान पूजितान दरुपदेन च
     तेषां संबन्धिनश चान्यान बहून बलसमन्वितान
 22 [धृ]
     यथैव पाण्डॊः पुत्रास ते तथैवाभ्यधिका मम
     सेयम अभ्यधिका परीतिर वृद्धिर विदुर मे मता
     यत ते कुशलिनॊ वीरा मित्रवन्तश च पाण्डवाः
 23 कॊ हि दरुपदम आसाद्य मित्रं कषत्तः सबान्धवम
     न बुभूषेद भवेनार्थी गतश्रीर अपि पार्थिवः
 24 [वै]
     तं तथा भाषमाणं तु विदुरः परत्यभाषत
     नित्यं भवतु ते बुद्धिर एषा राजञ शतं समाः
 25 ततॊ दुर्यॊधनश चैव राधेयश च विशां पते
     धृतराष्ट्रम उपागम्य वचॊ ऽबरूताम इदं तदा
 26 संनिधौ विदुरस्य तवां वक्तुं नृप न शक्नुवः
     विविक्तम इति वक्ष्यावः किं तवेदं चिकीर्षितम
 27 सपत्नवृद्धिं यत तात मन्यसे वृद्धिम आत्मनः
     अभिष्टौषि च यत कषत्तुः समीपे दविपदां वर
 28 अन्यस्मिन नृप कर्तव्ये तवम अन्यत कुरुषे ऽनघ
     तेषां बलविघातॊ हि कर्तव्यस तात नित्यशः
 29 ते वयं पराप्तकालस्य चिकीर्षां मन्त्रयामहे
     यथा नॊ न गरसेयुस ते सपुत्रबलबान्धवान
  1 [vai]
      tato rājñāṃ carair āptaiś cāraḥ samupanīyata
      pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā
  2 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
      so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ
  3 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī
      trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe
  4 na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ
      sa bhīmo bhīma saṃsparśaḥ śatrusenāṅgapātanaḥ
  5 brahmarūpadharāñ śrutvā pāṇḍurāja sutāṃs tadā
      kaunteyān manujendrāṇāṃ vismayaḥ samajāyata
  6 saputrā hi purā kuntī dagdhā jatu gṛhe śrutā
      punarjātān iti smaitān manyante sarvapārthivāḥ
  7 dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
      karmaṇā sunṛśaṃsena purocana kṛtena vai
  8 vṛtte svayaṃvare caiva rājānaḥ sarva eva te
      yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān
  9 atha duryodhano rājā vimanā bhrātṛbhiḥ saha
      aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
  10 vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam
     taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt
 11 yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ
     na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam
 12 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
     dhig asmat pauruṣaṃ tāta yad dharantīha pāṇḍavāḥ
 13 evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam
     viviśur hāstinapuraṃ dīnā vigatacetasaḥ
 14 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ
     muktān havyavahāc cainān saṃyuktān drupadena ca
 15 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam
     drupadasyātmajāṃś cānyān sarvayuddhaviśāradān
 16 viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān
     vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān
 17 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
     uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
 18 vaicitra vīryas tu nṛpo niśamya vidurasya tat
     abravīt paramaprīto diṣṭyā diṣṭyeti bhārata
 19 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupada kanyayā
     duryodhanam avijñānāt prajñā cakṣur nareśvaraḥ
 20 atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu
     ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
 21 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān
     sarvān kuśalino vīrān pūjitān drupadena ca
     teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān
 22 [dhṛ]
     yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama
     seyam abhyadhikā prītir vṛddhir vidura me matā
     yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ
 23 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
     na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ
 24 [vai]
     taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
     nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ
 25 tato duryodhanaś caiva rādheyaś ca viśāṃ pate
     dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
 26 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ
     viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
 27 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ
     abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara
 28 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha
     teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ
 29 te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe
     yathā no na graseyus te saputrabalabāndhavān


Next: Chapter 193