Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 166

  1 [ग]
      कल्माषपाद इत्य अस्मिँल लॊके राजा बभूव ह
      इक्ष्वाकुवंशजः पार्थ तेजसासदृशॊ भुवि
  2 स कदा चिद वनं राजा मृगयां निर्ययौ पुरात
      मृगान विध्यन वराहांश च चचार रिपुमर्दनः
  3 स तु राजा महात्मानं वासिष्ठम ऋषिसात्तमम
      तृषार्तश च कषुधार्तश च एकायनगतः पथि
  4 अपश्यद अजितः संख्ये मुनिं परतिमुखागतम
      शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम
      जयेष्ठं पुत्रशतात पुत्रं वसिष्ठस्य महात्मनः
  5 अपगच्छ पथॊ ऽसमाकम इत्य एवं पार्थिवॊ ऽबरवीत
      तथा ऋषिर उवाचैनं सान्त्वयञ शलक्ष्णया गिरा
  6 ऋषिस तु नापचक्राम तस्मिन दर्म पथे सथितः
      नापि राजा मुनेर मानात करॊधाच्च चापि जगाम ह
  7 अमुञ्चन्तं तु पन्थानं तम ऋषिं नृपसत्तमः
      जघान कशया मॊहात तदा राक्षसवन मुनिम
  8 कशा परहाराभिहतस ततः स मुनिसत्तमः
      तं शशाप नृपश्रेष्ठं वासिष्ठः करॊधमूर्च्छितः
  9 हंसि राक्षसवद यस्माद राजापसद तापसम
      तस्मात तवम अद्य परभृति पुरुषादॊ भविष्यसि
  10 मनुष्यपिशिते सक्तश चरिष्यसि महीम इमाम
     गच्छ राजाधमेत्य उक्तः शक्तिना वीर्यशक्तिना
 11 ततॊ याज्य निमित्तं तु विश्वामित्र वसिष्ठयॊः
     वैरम आसीत तदा तं तु विश्वामित्रॊ ऽनवपद्यत
 12 तयॊर विवदतॊर एवं समीपम उपचक्रमे
     ऋषिर उग्रतपाः पार्थ विश्वामित्रः परतापवान
 13 ततः स बुबुधे पश्चात तम ऋषिं नृपसत्तमः
     ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम इव तेजसा
 14 अन्तर्धाय तदात्मानं विश्वामित्रॊ ऽपि भारत
     ताव उभाव उपचक्राम चिकीर्षन्न आत्मनः परियम
 15 स तु शप्तस तदा तेन शक्तिना वै नृपॊत्तमः
     जगाम शरणं शक्तिं परसादयितुम अर्हयन
 16 तस्य भावं विदित्वा स नृपतेः कुरुनन्दन
     विश्वामित्रस ततॊ रक्ष आदिदेश नृपं परति
 17 स शापात तस्य विप्रर्षेर विश्वामित्रस्य चाज्ञया
     राक्षसाः किंकरॊ नाम विवेश नृपतिं तदा
 18 रक्षसा तु गृहीतं तं विदित्वा सा मुनिस तदा
     विश्वामित्रॊ ऽपय अपक्रामत तस्माद देशाद अरिंदम
 19 ततः स नृपतिर विद्वान रक्षन्न आत्मानम आत्मना
     बलवत पीड्यमानॊ ऽपि रक्षसान्तर गतेन ह
 20 ददर्श तं दविजः कश चिद राजानं परथितं पुनः
     ययाचे कषुधितश चैनं समांसां भॊजनं तदा
 21 तम उवाचाथ राजर्षिर दविजं मित्रसहस तदा
     आस्स्व बरह्मंस तवम अत्रैव मुहूर्तम इति सान्त्वयन
 22 निवृत्तः परतिदास्यामि भॊजनं ते यथेप्सितम
     इत्य उक्त्वा परययौ राजा तस्थौ च दविजसत्तमः
 23 अन्तर्गतं तु तद राज्ञस तदा बराह्मण भाषितम
     सॊ ऽनतःपुरं परविश्याथ संविवेश नराधिपः
 24 ततॊ ऽरधरात्र उत्थाय सूदम आनाय्य सत्वरम
     उवाच राजा संस्मृत्य बराह्मणस्य परतिश्रुतम
 25 गच्छामुष्मिन्न असौ देशे बराह्मणॊ मां परतीक्षते
     अन्नार्थी तवं तन अन्नेन समांसेनॊपपादय
 26 एवम उक्तस तदा सूदः सॊ ऽनासाद्यामिषं कव चित
     निवेदयाम आस तदा तस्मै राज्ञे वयथान्वितः
 27 राजा तु रक्षसाविष्टः सूदम आह गतव्यथः
     अप्य एनं नरमांसेन भॊजयेति पुनः पुनः
 28 तथेत्य उक्त्वा ततः सूदः संस्थानं वध्य घातिनाम
     गत्वा जहार तवरितॊ नरमांसम अपेतभीः
 29 स तत संस्कृत्य विधिवद अन्नॊपहितम आशु वै
     तस्मै परादाद बराह्मणाय कषुधिताय तपस्विने
 30 स सिद्धचक्षुषा दृष्ट्वा तदन्नं दविजसत्तमः
     अभॊज्यम इदम इत्य आह करॊधपर्याकुलेक्षणः
 31 यस्माद अभॊज्यम अन्नं मे ददाति स नराधिपः
     तस्मात तस्यैव मूढस्य भविष्यत्य अत्र लॊलुपा
 32 सक्तॊ मानुषमांसेषु यथॊक्तः शक्तिना पुरा
     उद्वेजनीयॊ भूतानां चरिष्यति महीम इमाम
 33 दविर अनुव्याहृते राज्ञः स शापॊ बलवान अभूत
     रक्षॊबलसमाविष्टॊ विसंज्ञश चाभवत तदा
 34 ततः स नृपतिश्रेष्ठॊ राक्षसॊपहतेन्द्रियः
     उवाच शक्तिं तं दृष्ट्वा नचिराद इव भारत
 35 यस्माद असदृशः शापः परयुक्तॊ ऽयं तवया मयि
     तस्मात तवत्तः परवर्तिष्ये खादितुं मानुषान अहम
 36 एवम उक्त्वा ततः सद्यस तं पराणैर विप्रयुज्य सः
     शक्तिनं भक्षयाम आस वयाघ्रः पशुम इवेप्सितम
 37 शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस ततः पुनः
     वसिष्ठस्यैव पुत्रेषु तद रक्षः संदिदेश ह
 38 स ताञ शतावरान पुत्रान वसिष्ठस्य महात्मनः
     भक्षयाम आस संक्रुद्धः सिंहः कषुद्रमृगान इव
 39 वसिष्ठॊ घातिताञ शरुत्वा विश्वामित्रेण तान सुतान
     धारयाम आस तं शॊकं महाद्रिर इव मेदिनीम
 40 चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः
     न तव एव कुशिकॊच्छेदं मेने मतिमतां वरः
 41 स मेरुकूटाद आत्मानं मुमॊच भगवान ऋषिः
     शिरस तस्य शिलायां च तूलराशाव इवापतत
 42 न ममार च पातेन स यदा तेन पाण्डव
     तदाग्निम इद्ध्वा भगवान संविवेश महावने
 43 तं तदा सुसमिद्धॊ ऽपि न ददाह हुताशनः
     दीप्यमानॊ ऽपय अमित्रघ्न शीतॊ ऽगनिर अभवत ततः
 44 स समुद्रम अभिप्रेत्य शॊकाविष्टॊ महामुनिः
     बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तद अम्भसि
 45 स समुद्रॊर्मि वेगेन सथले नयस्तॊ महामुनिः
     जगाम स ततः खिन्नः पुनर एवाश्रमं परति
  1 [g]
      kalmāṣapāda ity asmiṁl loke rājā babhūva ha
      ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi
  2 sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt
      mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ
  3 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisāttamam
      tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi
  4 apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam
      śaktiṃ nāma mahābhāgaṃ vasiṣṭha kulanandanam
      jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ
  5 apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt
      tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā
  6 ṛṣis tu nāpacakrāma tasmin darma pathe sthitaḥ
      nāpi rājā muner mānāt krodhācc cāpi jagāma ha
  7 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ
      jaghāna kaśayā mohāt tadā rākṣasavan munim
  8 kaśā prahārābhihatas tataḥ sa munisattamaḥ
      taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ
  9 haṃsi rākṣasavad yasmād rājāpasada tāpasam
      tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi
  10 manuṣyapiśite saktaś cariṣyasi mahīm imām
     gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā
 11 tato yājya nimittaṃ tu viśvāmitra vasiṣṭhayoḥ
     vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata
 12 tayor vivadator evaṃ samīpam upacakrame
     ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān
 13 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ
     ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā
 14 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata
     tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam
 15 sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ
     jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan
 16 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana
     viśvāmitras tato rakṣa ādideśa nṛpaṃ prati
 17 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā
     rākṣasāḥ kiṃkaro nāma viveśa nṛpatiṃ tadā
 18 rakṣasā tu gṛhītaṃ taṃ viditvā sā munis tadā
     viśvāmitro 'py apakrāmat tasmād deśād ariṃdama
 19 tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā
     balavat pīḍyamāno 'pi rakṣasāntar gatena ha
 20 dadarśa taṃ dvijaḥ kaś cid rājānaṃ prathitaṃ punaḥ
     yayāce kṣudhitaś cainaṃ samāṃsāṃ bhojanaṃ tadā
 21 tam uvācātha rājarṣir dvijaṃ mitrasahas tadā
     āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan
 22 nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam
     ity uktvā prayayau rājā tasthau ca dvijasattamaḥ
 23 antargataṃ tu tad rājñas tadā brāhmaṇa bhāṣitam
     so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ
 24 tato 'rdharātra utthāya sūdam ānāyya satvaram
     uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
 25 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate
     annārthī tvaṃ tan annena samāṃsenopapādaya
 26 evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit
     nivedayām āsa tadā tasmai rājñe vyathānvitaḥ
 27 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ
     apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ
 28 tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhya ghātinām
     gatvā jahāra tvarito naramāṃsam apetabhīḥ
 29 sa tat saṃskṛtya vidhivad annopahitam āśu vai
     tasmai prādād brāhmaṇāya kṣudhitāya tapasvine
 30 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ
     abhojyam idam ity āha krodhaparyākulekṣaṇaḥ
 31 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ
     tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā
 32 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā
     udvejanīyo bhūtānāṃ cariṣyati mahīm imām
 33 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt
     rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā
 34 tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ
     uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata
 35 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi
     tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham
 36 evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ
     śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam
 37 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ
     vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha
 38 sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ
     bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva
 39 vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān
     dhārayām āsa taṃ śokaṃ mahādrir iva medinīm
 40 cakre cātmavināśāya buddhiṃ sa munisattamaḥ
     na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ
 41 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ
     śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat
 42 na mamāra ca pātena sa yadā tena pāṇḍava
     tadāgnim iddhvā bhagavān saṃviveśa mahāvane
 43 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ
     dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ
 44 sa samudram abhipretya śokāviṣṭo mahāmuniḥ
     baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tad ambhasi
 45 sa samudrormi vegena sthale nyasto mahāmuniḥ
     jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati


Next: Chapter 167