Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 138

  1 [वै]
      तेन विक्रमता तूर्णम ऊरुवेगसमीरितम
      परववाव अनिलॊ राजञ शुचि शुक्रागमे यथा
  2 स मृद्नन पुष्पितांश चैव फलितांश च वनस्पतीन
      आरुजन दारु गुल्मांश च पथस तस्य समीपजान
  3 तथा वृक्षान भञ्जमानॊ जगामामित विक्रमः
      तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत
  4 असकृच चापि संतीर्य दूरपारं भुजप्लवैः
      पथि परच्छन्नम आसेदुर धार्तराष्ट्र भयात तदा
  5 कृच्छ्रेण मातरं तव एकां सुकुमारीं यशस्विनीम
      अवहत तत्र पृष्ठेन रॊधःसु विषमेषु च
  6 आगमंस ते वनॊद्देशम अल्पमूलफलॊदकम
      करूर पक्षिमृगं घॊरं सायाह्ने भरतर्षभाः
  7 घॊरा समभवत संध्या दारुणा मृगपक्षिणः
      अप्रकाशा दिशः सर्वा वातैर आसन्न अनार्तवैः
  8 ते शरमेण च कौरव्यास तृष्णया च परपीडिताः
      नाशक्नुवंस तदा गन्तुं निद्रया च परवृद्धया
  9 ततॊ भीमॊ वनं घॊरं परविश्य विजनं महत
      नयग्रॊधं विपुलच छायं रमणीयम उपाद्रवत
  10 तत्र निक्षिप्य तान सर्वान उवाच भरतर्षभः
     पानीयं मृगयामीह विश्रमध्वम इति परभॊ
 11 एते रुवन्ति मधुरं सारसा जलचारिणः
     धरुवम अत्र जलस्थायॊ महान इति मतिर मम
 12 अनुज्ञातः स गच्छेति भरात्रा जयेष्ठेन भारत
     जगाम तत्र यत्र सम रुवन्ति जलचारिणः
 13 स तत्र पीत्वा पानीयं सनात्वा च भरतर्षभ
     उत्तरीयेण पानीयम आजहार तदा नृप
 14 गव्यूति मात्राद आगत्य तवरितॊ मातरं परति
     स सुप्तां मातरं दृष्ट्वा भरातॄंश च वसुधातले
     भृशं दुःखपरीतात्मा विललाप वृकॊदरः
 15 शयनेषु परार्ध्येषु ये पुरा वारणावते
     नाधिजग्मुस तदा निद्रां ते ऽदय सुप्ता महीतले
 16 सवसारं वसुदेवस्य शत्रुसंघावमर्दिनः
     कुन्तिभॊजसुतां कुन्तीं सर्वलक्षणपूजिताम
 17 सनुषां विचित्रवीर्यस्य भार्यां पाण्डॊर महात्मनः
     परासादशयनां नित्यं पुण्डरीकान्तर परभाम
 18 सुकुमारतरां सत्रीणां महार्हशयनॊचिताम
     शयानां पश्यताद्येह पृथिव्याम अतथॊचिताम
 19 धर्माद इन्द्राच च वायॊश च सुषुवे या सुतान इमान
     सेयं भूमौ परिश्रान्ता शेते हय अद्यातथॊचिता
 20 किं नु दुःखतरं शक्यं मया दरष्टुम अतः परम
     यॊ ऽहम अद्य नरव्याघ्रान सुप्तान पश्यामि भूतले
 21 तरिषु लॊकेषु यद राज्यं धर्मविद्यॊ ऽरहते नृपः
     सॊ ऽयं भूमौ परिश्रान्तः शेते पराकृतवत कथम
 22 अयं नीलाम्बुदश्यामॊ नरेष्व अप्रतिमॊ भुवि
     शेते पराकृतवद भूमाव अतॊ दुःखतरं नु किम
 23 अश्विनाव इव देवानां याव इमौ रूपसंपदा
     तौ पराकृतवद अद्येमौ परसुप्तौ धरणीतले
 24 जञातयॊ यस्य नैव सयुर विषमाः कुलपांसनाः
     स जीवेत सुसुखं लॊके गरामे दरुम इवैकजः
 25 एकॊ वृक्षॊ हि यॊ गरामे भवेत पर्णफलान्वितः
     चैत्यॊ भवति निर्ज्ञातिर अर्चनीयः सुपूजितः
 26 येषां च बहवः शूरा जञातयॊ धर्मसंश्रिताः
     ते जीवन्ति सुखं लॊके भवन्ति च निरामयाः
 27 बलवन्तः समृद्धार्था मित्र बान्धवनन्दनाः
     जीवन्त्य अन्यॊन्यम आश्रित्य दरुमाः काननजा इव
 28 वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना
     विवासिता न दग्धाश च कथं चित तस्य शासनात
 29 तस्मान मुक्ता वयं दाहाद इमं वृक्षम उपाश्रिताः
     कां दिशं परतिपत्स्यामः पराप्ताः कलेशम अनुत्तमम
 30 नातिदूरे च नगरं वनाद अस्माद धि लक्षये
     जागर्तव्ये सवपन्तीमे हन्त जागर्म्य अहं सवयम
 31 पास्यन्तीमे जलं पश्चात परतिबुद्धा जितक्लमाः
     इति भीमॊ वयवस्यैव जजागार सवयं तदा
  1 [vai]
      tena vikramatā tūrṇam ūruvegasamīritam
      pravavāv anilo rājañ śuci śukrāgame yathā
  2 sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn
      ārujan dāru gulmāṃś ca pathas tasya samīpajān
  3 tathā vṛkṣān bhañjamāno jagāmāmita vikramaḥ
      tasya vegena pāṇḍūnāṃ mūrccheva samajāyata
  4 asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ
      pathi pracchannam āsedur dhārtarāṣṭra bhayāt tadā
  5 kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm
      avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca
  6 āgamaṃs te vanoddeśam alpamūlaphalodakam
      krūra pakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ
  7 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ
      aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ
  8 te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ
      nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā
  9 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat
      nyagrodhaṃ vipulac chāyaṃ ramaṇīyam upādravat
  10 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ
     pānīyaṃ mṛgayāmīha viśramadhvam iti prabho
 11 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ
     dhruvam atra jalasthāyo mahān iti matir mama
 12 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata
     jagāma tatra yatra sma ruvanti jalacāriṇaḥ
 13 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha
     uttarīyeṇa pānīyam ājahāra tadā nṛpa
 14 gavyūti mātrād āgatya tvarito mātaraṃ prati
     sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale
     bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ
 15 śayaneṣu parārdhyeṣu ye purā vāraṇāvate
     nādhijagmus tadā nidrāṃ te 'dya suptā mahītale
 16 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ
     kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām
 17 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ
     prāsādaśayanāṃ nityaṃ puṇḍarīkāntara prabhām
 18 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām
     śayānāṃ paśyatādyeha pṛthivyām atathocitām
 19 dharmād indrāc ca vāyoś ca suṣuve yā sutān imān
     seyaṃ bhūmau pariśrāntā śete hy adyātathocitā
 20 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param
     yo 'ham adya naravyāghrān suptān paśyāmi bhūtale
 21 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ
     so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham
 22 ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi
     śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim
 23 aśvināv iva devānāṃ yāv imau rūpasaṃpadā
     tau prākṛtavad adyemau prasuptau dharaṇītale
 24 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ
     sa jīvet susukhaṃ loke grāme druma ivaikajaḥ
 25 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ
     caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ
 26 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ
     te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ
 27 balavantaḥ samṛddhārthā mitra bāndhavanandanāḥ
     jīvanty anyonyam āśritya drumāḥ kānanajā iva
 28 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā
     vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt
 29 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ
     kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam
 30 nātidūre ca nagaraṃ vanād asmād dhi lakṣaye
     jāgartavye svapantīme hanta jāgarmy ahaṃ svayam
 31 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ
     iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā


Next: Chapter 139