Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 146

  1 [बराह्मणी]
      न संतापस तवया कार्यः पराकृतेनेव कर्हि चित
      न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते
  2 अवश्यं निधनं सर्वैर गन्तव्यम इह मानवैः
      अवश्य भाविन्य अर्थे वै संतापॊ नेह विद्यते
  3 भार्या पुत्रॊ ऽथ दुहिता सर्वम आत्मार्थम इष्यते
      वयथां जहि सुबुद्ध्या तवं सवयं यास्यामि तत्र वै
  4 एतद धि परमं नार्याः कार्यं लॊके सनातनम
      पराणान अपि परित्यज्य यद भर्तृहितम आचरेत
  5 तच च तत्र कृतं कर्म तवापीह सुखावहम
      भवत्य अमुत्र चाक्षय्यं लॊके ऽसमिंश च यशः करम
  6 एष चैव गुरुर धर्मॊ यं परवक्षाम्य अहं तव
      अर्थश च तव धर्मश च भूयान अत्र परदृश्यते
  7 यदर्थम इष्यते भार्या पराप्तः सॊ ऽरथस तवया मयि
      कन्या चैव कुमारश च कृताहम अनृणा तवया
  8 समर्थः पॊषणे चासि सुतयॊ रक्षणे तथा
      न तव अहं सुतयॊः शक्ता तथा रक्षणपॊषणे
  9 मम हि तवद्विहीनायाः सर्वकामा न आपदः
      कथं सयातां सुतौ बालौ भवेयं च कथं तव अहम
  10 कथं हि विधवा नाथा बाल पुत्रा विना तवया
     मिथुनं जीवयिष्यामि सथिता साधु गते पथि
 11 अहं कृतावलिप्तैश च परार्थ्यमानाम इमां सुताम
     अयुक्तैस तव संबन्धे कथं शक्ष्यामि रक्षितुम
 12 उत्सृष्टम आमिषं भूमौ परार्थयन्ति यथा खगाः
     परार्थयन्ति जनाः सर्वे वीर हीनां तथा सत्रियम
 13 साहं विचाल्यमाना वै परार्थ्यमाना दुरात्मभिः
     सथातुं पथि न शक्ष्यामि सज्जनेष्टे दविजॊत्तम
 14 कथं तव कुलस्यैकाम इमां बालाम असंस्कृताम
     पितृपैतामहे मार्गे नियॊक्तुम अहम उत्सहे
 15 कथं शक्ष्यामि बाले ऽसमिन गुणान आधातुम ईप्षितान
     अनाथे सर्वतॊ लुप्ते यथा तवं धर्मदर्शिवान
 16 इमाम अपि च ते बालाम अनाथां परिभूय माम
     अनर्हाः परार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा
 17 तां चेद अहं न दित्सेयं तवद गुणैर उपबृंहिताम
     परमथ्यैनां हरेयुस ते हविर धवाङ्क्षा इवाध्वरात
 18 संप्रेक्षमाणा पुत्रं ते नानुरूपम इवात्मनः
     अनर्ह वशम आपन्नाम इमां चापि सुतां तव
 19 अवज्ञाता च लॊकस्य तथात्मानम अजानती
     अवलिप्तैर नरैर बरह्मन मरिष्यामि न संशयः
 20 तौ विहीनौ मया बालौ तवया चैव ममात्मजौ
     विनश्येतां न संदेहॊ मत्स्याव इव जलक्षये
 21 तरितयं सर्वथाप्य एवं विनशिष्यत्य असंशयम
     तवया विहीनं तस्मात तवं मां परित्यक्तुम अर्हसि
 22 वयुष्टिर एषा परा सत्रीणां पूर्वं भर्तुः परा गतिः
     न तु बराह्मण पुत्राणां विषये परिवर्तितुम
 23 परित्यक्तः सुतश चायं दुहितेयं तथा मया
     बन्धवाश च परित्यक्तास तवदर्थं जीवितं च मे
 24 यज्ञैस तपॊभिर नियमैर दानैश च विविधैस तथा
     विशिष्यते सत्रिया भर्तुर नित्यं परियहिते सथितिः
 25 तद इदं यच चिकीर्षामि धर्म्यं परमसंमतम
     इष्टं चैव हितं चैव तव चैव कुलस्य च
 26 इष्टानि चाप्य अपत्यानि दरव्याणि सुहृदः परियाः
     आपद धर्मविमॊक्षाय भार्या चापि सतां मतम
 27 एकतॊ वा कुलं कृत्स्नम आत्मा वा कुलवर्धन
     न समं सर्वम एवेति बुधानाम एष निश्चयः
 28 स कुरुष्व मया कार्यं तारयात्मानम आत्मना
     अनुजानीहि माम आर्य सुतौ मे परिरक्ष च
 29 अवध्याः सत्रिय इत्य आहुर धर्मज्ञा धर्मनिश्चये
     धर्मज्ञान राक्षसान आहुर न हन्यात स च माम अपि
 30 निःसंशयॊ वधः पुंसां सत्रीणां संशयितॊ वधः
     अतॊ माम एव धर्मज्ञ परस्थापयितुम अर्हसि
 31 भुक्तं परियाण्य अवाप्तानि धर्मश च चरितॊ मया
     तवत परसूतिः परिया पराप्ता न मां तप्स्यत्य अजीवितम
 32 जातपुत्रा च वृद्धा च परियकामा च ते सदा
     समीक्ष्यैतद अहं सर्वं वयवसायं करॊम्य अतः
 33 उत्सृज्यापि च माम आर्य वेत्स्यस्य अन्याम अपि सत्रियम
     ततः परतिष्ठितॊ धर्मॊ भविष्यति पुनस तव
 34 न चाप्य अधर्मः कल्याण बहु पत्नीकता नृणाम
     सत्रीणाम अधर्मः सुमहान भर्तुः पूर्वस्य लङ्घने
 35 एतत सर्वं समीक्ष्य तवम आत्मत्यागं च गर्हितम
     आत्मानं तारय मया कुलं चेमौ च दारकौ
 36 [वै]
     एवम उक्तस तया भर्ता तां समालिङ्ग्य भारत
     मुमॊच बाष्पं शनकैः सभार्यॊ भृशदुःखितः
  1 [brāhmaṇī]
      na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit
      na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate
  2 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ
      avaśya bhāviny arthe vai saṃtāpo neha vidyate
  3 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate
      vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai
  4 etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam
      prāṇān api parityajya yad bhartṛhitam ācaret
  5 tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham
      bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaḥ karam
  6 eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava
      arthaś ca tava dharmaś ca bhūyān atra pradṛśyate
  7 yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi
      kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā
  8 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā
      na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe
  9 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ
      kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham
  10 kathaṃ hi vidhavā nāthā bāla putrā vinā tvayā
     mithunaṃ jīvayiṣyāmi sthitā sādhu gate pathi
 11 ahaṃ kṛtāvaliptaiś ca prārthyamānām imāṃ sutām
     ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum
 12 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ
     prārthayanti janāḥ sarve vīra hīnāṃ tathā striyam
 13 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ
     sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama
 14 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām
     pitṛpaitāmahe mārge niyoktum aham utsahe
 15 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān
     anāthe sarvato lupte yathā tvaṃ dharmadarśivān
 16 imām api ca te bālām anāthāṃ paribhūya mām
     anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā
 17 tāṃ ced ahaṃ na ditseyaṃ tvad guṇair upabṛṃhitām
     pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt
 18 saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ
     anarha vaśam āpannām imāṃ cāpi sutāṃ tava
 19 avajñātā ca lokasya tathātmānam ajānatī
     avaliptair narair brahman mariṣyāmi na saṃśayaḥ
 20 tau vihīnau mayā bālau tvayā caiva mamātmajau
     vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye
 21 tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam
     tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi
 22 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ
     na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum
 23 parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā
     bandhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me
 24 yajñais tapobhir niyamair dānaiś ca vividhais tathā
     viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ
 25 tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam
     iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca
 26 iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ
     āpad dharmavimokṣāya bhāryā cāpi satāṃ matam
 27 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana
     na samaṃ sarvam eveti budhānām eṣa niścayaḥ
 28 sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā
     anujānīhi mām ārya sutau me parirakṣa ca
 29 avadhyāḥ striya ity āhur dharmajñā dharmaniścaye
     dharmajñān rākṣasān āhur na hanyāt sa ca mām api
 30 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ
     ato mām eva dharmajña prasthāpayitum arhasi
 31 bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā
     tvat prasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam
 32 jātaputrā ca vṛddhā ca priyakāmā ca te sadā
     samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ
 33 utsṛjyāpi ca mām ārya vetsyasy anyām api striyam
     tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava
 34 na cāpy adharmaḥ kalyāṇa bahu patnīkatā nṛṇām
     strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane
 35 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam
     ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau
 36 [vai]
     evam uktas tayā bhartā tāṃ samāliṅgya bhārata
     mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ


Next: Chapter 147