Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 160

  1 [आर्ह]
      तापत्य इति यद वाक्यम उक्तवान असि माम इह
      तद अहं जञातुम इच्छामि तापत्यार्थ विनिश्चयम
  2 तपती नाम का चैषा तापत्या यत्कृते वयम
      कौन्तेया हि वयं साधॊ तत्त्वम इच्छामि वेदितुम
  3 [वै]
      एवम उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम
      विश्रुतां तरिषु लॊकेषु शरावयाम आस वै कथाम
  4 [ग]
      हन्त ते कथयिष्यामि कथाम एतां मनॊरमाम
      यथावद अखिलां पार्थ धर्म्यां धर्मभृतां वर
  5 उक्तवान अस्मि येन तवां तापत्य इति यद वचः
      तत ते ऽहं कथ्ययिष्यामि शृणुष्वैक मना मम
  6 य एष दिवि धिष्ण्येन नाकं वयाप्नॊति तेजसा
      एतस्य तपती नाम बभूवासदृशी सुता
  7 विवस्वतॊ वै कौन्तेय सावित्र्य अवरजा विभॊ
      विश्रुता तरिषु लॊकेषु तपती तपसा युता
  8 न देवी नासुरी चैव न यक्षी न च राक्षसी
      नाप्सरा न च गन्धर्वी तथारूपेण का चन
  9 सुविभक्तानवद्याङ्गी सवसितायत लॊचना
      सवाचारा चैव साध्वी च सुवेषा चैव भामिनी
  10 न तस्याः सदृशं कं चित तरिषु लॊकेषु भारत
     भर्तारं सविता मेने रूपशीलकुलश्रुतैः
 11 संप्राप्तयौवनां पश्यन देयां दुहितरं तु ताम
     नॊपलेभे ततः शान्तिं संप्रदानं विचिन्तयन
 12 अर्थर्क्ष पुत्रः कौन्तेय कुरूणाम ऋषभॊ बली
     सूर्यम आराधयाम आस नृपः संवरणः सदा
 13 अर्घ्य माल्यॊपहारैश च शश्वच च नृपतिर यतः
     नियमैर उपवासैश च तपॊभिर विविधैर अपि
 14 शुश्रूषुर अनहंवादी शुचिः पौरवनन्दनाः
     अंशुमन्तं समुद्यन्तं पूजयाम आस भक्तिमान
 15 ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
     तपत्याः सदृशं मेने सूर्यः संवरणं पतिम
 16 दातुम ऐच्छत ततः कन्यां तस्मै संवरणाय ताम
     नृपॊत्तमाय कौरव्य विश्रुताभिजनाय वै
 17 यथा हि दिवि दीप्तांशुः परभासयति तेजसा
     तथा भुवि महीपालॊ दीप्त्या संवरणॊ ऽभवत
 18 यथार्जयन्ति चादित्यम उद्यन्तं बरह्मवादिनः
     तथा संवरणं पार्थ बराह्मणावरजाः परजाः
 19 स सॊमम अति कान्तत्वाद आदित्यम अति तेजसा
     बभूव नृपतिः शरीमान सुहृदां दुर्हृदाम अपि
 20 एवंगुणस्य नृपतेस तथा वृत्तस्य कौरव
     तस्मै दातुं मनश चक्रे तपतीं तपनः सवयम
 21 स कदा चिद अथॊ राजा शरीमान उरु यशा भुवि
     चचार मृगयां पार्थ पर्वतॊपवने किल
 22 चरतॊ मृगयां तस्य कषुत्पिपासा शरमान्वितः
     ममार राज्ञः कौन्तेय गिराव अप्रतिमॊ हयः
 23 स मृताश्वश चरन पार्थ पद्भ्याम एव गिरौ नृपः
     ददर्शासदृशीं लॊके कन्याम आयतलॊचनाम
 24 स एक एकाम आसाद्य कन्यां ताम अरिमर्दनः
     तस्थौ नृपतिशार्दूलः पश्यन्न अविचलेक्षणः
 25 स हि तां तर्कयाम आस रूपतॊ नृपतिः शरियम
     पुनः संतर्कयाम आस रवेर भरष्टाम इव परभाम
 26 गिरिप्रस्थे तु सा यस्मिन सथिता सवसित लॊचना
     स सवृक्षक्षुप लतॊ हिरण्मय इवाभवत
 27 अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः
     अवाप्तं चात्मनॊ मेने स राजा चक्षुषः फलम
 28 जन्मप्रभृति यत किं चिद दृष्टवान स महीपतिः
     रूपं न सदृशं तस्यास तर्कयाम आस किं चन
 29 तया बद्धमनश चक्षुः पाशैर गुणमयैस तदा
     न चचाल ततॊ देशाद बुबुधे न च किं चन
 30 अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम
     लॊकं निर्मथ्य धात्रेदं रूपम आविष्कृतं कृतम
 31 एवं स तर्कयाम आस रूपद्रविण संपदा
     कन्याम असदृशीं लॊके नृपः संवरणस तदा
 32 तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनॊ नृपः
     जगाम मनसा चिन्तां काममार्गण पीडितः
 33 दह्यमानः स तीव्रेण नृपतिर मन्मथाग्निना
     अप्रगल्भां परगल्भः स ताम उवाच यशस्विनीम
 34 कासि कस्यासि रम्भॊरु किमर्थं चेह तिष्ठसि
     कथं च निर्जने ऽरण्ये चरस्य एका शुचिस्मिते
 35 तवं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता
     विभूषणम इवैतेषां भूषणानाम अभीप्सितम
 36 न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम
     न च भॊगवतीं मन्ये न गन्धर्वी न मानुषीम
 37 या हि दृष्टा मया काश चिच छरुता वापि वराङ्गनाः
     न तासां सदृशीं मन्ये तवाम अहं मत्तकाशिनि
 38 एवं तां स महीपालॊ बभाषे न तु सा तदा
     कामार्तं निर्जने ऽरण्ये परत्यभाषत किं चन
 39 ततॊ लालप्यमानस्य पार्थिवस्यायतेक्षणा
     सौदामनीव साभ्रेषु तत्रैवान्तरधीयत
 40 ताम अन्विच्छन स नृपतिः परिचक्राम तत तदा
     वनं वनज पत्राक्षीं भरमन्न उन्मत्तवत तदा
 41 अपश्यमानः स तु तां बहु तत्र विलप्य च
     निश्चेष्टः कौरवश्रेष्ठॊ मुहूर्तं स वयतिष्ठत
  1 [ārh]
      tāpatya iti yad vākyam uktavān asi mām iha
      tad ahaṃ jñātum icchāmi tāpatyārtha viniścayam
  2 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam
      kaunteyā hi vayaṃ sādho tattvam icchāmi veditum
  3 [vai]
      evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam
      viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām
  4 [g]
      hanta te kathayiṣyāmi kathām etāṃ manoramām
      yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara
  5 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ
      tat te 'haṃ kathyayiṣyāmi śṛṇuṣvaika manā mama
  6 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā
      etasya tapatī nāma babhūvāsadṛśī sutā
  7 vivasvato vai kaunteya sāvitry avarajā vibho
      viśrutā triṣu lokeṣu tapatī tapasā yutā
  8 na devī nāsurī caiva na yakṣī na ca rākṣasī
      nāpsarā na ca gandharvī tathārūpeṇa kā cana
  9 suvibhaktānavadyāṅgī svasitāyata locanā
      svācārā caiva sādhvī ca suveṣā caiva bhāminī
  10 na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata
     bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ
 11 saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām
     nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan
 12 artharkṣa putraḥ kaunteya kurūṇām ṛṣabho balī
     sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā
 13 arghya mālyopahāraiś ca śaśvac ca nṛpatir yataḥ
     niyamair upavāsaiś ca tapobhir vividhair api
 14 śuśrūṣur anahaṃvādī śuciḥ pauravanandanāḥ
     aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān
 15 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi
     tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim
 16 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām
     nṛpottamāya kauravya viśrutābhijanāya vai
 17 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā
     tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat
 18 yathārjayanti cādityam udyantaṃ brahmavādinaḥ
     tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ
 19 sa somam ati kāntatvād ādityam ati tejasā
     babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api
 20 evaṃguṇasya nṛpates tathā vṛttasya kaurava
     tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam
 21 sa kadā cid atho rājā śrīmān uru yaśā bhuvi
     cacāra mṛgayāṃ pārtha parvatopavane kila
 22 carato mṛgayāṃ tasya kṣutpipāsā śramānvitaḥ
     mamāra rājñaḥ kaunteya girāv apratimo hayaḥ
 23 sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ
     dadarśāsadṛśīṃ loke kanyām āyatalocanām
 24 sa eka ekām āsādya kanyāṃ tām arimardanaḥ
     tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ
 25 sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam
     punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām
 26 giriprasthe tu sā yasmin sthitā svasita locanā
     sa savṛkṣakṣupa lato hiraṇmaya ivābhavat
 27 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ
     avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam
 28 janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ
     rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana
 29 tayā baddhamanaś cakṣuḥ pāśair guṇamayais tadā
     na cacāla tato deśād bubudhe na ca kiṃ cana
 30 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam
     lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam
 31 evaṃ sa tarkayām āsa rūpadraviṇa saṃpadā
     kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā
 32 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ
     jagāma manasā cintāṃ kāmamārgaṇa pīḍitaḥ
 33 dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā
     apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm
 34 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi
     kathaṃ ca nirjane 'raṇye carasy ekā śucismite
 35 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā
     vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam
 36 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm
     na ca bhogavatīṃ manye na gandharvī na mānuṣīm
 37 yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ
     na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini
 38 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā
     kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana
 39 tato lālapyamānasya pārthivasyāyatekṣaṇā
     saudāmanīva sābhreṣu tatraivāntaradhīyata
 40 tām anvicchan sa nṛpatiḥ paricakrāma tat tadā
     vanaṃ vanaja patrākṣīṃ bhramann unmattavat tadā
 41 apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca
     niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata


Next: Chapter 161