Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 155

  1 [बराह्मण]
      अमर्षी दरुपदॊ राजा कर्मसिद्धान दविजर्षभान
      अन्विच्छन परिचक्राम बराह्मणावसथान बहून
  2 पुत्र जन्म परीप्सन वै शॊकॊपहतचेतनः
      नास्ति शरेष्ठं ममापत्यम इति नित्यम अचिन्तयत
  3 जातान पुत्रान स निर्वेदाद धिग बन्धून इति चाब्रवीत
      निःश्वासपरमश चासीद दरॊणं परतिचिकीर्षया
  4 परभावं विनयं शिक्षां दरॊणस्य चरितानि च
      कषात्रेण च बलेनास्य चिन्तयन नान्वपद्यत
      परतिकर्तुं नृपश्रेष्ठॊ यतमानॊ ऽपि भारत
  5 अभितः सॊ ऽथ कल्माषीं गङ्गाकूले परिभ्रमन
      बराह्मणावसथं पुण्यम आससाद महीपतिः
  6 तत्र नास्नातकः कश चिन न चासीद अव्रती दविजः
      तथैव नामहा भागः सॊ ऽपश्यत संशितव्रतौ
  7 याजॊपयाजौ बरह्मर्षी शाम्यन्तौ पृषतात्मजः
      संहिताध्ययने युक्तौ गॊत्रतश चापि काश्यपौ
  8 तारणे युक्तरूपौ तौ बराह्मणाव ऋषिसत्तमौ
      स ताव आमन्त्रयाम आस सर्वकामैर अतन्द्रितः
  9 बुद्ध्वा तयॊर बलं बुद्धिं कनीयांसम उपह्वरे
      परपेदे छन्दयन कामैर उपयाजं धृतव्रतम
  10 पादशुश्रूषणे युक्तः परियवाक सर्वकामदः
     अर्हयित्वा यथान्यायम उपयाजम उवाच सः
 11 येन मे कर्मणा बरह्मन पुत्रः सयाद दरॊण मृत्यवे
     उपयाज कृते तस्मिन गवां दातास्मि ते ऽरबुदम
 12 यद वा ते ऽनयद दविजश्रेष्ठ मनसः सुप्रियं भवेत
     सर्वं तत ते परदाताहं न हि मे ऽसत्य अत्र संशयः
 13 इत्य उक्तॊ नाहम इत्य एवं तम ऋषिः परत्युवाच ह
     आराधयिष्यन दरुपदः स तं पर्यचरत पुनः
 14 ततः संवत्सरस्यान्ते दरुपदं स दविजॊत्तमः
     उपयाजॊ ऽबरवीद राजन काले मधुरया गिरा
 15 जयेष्ठॊ भराता ममागृह्णाद विचरन वननिर्झरे
     अपरिज्ञात शौचायां भूमौ निपतितं फलम
 16 तद अपश्यम अहं भरातुर असांप्रतम अनुव्रजन
     विमर्शं संकरादाने नायं कुर्यात कथं चन
 17 दृष्ट्वा फलस्य नापश्यद दॊषा ये ऽसयानुबन्धिकाः
     विविनक्ति न शौचं यः सॊ ऽनयत्रापि कथं भवेत
 18 संहिताध्ययनं कुर्वन वसन गुरु कुले च यः
     भैक्षम उच्छिष्टम अन्येषां भुङ्क्ते चापि सदा सदा
     कीर्तयन गुणम अन्नानाम अघृणी च पुनः पुनः
 19 तम अहं फलार्थिनं मन्ये भरातरं तर्क चक्षुषा
     तं वै गच्छस्व नृपते स तवां संयाजयिष्यति
 20 जुगुप्समानॊ नृपतिर मनसेदं विचिन्तयन
     उपयाज वचः शरुत्वा नृपतिः सर्वधर्मवित
     अभिसंपूज्य पूजार्हम ऋषिं याजम उवाच ह
 21 अयुतानि ददान्य अष्टौ गवां याजय मां विभॊ
     दरॊण वैराभिसंतप्तं तवं हलादयितुम अर्हसि
 22 स हि बरह्मविदां शरेष्ठॊ बरह्मास्त्रे चाप्य अनुत्तमः
     तस्माद दरॊणः पराजैषीन मां वै स सखिविग्रहे
 23 कषत्रियॊ नास्ति तुल्यॊ ऽसय पृथिव्यां कश चिद अग्रणीः
     कौरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः
 24 दरॊणस्य शरजालानि पराणिदेहहराणि च
     षड अरत्नि धनुश चास्य दृश्यते ऽपरतिमं महत
 25 स हि बराह्मण वेगेन कषात्रं वेगम असंशयम
     परतिहन्ति महेष्वासॊ भारद्वाजॊ महामनाः
 26 कषत्रॊच्छेदाय विहितॊ जामदग्न्य इवास्थितः
     तस्य हय अस्त्रबलं घॊरम अप्रसह्यं नरैर भुवि
 27 बराह्मम उच्चारयंस तेजॊ हुताहुतिर इवानलः
     समेत्य स दहत्य आजौ कषत्रं बरह्म पुरःसरः
     बरह्मक्षत्रे च विहिते बरह्मतेजॊ विशिष्यते
 28 सॊ ऽहं कषत्रबलाद धीनॊ बरह्मतेजः परपेदिवान
     दरॊणाद विशिष्टम आसाद्य भवन्तं बरह्मवित्तमम
 29 दरॊणान्तकम अहं पुत्रं लभेयं युधि दुर्जयम
     तत कर्म कुरु मे याज निर्वपाम्य अर्बुदं गवाम
 30 तथेत्य उक्ता तु तं याजॊ याज्यार्थम उपकल्पयत
     गुर्वर्थ इति चाकामम उपयाजम अचॊदयत
     याजॊ दरॊण विनाशाय परतिजज्ञे तथा च सः
 31 ततस तस्य नरेन्द्रस्य उपयाजॊ महातपाः
     आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै
 32 स च पुत्रॊ महावीर्यॊ महातेजा महाबलः
     इष्यते यद विधॊ राजन भविता ते तथाविधः
 33 भारद्वाजस्य हन्तारं सॊ ऽभिसंधाय भूमिपः
     आजह्रे तत तथा सर्वं दरुपदः कर्मसिद्धये
 34 याजस तु हवनस्यान्ते देवीम आह्वापयत तदा
     परैहि मां राज्ञि पृषति मिथुनं तवाम उपस्थितम
 35 [देवी]
     अवलिप्तं मे मुखं बरह्मन पुण्यान गन्धान बिभर्मि च
     सुतार्थेनॊपरुद्धास्मि तिष्ठ याज मम परिये
 36 [याज]
     याजेन शरपितं हव्यम उपयाजेन मन्त्रितम
     कथं कामं न संदध्यात सा तवं विप्रैहि तिष्ठ वा
 37 [बर]
     एवम उक्ते तु याजेन हुते हविषि संस्कृते
     उत्तस्थौ पावकात तस्मात कुमारॊ देवसंनिभः
 38 जवाला वर्णॊ घॊररूपः किरीटी वर्म चॊत्तमम
     बिभ्रत सखड्गः सशरॊ धनुष्मान विनदन मुहुः
 39 सॊ ऽधयारॊहद रथवरं तेन च परययौ तदा
     ततः परणेदुः पाञ्चालाः परहृष्टाः साधु साध्व इति
 40 भयापहॊ राजपुत्रः पाञ्चालानां यशः करः
     राज्ञः शॊकापहॊ जात एष दरॊण वधाय वै
     इत्य उवाच महद भूतम अदृश्यं खेचरं तदा
 41 कुमारी चापि पाञ्चाली वेदिमध्यात समुत्थिता
     सुभगा दर्शनीयाङ्गी वेदिमध्या मनॊरमा
 42 शयामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा
     मानुषं विग्रहं कृत्वा साक्षाद अमर वर्णिनी
 43 नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति
     या बिभर्ति परं रूपं यस्या नास्त्य उपमा भुवि
 44 तां चापि जातां सुश्रॊणीं वाग उवाचाशरीरिणी
     सर्वयॊषिद वरा कृष्णा कषयं कषत्रं निनीषति
 45 सुरकार्यम इयं काले करिष्यति सुमध्यमा
     अस्या हेतॊः कषत्रियाणां महद उत्पत्स्यते भयम
 46 तच छरुत्वा सर्वपाञ्चालाः परणेदुः सिंहसंघवत
     न चैतान हर्षसंपूणान इयं सेहे वसुंधरा
 47 तौ दृष्ट्वा पृषती याजं परपेदे वै सुतार्थिनी
     न वै मद अन्यां जननीं जानीयाताम इमाव इति
 48 तथेत्य उवाच तां याजॊ राज्ञः परियचिकीर्षया
     तयॊश च नामनी चक्रुर दविजाः संपूर्णमानसाः
 49 धृष्टत्वाद अतिधृष्णुत्वाद धर्माद दयुत संभवाद अपि
     धृष्टद्युम्नः कुमारॊ ऽयं दरुपदस्य भवत्व इति
 50 कृष्णेत्य एवाब्रुवन कृष्णां कृष्णाभूत सा हि वर्णतः
     तथा तन मिथुनं जज्ञे दरुपदस्य महामखे
 51 धृष्टद्युम्नं तु पाञ्चाल्यम आनीय सवं विवेशनम
     उपाकरॊद अस्त्रहेतॊर भारद्वाजः परतापवान
 52 अमॊक्षणीयं दैवं हि भावि मत्वा महामतिः
     तथा तत कृतवान दरॊण आत्मकीर्त्य अनुरक्षणात
  1 [brāhmaṇa]
      amarṣī drupado rājā karmasiddhān dvijarṣabhān
      anvicchan paricakrāma brāhmaṇāvasathān bahūn
  2 putra janma parīpsan vai śokopahatacetanaḥ
      nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat
  3 jātān putrān sa nirvedād dhig bandhūn iti cābravīt
      niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā
  4 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca
      kṣātreṇa ca balenāsya cintayan nānvapadyata
      pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata
  5 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
      brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
  6 tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ
      tathaiva nāmahā bhāgaḥ so 'paśyat saṃśitavratau
  7 yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ
      saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
  8 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau
      sa tāv āmantrayām āsa sarvakāmair atandritaḥ
  9 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
      prapede chandayan kāmair upayājaṃ dhṛtavratam
  10 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
     arhayitvā yathānyāyam upayājam uvāca saḥ
 11 yena me karmaṇā brahman putraḥ syād droṇa mṛtyave
     upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam
 12 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet
     sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ
 13 ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha
     ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ
 14 tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ
     upayājo 'bravīd rājan kāle madhurayā girā
 15 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
     aparijñāta śaucāyāṃ bhūmau nipatitaṃ phalam
 16 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
     vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana
 17 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ
     vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet
 18 saṃhitādhyayanaṃ kurvan vasan guru kule ca yaḥ
     bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā
     kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ
 19 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarka cakṣuṣā
     taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati
 20 jugupsamāno nṛpatir manasedaṃ vicintayan
     upayāja vacaḥ śrutvā nṛpatiḥ sarvadharmavit
     abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
 21 ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho
     droṇa vairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi
 22 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ
     tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe
 23 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
     kauravācārya mukhyasya bhāradvājasya dhīmataḥ
 24 droṇasya śarajālāni prāṇidehaharāṇi ca
     ṣaḍ aratni dhanuś cāsya dṛśyate 'pratimaṃ mahat
 25 sa hi brāhmaṇa vegena kṣātraṃ vegam asaṃśayam
     pratihanti maheṣvāso bhāradvājo mahāmanāḥ
 26 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ
     tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi
 27 brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ
     sametya sa dahaty ājau kṣatraṃ brahma puraḥsaraḥ
     brahmakṣatre ca vihite brahmatejo viśiṣyate
 28 so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
     droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
 29 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
     tat karma kuru me yāja nirvapāmy arbudaṃ gavām
 30 tathety uktā tu taṃ yājo yājyārtham upakalpayat
     gurvartha iti cākāmam upayājam acodayat
     yājo droṇa vināśāya pratijajñe tathā ca saḥ
 31 tatas tasya narendrasya upayājo mahātapāḥ
     ācakhyau karma vaitānaṃ tadā putraphalāya vai
 32 sa ca putro mahāvīryo mahātejā mahābalaḥ
     iṣyate yad vidho rājan bhavitā te tathāvidhaḥ
 33 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
     ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye
 34 yājas tu havanasyānte devīm āhvāpayat tadā
     praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam
 35 [devī]
     avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca
     sutārthenoparuddhāsmi tiṣṭha yāja mama priye
 36 [yāja]
     yājena śrapitaṃ havyam upayājena mantritam
     kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā
 37 [br]
     evam ukte tu yājena hute haviṣi saṃskṛte
     uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ
 38 jvālā varṇo ghorarūpaḥ kirīṭī varma cottamam
     bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
 39 so 'dhyārohad rathavaraṃ tena ca prayayau tadā
     tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
 40 bhayāpaho rājaputraḥ pāñcālānāṃ yaśaḥ karaḥ
     rājñaḥ śokāpaho jāta eṣa droṇa vadhāya vai
     ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā
 41 kumārī cāpi pāñcālī vedimadhyāt samutthitā
     subhagā darśanīyāṅgī vedimadhyā manoramā
 42 śyāmā padmapalāśākṣī nīlakuñcita mūrdhajā
     mānuṣaṃ vigrahaṃ kṛtvā sākṣād amara varṇinī
 43 nīlotpalasamo gandho yasyāḥ krośāt pravāyati
     yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
 44 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
     sarvayoṣid varā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
 45 surakāryam iyaṃ kāle kariṣyati sumadhyamā
     asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
 46 tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
     na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā
 47 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī
     na vai mad anyāṃ jananīṃ jānīyātām imāv iti
 48 tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
     tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
 49 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyut saṃbhavād api
     dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
 50 kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
     tathā tan mithunaṃ jajñe drupadasya mahāmakhe
 51 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam
     upākarod astrahetor bhāradvājaḥ pratāpavān
 52 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ
     tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt


Next: Chapter 156