Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 153

  1 [ज]
      ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम
      अत ऊर्ध्वं ततॊ बरह्मन किम अकुर्वत पाण्डवाः
  2 [वै]
      तत्रैव नयवसन राजन निहत्य बकराक्षसम
      अधीयानाः परं बरह्म बराह्मणस्य निवेशने
  3 ततः कतिपयाहस्य बराह्मणः संशितव्रतः
      परतिश्रयार्थं तद वेश्म बराह्मणस्याजगाम ह
  4 स सम्यक पूजयित्वा तं विद्वान विप्रर्षभस तदा
      ददौ परतिश्रयं तस्मै सदा सर्वातिथि वरती
  5 ततस ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः
      उपासां चक्रिरे विप्रं कथयानं कथास तदा
  6 कथयाम आस देशान स तीर्थानि विविधानि च
      राज्ञां च विविधाश चर्याः पुराणि विविधानि च
  7 स तत्राकथयद विप्रः कथान्ते जनमेजय
      पाञ्चालेष्व अद्भुताकारं याज्ञसेन्याः सवयंवरम
  8 धृष्टद्युम्नस्य चॊत्पत्तिम उत्पत्तिं च शिखण्डिनः
      अयॊनिजत्वं कृष्णाया दरुपदस्य महामखे
  9 तद अद्भुततमं शरुत्वा लॊके तस्य महात्मनः
      विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः
  10 कथं दरुपदपुत्रस्य धृष्टद्युम्नस्य पावकात
     वेदिमध्याच च कृष्णायाः संभवः कथम अद्भुतः
 11 कथं दरॊणान महेष्वासात सर्वाण्य अस्त्राण्य अशिक्षत
     कथं परियसखायौ तौ भिन्नौ कस्य कृतेन च
 12 एवं तैश चॊदितॊ राजन स विप्रः पुरुषर्षभैः
     कथयाम आस तत सर्वं दरौपदी संभवं तदा
  1 [j]
      te tathā puruṣavyāghrā nihatya bakarākṣasam
      ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ
  2 [vai]
      tatraiva nyavasan rājan nihatya bakarākṣasam
      adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane
  3 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ
      pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha
  4 sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā
      dadau pratiśrayaṃ tasmai sadā sarvātithi vratī
  5 tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
      upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā
  6 kathayām āsa deśān sa tīrthāni vividhāni ca
      rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca
  7 sa tatrākathayad vipraḥ kathānte janamejaya
      pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram
  8 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ
      ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe
  9 tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ
      vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ
  10 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt
     vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
 11 kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata
     kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca
 12 evaṃ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ
     kathayām āsa tat sarvaṃ draupadī saṃbhavaṃ tadā


Next: Chapter 154