Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 127

  1 [वै]
      ततः सरस्तॊत्तर पटः सप्रस्वेदः सवेपथुः
      विवेशाधिरथॊ रङ्गं यष्टिप्राणॊ हवयन्न इव
  2 तम आलॊक्य धनुस तयक्त्वा पितृगौरवयन्त्रितः
      कर्णॊ ऽभिषेकार्द्र शिराः शिरसा समवन्दत
  3 ततः पादाव अवच्छाद्य पटान्तेन ससंभ्रमः
      पुत्रेति परिपूर्णार्थम अब्रवीद रथसारथिः
  4 परिष्वज्य च तस्याथ मूर्धानं सनेहविक्लवः
      अङ्गराज्याभिषेकार्द्रम अश्रुभिः सिषिचे पुनः
  5 तं दृष्ट्वा सूतपुत्रॊ ऽयम इति निश्चित्य पाण्डवः
      भीमसेनस तदा वाक्यम अब्रवीत परहसन्न इव
  6 न तवम अर्हसि पार्थेन सूतपुत्र रणे वधम
      कुलस्य सदृशस तूर्णं परतॊदॊ गृह्यतां तवया
  7 अङ्गराज्यं च नार्हस तवम उपभॊक्तुं नराधम
      शवा हुताशसमीपस्थं पुरॊडाशम इवाध्वरे
  8 एवम उत्कस ततः कर्णः किं चित परस्फुरिताधरः
      गगनस्थं विनिःश्वस्य दिवाकरम उदैक्षत
  9 ततॊ दुर्यॊधनः कॊपाद उत्पपात महाबलः
      भरातृपद्मवनात तस्मान मदॊत्कट इव दविपः
  10 सॊ ऽबरवीद भीमकर्माणं भीमसेनम अवस्थितम
     वृकॊदर न युक्तं ते वचनं वक्तुम ईदृशम
 11 कषत्रियाणां बलं जयेष्ठं यॊद्धव्यं कषत्रबन्धुना
     शूराणां च नदीनां च परभवा दुर्विदाः किल
 12 सलिलाद उत्थितॊ वह्निर येन वयाप्तं चराचरम
     दधीचस्यास्थितॊ वज्रं कृतं दानव सूदनम
 13 आग्नेयः कृत्तिका पुत्रॊ रौद्रॊ गाङ्गेय इत्य अपि
     शरूयते भगवान देवः सर्वगुह्य मयॊ गुहः
 14 कषत्रियाभ्यश च ये जाता बराह्मणास ते च विश्रुताः
     आचार्यः कलशाज जातः शरस्तम्बाद गुरुः कृपः
     भवतां च यथा जन्म तद अप्य आगमितं नृपैः
 15 सकुण्डलं सकवचं दिव्यलक्षणलक्षितम
     कथम आदित्यसंकाशं मृगी वयाघ्रं जनिष्यति
 16 पृथिवी राज्यम अर्हॊ ऽयं नाङ्गराज्यं नरेश्वरः
     अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना
 17 यस्य वा मनुजस्येदं न कषान्तं मद विचेष्टितम
     रथम आरुह्य पद्भ्यां वा विनामयतु कार्मुकम
 18 ततः सर्वस्य रङ्गस्या हाहाकारॊ महान अभूत
     साधुवादानुसंबद्धः सूर्यश चास्तम उपागमत
 19 ततॊ दुर्यॊधनः कर्णम आलम्ब्याथ करे नृप
     दीपिकाग्निकृतालॊकस तस्माद रङ्गाद विनिर्ययौ
 20 पाण्डवाश च सहद्रॊणाः सकृपाश च विशां पते
     भीष्मेण सहिताः सर्वे ययुः सवं सवं निवेशनम
 21 अर्जुनेति जनः कश चित काश चित कर्णेति भारत
     कश चिद दुर्यॊधनेत्य एवं बरुवन्तः परथितास तदा
 22 कुन्त्याश च परत्यभिज्ञाय दिव्यलक्षणसूचितम
     पुत्रम अङ्गेश्वरं सनेहाच छन्ना परीतिर अवर्धत
 23 दुर्यॊधनस्यापि तदा कर्णम आसाद्य पार्थिव
     भयम अर्जुन सांजातं कषिप्रम अन्तरधीयत
 24 स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत सुयॊधनम
     युधिष्ठिरस्याप्य अभवत तदा मतिर; न कर्ण तुल्यॊ ऽसति धनुर्धरः कषितौ
  1 [vai]
      tataḥ srastottara paṭaḥ saprasvedaḥ savepathuḥ
      viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva
  2 tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ
      karṇo 'bhiṣekārdra śirāḥ śirasā samavandata
  3 tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ
      putreti paripūrṇārtham abravīd rathasārathiḥ
  4 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ
      aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ
  5 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ
      bhīmasenas tadā vākyam abravīt prahasann iva
  6 na tvam arhasi pārthena sūtaputra raṇe vadham
      kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā
  7 aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama
      śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare
  8 evam utkas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ
      gaganasthaṃ viniḥśvasya divākaram udaikṣata
  9 tato duryodhanaḥ kopād utpapāta mahābalaḥ
      bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ
  10 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam
     vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam
 11 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā
     śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila
 12 salilād utthito vahnir yena vyāptaṃ carācaram
     dadhīcasyāsthito vajraṃ kṛtaṃ dānava sūdanam
 13 āgneyaḥ kṛttikā putro raudro gāṅgeya ity api
     śrūyate bhagavān devaḥ sarvaguhya mayo guhaḥ
 14 kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ
     ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ
     bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ
 15 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam
     katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati
 16 pṛthivī rājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ
     anena bāhuvīryeṇa mayā cājñānuvartinā
 17 yasya vā manujasyedaṃ na kṣāntaṃ mad viceṣṭitam
     ratham āruhya padbhyāṃ vā vināmayatu kārmukam
 18 tataḥ sarvasya raṅgasyā hāhākāro mahān abhūt
     sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat
 19 tato duryodhanaḥ karṇam ālambyātha kare nṛpa
     dīpikāgnikṛtālokas tasmād raṅgād viniryayau
 20 pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate
     bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam
 21 arjuneti janaḥ kaś cit kāś cit karṇeti bhārata
     kaś cid duryodhanety evaṃ bruvantaḥ prathitās tadā
 22 kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam
     putram aṅgeśvaraṃ snehāc channā prītir avardhata
 23 duryodhanasyāpi tadā karṇam āsādya pārthiva
     bhayam arjuna sāṃjātaṃ kṣipram antaradhīyata
 24 sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam
     yudhiṣṭhirasyāpy abhavat tadā matir; na karṇa tulyo 'sti dhanurdharaḥ kṣitau


Next: Chapter 128