Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 181

  1 [वै]
      अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः
      ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान
  2 तान एवं वदतॊ विप्रान अर्जुनः परहसन्न इव
      उवाच परेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः
  3 अहम एनान अजिह्माग्रैः शतशॊ विकिरञ शरैः
      वारयिष्यामि संक्रुद्धान मन्त्रैर आशीविषान इव
  4 इति तद धनुर आदाय शुल्कावाप्तं महारथः
      भरात्रा भीमेन सहितस तस्थौ गिरिर इवाचलः
  5 ततः कर्ण मुखान करुद्धान कषत्रियांस तान रुषॊत्थितान
      संपेततुर अभीतौ तौ गजौ परतिगजान इव
  6 ऊचुश च वाचः परुषास ते राजानॊ जिघांसवः
      आहवे हि दविजस्यापि वधॊ हृष्टॊ युयुत्सतः
  7 ततॊ वैकर्तनः कर्णॊ जगामार्जुनम ओजसा
      युद्धार्थी वाशिता हेतॊर गजः परतिगजं यथा
  8 भीमसेनं ययौ शल्यॊ मद्राणाम ईश्वरॊ बली
      दुर्यॊधनादयस तव अन्ये बराह्मणैः सह संगताः
      मृदुपूर्वम अयत्नेन परतयुध्यंस तदाहवे
  9 ततॊ ऽरजुनः परत्यविध्यद आपतन्तं तरिभिः शरैः
      कर्णं वैकर्तनं धीमान विकृष्य बलवद धनुः
  10 तेषां शराणां वेगेन शितानां तिग्मतेजसाम
     विमुह्यमानॊ राधेयॊ यत्नात तम अनुधावति
 11 ताव उभाव अप्य अनिर्देश्यौ लाघवाज जयतां वरौ
     अयुध्येतां सुसंरब्धाव अन्यॊन्यविजयैषिणौ
 12 कृते परतिकृतं पश्य पश्य बाहुबलं च मे
     इति शूरार्थ वचनैर आभाषेतां परस्परम
 13 ततॊ ऽरजुनस्य भुजयॊर वीर्यम अप्रतिमं भुवि
     जञात्वा वैकर्तनः कर्णः संरब्धः समयॊधयत
 14 अर्जुनेन परयुक्तांस तान बाणान वेगवतस तदा
     परतिहत्य ननादॊच्चैः सैन्यास तम अभिपूजयन
 15 [कर्ण]
     तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे
     अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च
 16 किं तवं साक्षाद धनुर्वेदॊ रामॊ वा विप्र सत्तम
     अथ साक्षाद धरि हयः साक्षाद वा विष्णुर अच्युतः
 17 आत्मप्रच्छादनार्थं वै बाहुवीर्यम उपाश्रितः
     विप्र रूपं विधायेदं ततॊ मां परतियुध्यसे
 18 न हि माम आहवे करुद्धम अन्यः साक्षाच छची पतेः
     पुमान यॊधयितुं शक्तः पाण्डवाद वा किरीटिनः
 19 [वै]
     तम एवं वादिनं तत्र फल्गुनः परत्यभाषत
     नास्मि कर्ण धनुर्वेदॊ नास्मि रामः परतापवान
     बराह्मणॊ ऽसमि युधां शरेष्ठः सर्वशस्त्रभृतां वरः
 20 बराह्मे पौरंदरे चास्त्रे निष्ठितॊ गुरु शासनात
     सथितॊ ऽसम्य अद्य रणे जेतुं तवां वीराविचलॊ भव
 21 एवम उक्तस तु राधेयॊ युद्धात कर्णॊ नयवर्तत
     बरह्मं तेजस तदाजय्यं मन्यमानॊ महारथः
 22 युद्धं तूपेयतुस तत्र राजञ शल्य वृकॊदरौ
     बलिनौ युगपन मत्तौ सपर्धया च बलेन च
 23 अन्यॊन्यम आह्वयन्तौ तौ मत्ताव इव महागजौ
     मुष्टिभिर जानुभिश चैव निघ्नन्ताव इतरेतरम
     मुहूर्तं तौ तथान्यॊन्यं समरे पर्यकर्षताम
 24 ततॊ भीमः समुत्क्षिप्य बाहुभ्यां शल्यम आहवे
     नयवधीद बलिनां शरेष्ठॊ जहसुर बराह्मणास ततः
 25 तत्राश्चर्यं भीमसेनश चकार पुरुषर्षभः
     यच छल्यं पतितं भूमौ नाहनद बलिनं बली
 26 पातिते भीमसेनेन शल्ये कर्णे च शङ्किते
     शङ्किताः सर्वराजानः परिवव्रुर वृकॊदरम
 27 ऊचुश च सहितास तत्र साध्व इमे बराह्मणर्षभाः
     विज्ञायन्तां कव जन्मानः कव निवासास तथैव च
 28 कॊ हि राधा सुतं कर्मं शक्तॊ यॊधयितुं रणे
     अन्यत्र रामाद दरॊणाद वा कृपाद वापि शरद्वतः
 29 कृष्णाद वा देवकीपुत्रात फल्गुनाद वा परंतपात
     कॊ वा दुर्यॊधनं शक्तः परतियॊधयितुं रणे
 30 तथैव मद्रराजानं शल्यं बलवतां वरम
     बलदेवाद ऋते वीरात पाण्डवाद वा वृकॊदरात
 31 करियताम अवहारॊ ऽसमाद युद्धाद बराह्मण संयुतात
     अथैनान उपलभ्येह पुनर यॊत्स्यामहे वयम
 32 तत कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः
     निवारयाम आस महीपतींस तान; धर्मेण लब्धेत्य अनुनीय सर्वान
 33 त एवं संनिवृत्तास तु युद्धाद युद्धविशारदाः
     यथावासं ययुः सर्वे विस्मिता राजसत्तमाः
 34 वृत्तॊ बरह्मॊत्तरॊ रङ्गः पाञ्चाली बराह्मणैर वृता
     इति बरुवन्तः परययुर ये तत्रासन समागताः
 35 बराह्मणैस तु परतिच्छन्नौ रौरवाजिनवासिभिः
     कृच्छ्रेण जग्मतुस तत्र भीमसेनधनंजयौ
 36 विमुक्तौ जनसंबाधाच छत्रुभिः परिविक्षितौ
     कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः
 37 तेषां माता बहुविधं विनाशं पर्यचिन्तयत
     अनागच्छत्सु पुत्रेषु भैक्ष काले ऽतिगच्छति
 38 धार्तराष्ट्रैर हता न सयुर विज्ञाय कुरुपुंगवाः
     मायान्वितैर वा रक्षॊभिः सुघॊरैर दृढवैरिभिः
 39 विपरीतं मतं जातं वयासस्यापि महात्मनः
     इत्य एवं चिन्तयाम आस सुतस्नेहान्विता पृथा
 40 महत्य अथापराह्णे तु घनैः सूर्य इवावृतः
     बराह्मणैः परविशत तत्र जिष्णुर बरह्म पुरस्कृतः
  1 [vai]
      ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ
      ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān
  2 tān evaṃ vadato viprān arjunaḥ prahasann iva
      uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ
  3 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ
      vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva
  4 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ
      bhrātrā bhīmena sahitas tasthau girir ivācalaḥ
  5 tataḥ karṇa mukhān kruddhān kṣatriyāṃs tān ruṣotthitān
      saṃpetatur abhītau tau gajau pratigajān iva
  6 ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ
      āhave hi dvijasyāpi vadho hṛṣṭo yuyutsataḥ
  7 tato vaikartanaḥ karṇo jagāmārjunam ojasā
      yuddhārthī vāśitā hetor gajaḥ pratigajaṃ yathā
  8 bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī
      duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ
      mṛdupūrvam ayatnena pratayudhyaṃs tadāhave
  9 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ
      karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ
  10 teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām
     vimuhyamāno rādheyo yatnāt tam anudhāvati
 11 tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau
     ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau
 12 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me
     iti śūrārtha vacanair ābhāṣetāṃ parasparam
 13 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi
     jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat
 14 arjunena prayuktāṃs tān bāṇān vegavatas tadā
     pratihatya nanādoccaiḥ sainyās tam abhipūjayan
 15 [karṇa]
     tuṣyāmi te vipramukhyabhujavīryasya saṃyuge
     aviṣādasya caivāsya śastrāstravinayasya ca
 16 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā vipra sattama
     atha sākṣād dhari hayaḥ sākṣād vā viṣṇur acyutaḥ
 17 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ
     vipra rūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase
 18 na hi mām āhave kruddham anyaḥ sākṣāc chacī pateḥ
     pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ
 19 [vai]
     tam evaṃ vādinaṃ tatra phalgunaḥ pratyabhāṣata
     nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān
     brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
 20 brāhme pauraṃdare cāstre niṣṭhito guru śāsanāt
     sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava
 21 evam uktas tu rādheyo yuddhāt karṇo nyavartata
     brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ
 22 yuddhaṃ tūpeyatus tatra rājañ śalya vṛkodarau
     balinau yugapan mattau spardhayā ca balena ca
 23 anyonyam āhvayantau tau mattāv iva mahāgajau
     muṣṭibhir jānubhiś caiva nighnantāv itaretaram
     muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām
 24 tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave
     nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ
 25 tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ
     yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī
 26 pātite bhīmasenena śalye karṇe ca śaṅkite
     śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram
 27 ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ
     vijñāyantāṃ kva janmānaḥ kva nivāsās tathaiva ca
 28 ko hi rādhā sutaṃ karmaṃ śakto yodhayituṃ raṇe
     anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ
 29 kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt
     ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe
 30 tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam
     baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt
 31 kriyatām avahāro 'smād yuddhād brāhmaṇa saṃyutāt
     athainān upalabhyeha punar yotsyāmahe vayam
 32 tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ
     nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān
 33 ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ
     yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ
 34 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā
     iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ
 35 brāhmaṇais tu praticchannau rauravājinavāsibhiḥ
     kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau
 36 vimuktau janasaṃbādhāc chatrubhiḥ parivikṣitau
     kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ
 37 teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat
     anāgacchatsu putreṣu bhaikṣa kāle 'tigacchati
 38 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ
     māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ
 39 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ
     ity evaṃ cintayām āsa sutasnehānvitā pṛthā
 40 mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ
     brāhmaṇaiḥ praviśat tatra jiṣṇur brahma puraskṛtaḥ


Next: Chapter 182