Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 135

  1 [वै]
      विदुरस्य सुहृत कश चित खनकः कुशलः कव चित
      विविक्ते पाण्डवान राजन्न इदं वचनम अब्रवीत
  2 परहितॊ विदुरेणास्मि खनकः कुशलॊ भृशम
      पाण्डवानां परियं कार्यम इति किं करवाणि वः
  3 परच्छन्नं विदुरेणॊक्तः शरेयस तवम इह पाण्डवान
      परतिपादय विश्वासाद इति किं करवाणि वः
  4 कृष्णपक्षे चतुर्दश्यां रात्राव अस्य पुरॊचनः
      भवनस्य तव दवारि परदास्यति हुताशनम
  5 मात्रा सह परदग्धव्याः पाण्डवाः पुरुषर्षभाः
      इति वयवसितं पार्थ धार्तराष्ट्रस्य मे शरुतम
  6 किं चिच च विदुरेणॊक्तॊ मलेच्छ वाचासि पाण्डव
      तवया च तत तथेत्य उक्तम एतद विश्वासकारणम
  7 उवाच तं सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः
      अभिजानामि सौम्य तवां सुहृदं विदुरस्य वै
  8 शुचिम आप्तं परियं चैव सदा च दृढभक्तिकम
      न विद्यते कवेः किं चिद अभिज्ञानप्रयॊजनम
  9 यथा नः स तथा नस तवं निर्विशेषा वयं तवयि
      भवतः सम यथा तस्य पालयास्मान यथा कविः
  10 इदं शरणम आग्नेयं मदर्थम इति मे मतिः
     पुरॊचनेन विहितं धार्तराष्ट्रस्य शासनात
 11 स पापः कॊशवांश चैव ससहायश च दुर्मतिः
     अस्मान अपि च दुष्टात्मा नित्यकालं परबाधते
 12 स भवान मॊक्षयत्व अस्मान यत्नेनास्माद धुताशनात
     अस्मास्व इह हि दग्धेषु सकामः सयात सुयॊधनः
 13 समृद्धम आयुधागारम इदं तस्य दुरात्मनः
     वप्रान्ते निष्प्रतीकारम आश्लिष्येदं कृतं महत
 14 इदं तद अशुभं नूनं तस्य कर्म चिकीर्षितम
     पराग एव विदुरॊ वेद तेनास्मान अन्वबॊधयत
 15 सेयम आपद अनुप्राप्ता कषत्ता यां दृष्टवान पुरा
     पुरॊचनस्याविदितान अस्मांस तवं विप्रमॊचय
 16 स तथेति परतिश्रुत्य खनकॊ यत्नम आस्थितः
     परिखाम उत्किरन नाम चकार सुमहद बिलम
 17 चक्रे च वेश्मनस तस्य मध्ये नातिमहन मुखम
     कपाटयुक्तम अज्ञातं समं भूम्या च भारत
 18 पुरॊचन भयाच चैव वयदधात संवृतं मुखम
     स तत्र च गृहद्वारि वसत्य अशुभ धीः सदा
 19 तत्र ते सायुधाः सर्वे वसन्ति सम कषपां नृप
     दिवा चरन्ति मृगयां पाण्डवेया वनाद वनम
 20 विश्वस्तवद अविश्वस्ता वञ्चयन्तः पुरॊचनम
     अतुष्टास तुष्टवद राजन्न ऊषुः परमदुःखिताः
 21 न चैनान अन्वबुध्यन्त नरा नगरवासिनः
     अन्यत्र विदुरामात्यात तस्मात खनक सत्तमात
  1 [vai]
      vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit
      vivikte pāṇḍavān rājann idaṃ vacanam abravīt
  2 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam
      pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ
  3 pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān
      pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ
  4 kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ
      bhavanasya tava dvāri pradāsyati hutāśanam
  5 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ
      iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam
  6 kiṃ cic ca vidureṇokto mleccha vācāsi pāṇḍava
      tvayā ca tat tathety uktam etad viśvāsakāraṇam
  7 uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
      abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai
  8 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam
      na vidyate kaveḥ kiṃ cid abhijñānaprayojanam
  9 yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi
      bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ
  10 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ
     purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt
 11 sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ
     asmān api ca duṣṭātmā nityakālaṃ prabādhate
 12 sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt
     asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ
 13 samṛddham āyudhāgāram idaṃ tasya durātmanaḥ
     vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat
 14 idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam
     prāg eva viduro veda tenāsmān anvabodhayat
 15 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā
     purocanasyāviditān asmāṃs tvaṃ vipramocaya
 16 sa tatheti pratiśrutya khanako yatnam āsthitaḥ
     parikhām utkiran nāma cakāra sumahad bilam
 17 cakre ca veśmanas tasya madhye nātimahan mukham
     kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata
 18 purocana bhayāc caiva vyadadhāt saṃvṛtaṃ mukham
     sa tatra ca gṛhadvāri vasaty aśubha dhīḥ sadā
 19 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa
     divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam
 20 viśvastavad aviśvastā vañcayantaḥ purocanam
     atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ
 21 na cainān anvabudhyanta narā nagaravāsinaḥ
     anyatra vidurāmātyāt tasmāt khanaka sattamāt


Next: Chapter 136