Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 171

  1 [आुर्व]
      उक्तवान अस्मि यां करॊधात परतिज्ञां पितरस तदा
      सर्वलॊकविनाशाय न सा मे वितथा भवेत
  2 वृथा रॊषा परतिज्ञॊ हि नाहं जीवितुम उत्सहे
      अनिस्तीर्णॊ हि मां रॊषॊ दहेद अग्निर इवारणिम
  3 यॊ हि कारणतः करॊधं संजातं कषन्तुम अर्हति
      नालं स मनुजः सम्यक तरिवर्गं परिरक्षितुम
  4 अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता
      सथाने रॊषः परयुक्तः सयान नृपैः सवर्गजिगीषुभिः
  5 अश्रौषम अहम ऊरुस्थॊ गर्भशय्या गतस तदा
      आरावं मातृवर्गस्य भृगूणां कषत्रियैर वधे
  6 सामरैर हि यदा लॊकैर भृगूणां कषत्रियाधमैः
      आगर्भॊत्सादनं कषान्तं तदा मां मन्युर आविषत
  7 आपूर्ण कॊशाः किल मे मातरः पितरस तथा
      भयात सर्वेषु लॊकेषु नाधिजग्मुः परायणम
  8 तान भृगूणां तदा दारान कश चिन नाभ्यवपद्यत
      यदा तदा दधारेयम ऊरुणैकेन मां शुभा
  9 परतिषेद्धा हि पापस्य यदा लॊकेषु विद्यते
      तदा सर्वेषु लॊकेषु पापकृन नॊपपद्यते
  10 यदा तु परतिषेद्धारं पापॊ न लभते कव चित
     तिष्ठन्ति बहवॊ लॊके तदा पापेषु कर्मसु
 11 जानन्न अपि च यन पापं शक्तिमान न नियच्छति
     ईशः सन सॊ ऽपि तेनैव कर्मणा संप्रयुज्यते
 12 राजभिश चेश्वरैश चैव यदि वै पितरॊ मम
     शक्तैर न शकिता तरातुम इष्टं मत्वेह जीवितुम
 13 अत एषाम अहं करुद्धॊ लॊकानाम ईश्वरॊ ऽदय सन
     भवतां तु वचॊ नाहम अलं समतिवर्तितुम
 14 मम चापि भवेद एतद ईश्वरस्य सतॊ महत
     उपेक्षमाणस्य पुनर लॊकानां किल्बिषाद भयम
 15 यश चायं मन्युजॊ मे ऽगनिर लॊकान आदातुम इच्च्छति
     दहेद एष च माम एव निगृहीतः सवतेजसा
 16 भवतां च विजानामि सर्वलॊकहितेप्सुताम
     तस्माद विदध्वं यच छरेयॊ लॊकानां मम चेश्वराः
 17 [पितरह]
     य एष मन्युजस ते ऽगनिर लॊकान आदातुम इच्छति
     अप्सु तं मुञ्च भद्रं ते लॊका हय अप्सु परतिष्ठिताः
 18 आपॊ मयाः सर्वरसाः सर्वम आपॊ मयं जगत
     तस्माद अप्सु विमुञ्चेमं करॊधाग्निं दविजसत्तम
 19 अयं तिष्ठतु ते विप्र यदीच्छसि महॊदधौ
     मन्युजॊ ऽगनिर दहन्न आपॊ लॊका हय आपॊ मयाः समृताः
 20 एवं परतिज्ञां सत्येयं तवानघ भविष्यति
     न चैव सामरा लॊका गमिष्यन्ति पराभवम
 21 [वस]
     ततस तं करॊधजं तात और्वॊ ऽगनिं वरुणालये
     उत्ससर्ग स चैवाप उपयुङ्क्ते महॊदधौ
 22 महद धय शिरॊ भूत्वा यत तद वेदविदॊ विदुः
     तम अङ्गिम उद्गिरन वक्त्रात पिबत्य आपॊ महॊदधौ
 23 तस्मात तवम अपि भद्रं ते न लॊकान हन्तुम अर्हसि
     पराशर परान धर्माञ जानञ जञानवतां वर
  1 [āurva]
      uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā
      sarvalokavināśāya na sā me vitathā bhavet
  2 vṛthā roṣā pratijño hi nāhaṃ jīvitum utsahe
      anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim
  3 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati
      nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum
  4 aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā
      sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ
  5 aśrauṣam aham ūrustho garbhaśayyā gatas tadā
      ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe
  6 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ
      āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat
  7 āpūrṇa kośāḥ kila me mātaraḥ pitaras tathā
      bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam
  8 tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata
      yadā tadā dadhāreyam ūruṇaikena māṃ śubhā
  9 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate
      tadā sarveṣu lokeṣu pāpakṛn nopapadyate
  10 yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit
     tiṣṭhanti bahavo loke tadā pāpeṣu karmasu
 11 jānann api ca yan pāpaṃ śaktimān na niyacchati
     īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate
 12 rājabhiś ceśvaraiś caiva yadi vai pitaro mama
     śaktair na śakitā trātum iṣṭaṃ matveha jīvitum
 13 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san
     bhavatāṃ tu vaco nāham alaṃ samativartitum
 14 mama cāpi bhaved etad īśvarasya sato mahat
     upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam
 15 yaś cāyaṃ manyujo me 'gnir lokān ādātum iccchati
     dahed eṣa ca mām eva nigṛhītaḥ svatejasā
 16 bhavatāṃ ca vijānāmi sarvalokahitepsutām
     tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ
 17 [pitarah]
     ya eṣa manyujas te 'gnir lokān ādātum icchati
     apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ
 18 āpo mayāḥ sarvarasāḥ sarvam āpo mayaṃ jagat
     tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama
 19 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau
     manyujo 'gnir dahann āpo lokā hy āpo mayāḥ smṛtāḥ
 20 evaṃ pratijñāṃ satyeyaṃ tavānagha bhaviṣyati
     na caiva sāmarā lokā gamiṣyanti parābhavam
 21 [vas]
     tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye
     utsasarga sa caivāpa upayuṅkte mahodadhau
 22 mahad dhaya śiro bhūtvā yat tad vedavido viduḥ
     tam aṅgim udgiran vaktrāt pibaty āpo mahodadhau
 23 tasmāt tvam api bhadraṃ te na lokān hantum arhasi
     parāśara parān dharmāñ jānañ jñānavatāṃ vara


Next: Chapter 172