Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 188

  1 [वै]
      ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः
      परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन
  2 परतिनन्द्य स तान सर्वन पृष्ट्वा कुशलम अन्ततः
      आसने काञ्चने शुभ्रे निषसाद महामनाः
  3 अनुज्ञातास तु ते सर्वे कृष्णेनामित तेजसा
      आसनेषु महार्हेषु निषेदुर दविपदां वराः
  4 ततॊ मुहूर्तान मधुरां वाणीम उच्चार्य पार्षतः
      पप्रच्छ तं महात्मानं दरौपद्य अर्थे विशां पतिः
  5 कथम एका बहूनां सयान न च सयाद धर्मसंकरः
      एतन नॊ भगवान सर्वं परब्रवीतु यथातथम
  6 [वयास]
      अस्मिन धर्मे विप्रलम्भे लॊकवेद विरॊधके
      यस्य यस्य मतं यद यच छरॊतुम इच्छामि तस्य तत
  7 [दरुपद]
      अधर्मॊ ऽयं मम मतॊ विरुद्धॊ लॊकवेदयॊः
      न हय एका विद्यते पत्नी बहूनां दविजसत्तम
  8 न चाप्य आचरितः पूर्वैर अयं धर्मॊ महात्मभिः
      न च धर्मॊ ऽपय अनेकस्थश चरितव्यः सनातनः
  9 अतॊ नाहं करॊम्य एवं वयवसायं करियां परति
      धर्मसंदेह संदिग्धं परतिभाति हि माम इदम
  10 [धृ]
     यवीयसः कथं भार्यां जयेष्ठॊ भराता दविजर्षभ
     बरह्मन समभिवर्तेत सद्वृत्तः संस तपॊधन
 11 न तु धर्मस्य सूक्ष्मत्वाद गतिं विद्मः कथं चन
     अधर्मॊ धर्म इति वा वयवसायॊ न शक्यते
 12 कर्तुम अस्मद्विधैर बरह्मंस ततॊ न वयवसाम्य अहम
     पञ्चानां महिषी कृष्णा भवत्व इति कथं चन
 13 [य]
     न मे वाग अनृतं पराह नाधर्मे धीयते मतिः
     वर्तते हि मनॊ मे ऽतर नैषॊ ऽधर्मः कथं चन
 14 शरूयते हि पुराणे ऽपि जटिला नाम गौतमी
     ऋषीन अध्यासितवती सप्त धर्मभृतां वर
 15 गुरॊश च वचनं पराहुर धर्मं धर्मज्ञ सत्तम
     गुरूणां चैव सर्वेषां जनित्री परमॊ गुरुः
 16 सा चाप्य उक्तवती वाचं भैक्षवद भुज्यताम इति
     तस्माद एतद अहं मन्ये धर्मं दविज वरॊत्तम
 17 [कुन्ती]
     एवम एतद यथाहायं धर्मचारी युधिष्ठिरः
     अनृतान मे भयं तीव्रं मुच्येयम अनृतात कथम
 18 [वयास]
     अनृतान मॊक्ष्यसे भद्रे धर्मश चैव सनातनः
     न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे सवयम
 19 यथायं विहितॊ धर्मॊ यतश चायं सनातनः
     यथा च पराह कौन्तेयस तथा धर्मॊ न संशयः
 20 [वै]
     तत उत्थाय भगवान वयासॊ दवैपायनः परभुः
     करे गृहीत्वा राजानं राजवेश्म समाविशत
 21 पाण्डवाश चापि कुन्ती च धृष्टद्युम्नश च पार्षतः
     विचेतसस ते तत्रैव परतीक्षन्ते सम ताव उभौ
 22 ततॊ दवैपायनस तस्मै नरेन्द्राय महात्मने
     आचख्यौ तद यथा धर्मॊ बहूनाम एकपत्निता
  1 [vai]
      tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ
      pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
  2 pratinandya sa tān sarvan pṛṣṭvā kuśalam antataḥ
      āsane kāñcane śubhre niṣasāda mahāmanāḥ
  3 anujñātās tu te sarve kṛṣṇenāmita tejasā
      āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ
  4 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ
      papraccha taṃ mahātmānaṃ draupady arthe viśāṃ patiḥ
  5 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ
      etan no bhagavān sarvaṃ prabravītu yathātatham
  6 [vyāsa]
      asmin dharme vipralambhe lokaveda virodhake
      yasya yasya mataṃ yad yac chrotum icchāmi tasya tat
  7 [drupada]
      adharmo 'yaṃ mama mato viruddho lokavedayoḥ
      na hy ekā vidyate patnī bahūnāṃ dvijasattama
  8 na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
      na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ
  9 ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati
      dharmasaṃdeha saṃdigdhaṃ pratibhāti hi mām idam
  10 [dhṛ]
     yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
     brahman samabhivarteta sadvṛttaḥ saṃs tapodhana
 11 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana
     adharmo dharma iti vā vyavasāyo na śakyate
 12 kartum asmadvidhair brahmaṃs tato na vyavasāmy aham
     pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana
 13 [y]
     na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
     vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana
 14 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī
     ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
 15 guroś ca vacanaṃ prāhur dharmaṃ dharmajña sattama
     gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
 16 sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti
     tasmād etad ahaṃ manye dharmaṃ dvija varottama
 17 [kuntī]
     evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
     anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham
 18 [vyāsa]
     anṛtān mokṣyase bhadre dharmaś caiva sanātanaḥ
     na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam
 19 yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ
     yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ
 20 [vai]
     tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ
     kare gṛhītvā rājānaṃ rājaveśma samāviśat
 21 pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ
     vicetasas te tatraiva pratīkṣante sma tāv ubhau
 22 tato dvaipāyanas tasmai narendrāya mahātmane
     ācakhyau tad yathā dharmo bahūnām ekapatnitā


Next: Chapter 189