Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 157

  1 [वै]
      वसत्सु तेषु परच्छन्नं पाण्डवेषु महात्मसु
      आजगामाथ तान दरष्टुं वयासः सत्यवती सुतः
  2 तम आगतम अभिप्रेक्ष्य परत्युद्गम्य परंतपाः
      परणिपत्याभिवाद्यैनं तस्थुः पराञ्जलयस तदा
  3 समनुज्ञाप्य तान सर्वान आसीनान मुनिर अब्रवीत
      परसन्नः पूजितः पार्थैः परीतिपूर्वम इदं वचः
  4 अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः
      अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते
  5 अथ धर्मार्थवद वाक्यम उक्त्वा स भगवान ऋषिः
      विचित्राश च कथास तास ताः पुनर एवेदम अब्रवीत
  6 आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः
      विलग्नमध्या सुश्रॊणी सुभ्रूः सर्वगुणान्विता
  7 कर्मभिः सवकृतैः सा तु दुर्भगा समपद्यत
      नाध्यगच्छत पतिं सा तु कन्या रूपवती सती
  8 तपस तप्तुम अथारेभे पत्यर्थम असुखा ततः
      तॊषयाम आस तपसा सा किलॊग्रेण शंकरम
  9 तस्याः स भगवांस तुष्टस ताम उवाच तपस्विनीम
      वरं वरय भद्रं ते वरदॊ ऽसमीति भामिनि
  10 अथेश्वरम उवाचेदम आत्मनः सा वचॊ हितम
     पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः
 11 ताम अथ परत्युवाचेदम ईशानॊ वदतां वरः
     पञ्च ते पतयॊ भद्रे भविष्यन्तीति शंकरः
 12 परतिब्रुवन्तीम एकं मे पतिं देहीति शंकरम
     पुनर एवाब्रवीद देव इदं वचनम उत्तमम
 13 पञ्चकृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः
     देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति
 14 दरुपदस्य कुले जाता कन्या सा देवरूपिणी
     निर्दिष्टा भवता पत्नी कृष्णा पार्षत्य अनिन्दिता
 15 पाञ्चाल नगरं तस्मात परविशध्वं महाबलाः
     सुखिनस ताम अनुप्राप्य भविष्यथ न संशयः
 16 एवम उक्त्वा महाभागः पाण्डवानां पितामह
     पार्थान आमन्त्र्य कुन्तीं च परातिष्ठत महातपाः
  1 [vai]
      vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu
      ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatī sutaḥ
  2 tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ
      praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā
  3 samanujñāpya tān sarvān āsīnān munir abravīt
      prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ
  4 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ
      api vipreṣu vaḥ pūjā pūjārheṣu na hīyate
  5 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ
      vicitrāś ca kathās tās tāḥ punar evedam abravīt
  6 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
      vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā
  7 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata
      nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
  8 tapas taptum athārebhe patyartham asukhā tataḥ
      toṣayām āsa tapasā sā kilogreṇa śaṃkaram
  9 tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm
      varaṃ varaya bhadraṃ te varado 'smīti bhāmini
  10 atheśvaram uvācedam ātmanaḥ sā vaco hitam
     patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
 11 tām atha pratyuvācedam īśāno vadatāṃ varaḥ
     pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ
 12 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram
     punar evābravīd deva idaṃ vacanam uttamam
 13 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
     deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
 14 drupadasya kule jātā kanyā sā devarūpiṇī
     nirdiṣṭā bhavatā patnī kṛṣṇā pārṣaty aninditā
 15 pāñcāla nagaraṃ tasmāt praviśadhvaṃ mahābalāḥ
     sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ
 16 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmaha
     pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ


Next: Chapter 158