Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 129

  1 [वै]
      पराणाधिकं भीमसेनं कृतविद्यं धनंजयम
      दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः
  2 ततॊ वैकर्तनः कर्णः शकुनिश चापि सौबलः
      अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान
  3 पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः
      उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः
  4 गुणैः समुदितान दृष्ट्वा पौराः पाण्डुसुतांस तदा
      कथयन्ति सम संभूय चत्वरेषु सभासु च
  5 परज्ञा चक्षुर अचक्षुष्ट्वाद धृतराष्ट्रॊ जनेश्वरः
      राज्यम अप्राप्तवान पूर्वं सा कथं नृपतिर भवेत
  6 तथा भीष्मः शांतनवः सत्यसंधॊ महाव्रतः
      परत्याख्याय पुरा राज्यं नाद्य जातु गरहीष्यति
  7 ते वयं पाण्डवं जयेष्ठं तरुणं वृद्धशीलिनम
      अभिषिञ्चाम साध्व अद्य सत्यं करुणवेदिनम
  8 स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित
      सपुत्रं विविधैर भॊगैर यॊजयिष्यति पूजयन
  9 तेषां दुर्यॊधनः शरुत्वा तानि वाक्यानि भाषताम
      युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः
  10 स तप्यमानॊ दुष्टात्मा तेषां वाचॊ न चक्षमे
     ईर्ष्यया चाभिसंतप्तॊ धृतराष्ट्रम उपागमत
 11 ततॊ विरहितं दृष्ट्वा पितरं परतिपूज्य सः
     पौरानुराग संतप्तः पश्चाद इदम अभाषत
 12 शरुता मे जल्पतां तात परौराणाम अशिवा गिरः
     तवाम अनादृत्य भीष्मं च पतिम इच्छन्ति पाण्डवम
 13 मतम एतच च भीष्मस्य न स राज्यं बुभूषति
     अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः
 14 पितृतः पराप्तवान राज्यं पाण्डुर आत्मगुणैः पुरा
     तवम अप्य अगुण संयॊगात पराप्तं राज्यं न लब्धवान
 15 स एष पाण्डॊर दायाद्यं यदि पराप्नॊति पाण्डवः
     तस्य पुत्रॊ धरुवं पराप्तस तस्य तस्येति चापरः
 16 ते वयं राजवंशेन हीनाः सह सुतैर अपि
     अवज्ञाता भविष्यामॊ लॊकस्य जगतीपते
 17 सततं निरयं पराप्ताः परपिण्डॊपजीविनः
     न भवेम यथा राजंस तथा शीघ्रं विधीयताम
 18 अभविष्यः सथिरॊ राज्ये यदि हि तवं पुरा नृप
     धरुवं पराप्स्याम च वयं राज्यम अप्य अवशे जने
  1 [vai]
      prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
      duryodhano lakṣayitva paryatapyata durmatiḥ
  2 tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
      anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
  3 pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
      udbhāvanam akurvanto vidurasya mate sthitāḥ
  4 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
      kathayanti sma saṃbhūya catvareṣu sabhāsu ca
  5 prajñā cakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ
      rājyam aprāptavān pūrvaṃ sā kathaṃ nṛpatir bhavet
  6 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ
      pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati
  7 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam
      abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam
  8 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit
      saputraṃ vividhair bhogair yojayiṣyati pūjayan
  9 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām
      yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
  10 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
     īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat
 11 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ
     paurānurāga saṃtaptaḥ paścād idam abhāṣata
 12 śrutā me jalpatāṃ tāta praurāṇām aśivā giraḥ
     tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
 13 matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati
     asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ
 14 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā
     tvam apy aguṇa saṃyogāt prāptaṃ rājyaṃ na labdhavān
 15 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ
     tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
 16 te vayaṃ rājavaṃśena hīnāḥ saha sutair api
     avajñātā bhaviṣyāmo lokasya jagatīpate
 17 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
     na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
 18 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa
     dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaśe jane


Next: Chapter 130