Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 151

  1 [वै]
      ततॊ रात्र्यां वयतीतायाम अन्नम आदाय पाण्डवः
      भीमसेनॊ ययौ तत्र यत्रासौ पुरुषादकः
  2 आसाद्य तु वनं तस्य रक्षसः पाण्डवॊ बली
      आजुहाव ततॊ नाम्ना तदन्नम उपयॊजयन
  3 ततः स राक्षसः शरुत्वा भीमसेनस्य तद वचः
      आजगाम सुसंक्रुद्धॊ यत्र भीमॊ वयवस्थितः
  4 महाकायॊ महावेगॊ दारयन्न इव मेदिनीम
      तरिशिखां भृकुटिं कृत्वा संदश्य दशनच छदम
  5 भुञ्जानम अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
      विवृत्य नयने करुद्ध इदं वचनम अब्रवीत
  6 कॊ ऽयम अन्नम इदं भुङ्क्ते मदर्थम उपकल्पितम
      पश्यतॊ मम दुर्बुद्धिर यियासुर यमसादनम
  7 भीमसेनस तु तच छरुत्वा परहसन्न इव भारत
      राक्षसं तम अनादृत्य भुङ्क्त एव पराङ्मुखः
  8 ततः स भैरवं कृत्वा समुद्यम्य कराव उभौ
      अभ्यद्रवद भीमसेनं जिघांसुः पुरुषादकः
  9 तथापि परिभूयैनं नेक्षमाणॊ वृकॊदरः
      राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा
  10 अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः
     जघान पृष्ठं पाणिभ्यांम उभाभ्यां पृष्ठतः सथितः
 11 तथा बलवता भीमः पाणिभ्यां भृशम आहतः
     नैवावलॊकयाम आस राक्षसं भुङ्क्त एव सः
 12 ततः स भूयः संक्रुद्धॊ वृक्षम आदाय राक्षसः
     ताडयिष्यंस तदा भीमं पुनर अभ्यद्रवद बली
 13 ततॊ भीमः शनैर भुक्त्वा तदन्नं पुरुषर्षभः
     वार्य उपस्पृश्य संहृष्टस तस्थौ युधि महाबलः
 14 कषिप्तं करुद्धेन तं वृक्षं परतिजग्राह वीर्यवान
     सव्येन पाणिना भीमः परहसन्न इव भारत
 15 ततः स पुनर उद्यम्य वृक्षान बहुविधान बली
     पराहिणॊद भीमसेनाय तस्मै भीमश च पाण्डवः
 16 तद वृक्षयुद्धम अभवन महीरुह विनाशनम
     घॊररूपं महाराज बकपाण्डवयॊर महत
 17 नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम
     भुजाभ्यां परिजग्राह भीमसेनं महाबलम
 18 भीमसेनॊ ऽपि तद रक्षः परिरभ्य महाभुजः
     विस्फुरन्तं महावेगं विचकर्ष बलाद बली
 19 स कृष्यमाणॊ भीमेन कर्षमाणश च पाण्डवम
     समयुज्यत तीव्रेण शरमेण पुरुषादकः
 20 तयॊर वेगेन महता पृथिवीसमकम्पत
     पादपांश च महाकायांश चूर्णयाम आसतुस तदा
 21 हीयमानं तु तद रक्षः समीक्ष्य भरतर्षभ
     निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकॊदरः
 22 ततॊ ऽसय जानुना पृष्ठम अवपीड्य बलाद इव
     बाहुना परिजग्राह दक्षिणेन शिरॊधराम
 23 सव्येन च कटी देशे गृह्य वाससि पाण्डवः
     तद रक्षॊ दविगुणं चक्रे नदन्तं भैरवान रवान
 24 ततॊ ऽसय रुधिरं वक्त्रात परादुरासीद विशां पते
     भज्यमानस्य भीमेन तस्य घॊरस्य रक्षसः
  1 [vai]
      tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ
      bhīmaseno yayau tatra yatrāsau puruṣādakaḥ
  2 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī
      ājuhāva tato nāmnā tadannam upayojayan
  3 tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ
      ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ
  4 mahākāyo mahāvego dārayann iva medinīm
      triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanac chadam
  5 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ
      vivṛtya nayane kruddha idaṃ vacanam abravīt
  6 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam
      paśyato mama durbuddhir yiyāsur yamasādanam
  7 bhīmasenas tu tac chrutvā prahasann iva bhārata
      rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ
  8 tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau
      abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ
  9 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ
      rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā
  10 amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ
     jaghāna pṛṣṭhaṃ pāṇibhyāṃm ubhābhyāṃ pṛṣṭhataḥ sthitaḥ
 11 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ
     naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ
 12 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ
     tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī
 13 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ
     vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ
 14 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān
     savyena pāṇinā bhīmaḥ prahasann iva bhārata
 15 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī
     prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ
 16 tad vṛkṣayuddham abhavan mahīruha vināśanam
     ghorarūpaṃ mahārāja bakapāṇḍavayor mahat
 17 nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam
     bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam
 18 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ
     visphurantaṃ mahāvegaṃ vicakarṣa balād balī
 19 sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam
     samayujyata tīvreṇa śrameṇa puruṣādakaḥ
 20 tayor vegena mahatā pṛthivīsamakampata
     pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā
 21 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha
     niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ
 22 tato 'sya jānunā pṛṣṭham avapīḍya balād iva
     bāhunā parijagrāha dakṣiṇena śirodharām
 23 savyena ca kaṭī deśe gṛhya vāsasi pāṇḍavaḥ
     tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān
 24 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate
     bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ


Next: Chapter 152