Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 164

  1 [वै]
      स गन्धर्ववचः शरुत्वा तत तदा भरतर्षभ
      अर्जुनः परया परीत्या पूर्णचन्द्र इवाबभौ
  2 उवाच च महेष्वासॊ गन्धर्वं कुरुसत्तमः
      जातकौतूहलॊ ऽतीव वसिष्ठस्य तपॊबलात
  3 वसिष्ठ इति यस्यैतद ऋषेर नाम तवयेरितम
      एतद इच्छाम्य अहं शरॊतुं यथावत तद वदस्व मे
  4 य एष गन्धर्वपते पूर्वेषां नः पुरॊहितः
      आसीद एतन ममाचक्ष्व क एष भगवान ऋषिः
  5 [ग]
      तपसा निर्जितौ शश्वद अजेयाव अमरैर अपि
      कामक्रॊधाव उभौ यस्य चरणौ संववाहतुः
  6 यस तु नॊच्छेदनं चक्रे कुशिकानाम उदारधीः
      विश्वामित्रापराधेन धारयन मन्युम उत्तमम
  7 पुत्रव्यसनसंतप्तः शक्तिमान अपि यः परभुः
      विश्वामित्र विनाशाय न मेने कर्म दारुणम
  8 मृतांश च पुनर आहर्तुं यः सपुत्रान यमक्षयात
      कृतान्तं नातिचक्राम वेलाम इव महॊदधिः
  9 यं पराप्य विजितात्मानं महात्मानं नराधिपाः
      इक्ष्वाकवॊ महीपाला लेभिरे पृथिवीम इमाम
  10 पुरॊहित वरं पराप्य वसिष्ठम ऋषिसत्तमम
     ईजिरे करतुभिश चापि नृपास ते कुरुनन्दन
 11 स हि तान्य आजयाम आस सर्वान नृपतिसत्तमान
     बरह्मर्षिः पाण्डव शरेष्ठ बृहस्पतिर इवामरान
 12 तस्माद धर्मप्रधानात्मा वेद धर्मविद ईप्सितः
     बराह्मणॊ गुणवान कश चित पुरॊधाः परविमृश्यताम
 13 कषत्रियेण हि जातेन पृथिवीं जेतुम इच्छता
     पूर्वं पुरॊहितः कार्यः पार्थ राज्याभिवृद्धये
 14 महीं जिगीषता राज्ञा बरह्म कार्यं पुरःसरम
     तस्मात पुरॊहितः कश चिद गुणवान अस्तु वॊ दविजः
  1 [vai]
      sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha
      arjunaḥ parayā prītyā pūrṇacandra ivābabhau
  2 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ
      jātakautūhalo 'tīva vasiṣṭhasya tapobalāt
  3 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam
      etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me
  4 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ
      āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ
  5 [g]
      tapasā nirjitau śaśvad ajeyāv amarair api
      kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ
  6 yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ
      viśvāmitrāparādhena dhārayan manyum uttamam
  7 putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ
      viśvāmitra vināśāya na mene karma dāruṇam
  8 mṛtāṃś ca punar āhartuṃ yaḥ saputrān yamakṣayāt
      kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ
  9 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ
      ikṣvākavo mahīpālā lebhire pṛthivīm imām
  10 purohita varaṃ prāpya vasiṣṭham ṛṣisattamam
     ījire kratubhiś cāpi nṛpās te kurunandana
 11 sa hi tāny ājayām āsa sarvān nṛpatisattamān
     brahmarṣiḥ pāṇḍava śreṣṭha bṛhaspatir ivāmarān
 12 tasmād dharmapradhānātmā veda dharmavid īpsitaḥ
     brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām
 13 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā
     pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye
 14 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram
     tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ


Next: Chapter 165