Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 125

  1 [वै]
      कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे
      पक्षपात कृतस्नेहः स दविधेवाभवज जनः
  2 हा वीर कुरुराजेति हा भीमेति च नर्दताम
      पुरुषाणां सुविपुलाः परणादाः सहसॊत्थिताः
  3 ततः कषुब्धार्णव निभं रङ्गम आलॊक्य बुद्धिमान
      भारद्वाजः परियं पुत्रम अश्वत्थामानम अब्रवीत
  4 वारयैतौ महावीर्यौ कृतयॊग्याव उभाव अपि
      मा भूद रङ्ग परकॊपॊ ऽयं भीम दुर्यॊधनॊद्भवः
  5 ततस ताव उद्यतगदौ गुरुपुत्रेण वारितौ
      युगान्तानिल संक्षुब्धौ महावेगाव इवार्णवौ
  6 ततॊ रङ्गाङ्गण गतॊ दरॊणॊ वचनम अब्रवीत
      निवार्य वादित्रगणं महामेघसमस्वनम
  7 यॊ मे पुत्रात परियतरः सर्वास्त्रविदुषां वरः
      ऐन्द्रिर इन्द्रानुज समः स पार्थॊ दृश्यताम इति
  8 आचार्य वचनेनाथ कृतस्वस्त्ययनॊ युवा
      बद्धगॊधाङ्गुलि तराणः पूर्णतूणः सकार्मुकः
  9 काञ्चनं कवचं बिभ्रत परत्यदृश्यत फल्गुनः
      सार्कः सेन्द्रायुध तडित ससंध्य इव तॊयदः
  10 ततः सर्वस्य रङ्गस्य समुत्पिञ्जॊ ऽभवन महान
     परवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः
 11 एष कुन्तीसुतः शरीमान एष पाण्डवमध्यमः
     एष पुत्रॊ महेन्द्रस्य कुरूणाम एष रक्षिता
 12 एषॊ ऽसत्रविदुषां शरेष्ठ एष धर्मभृतां वरः
     एष शीलवतां चापि शीलज्ञाननिधिः परः
 13 इत्य एवम अतुला वाचः शृण्वन्त्याः परेक्ष केरिताः
     कुन्त्याः परस्नव संमिश्रैर अस्रैः कलिन्नम उरॊ ऽभवत
 14 तेन शब्देन महता पूर्णश्रुतिर अथाब्रवीत
     धृतराष्ट्रॊ नरश्रेष्ठॊ विदुरं हृष्टमानसः
 15 कषत्तः कषुब्धार्णव निभः किम एष सुमहास्वनः
     सहसैवॊत्थितॊ रङ्गे भिन्दन्न इव नभस्तलम
 16 [विदुर]
     एष पार्थॊ महाराज फल्गुनः पाण्डुनन्दनः
     अवतीर्णः सकवचस तत्रैष सुमहास्वनः
 17 [धृ]
     धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि रक्षितॊ ऽसमि महामते
     पृथारणि समुद्भूतैस तरिभिः पाण्डव वह्निभिः
 18 [वै]
     तस्मिन समुदिते रङ्गे कथं चित पर्यवस्थिते
     दर्शयाम आस बीभत्सुर आचार्याद अस्त्रलाघवम
 19 आग्नेयेनासृजद वह्निं वारुणेनासृजत पयः
     वायव्येनासृजद वायुं पार्जन्येनासृजद धनान
 20 भौमेन पराविशद भूमिं पार्वतेनासृजद गिरीन
     अन्तर्धानेन चास्त्रेण पुनर अन्तर्हितॊ ऽभवत
 21 कषणात परांशुः कषणाद धरस्वः कषणाच च रथधूर गतः
     कषणेन रथमध्यस्थः कषणेनावापतन महीम
 22 सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः
     सौष्ठवेनाभिसंयुक्तः सॊ ऽविध्यद विविधैः शरैः
 23 भरमतश च वराहस्य लॊहस्य परमुखे समम
     पञ्चबाणान असंसक्तान स मुमॊचैक बाणवत
 24 गव्ये विषाण कॊशे च चले रज्ज्ववलम्बिते
     निचखान महावीर्यः सायकान एकविंशतिम
 25 इत्य एवमादि सुमहत खड्गे धनुषि चाभवत
     गदायां शस्त्रकुशलॊ दर्शनानि वयदर्शयत
 26 ततः समाप्तभूयिष्ठे तस्मिन कर्माणि भारत
     मन्दी भूते समाजे च वादित्रस्य च निस्वने
 27 दवारदेशात समुद्भूतॊ माहात्म्य बलसूचकः
     वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः
 28 दीर्यन्ते किं नु गिरयः किंस्विद भूमिर विदीर्यते
     किंस्विद आपूर्यते वयॊम जलभार घनैर घनैः
 29 रङ्गस्यैवं मतिर अभूत कषणेन वसुधाधिप
     दवारं चाभिमुखाः सर्वे बभूवुः परेक्षकास तदा
 30 पञ्चभिर भरातृभिः पार्थैर दरॊणः परिवृतॊ बभौ
     पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः
 31 अश्वत्थाम्ना च सहितं भरातॄणां शतम ऊर्जितम
     दुर्यॊधनंम अमित्रघ्नम उत्थितं पर्यवारयत
 32 स तैस तदा भरातृभिर उद्यतायुधैर; वृतॊ गदापाणिर अवस्थितैः सथितः
     बभौ यथा दानव संक्षये पुरा; पुरंदरॊ देवगणैः समावृतः
  1 [vai]
      kururāje ca raṅgasthe bhīme ca balināṃ vare
      pakṣapāta kṛtasnehaḥ sa dvidhevābhavaj janaḥ
  2 hā vīra kururājeti hā bhīmeti ca nardatām
      puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ
  3 tataḥ kṣubdhārṇava nibhaṃ raṅgam ālokya buddhimān
      bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt
  4 vārayaitau mahāvīryau kṛtayogyāv ubhāv api
      mā bhūd raṅga prakopo 'yaṃ bhīma duryodhanodbhavaḥ
  5 tatas tāv udyatagadau guruputreṇa vāritau
      yugāntānila saṃkṣubdhau mahāvegāv ivārṇavau
  6 tato raṅgāṅgaṇa gato droṇo vacanam abravīt
      nivārya vāditragaṇaṃ mahāmeghasamasvanam
  7 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ
      aindrir indrānuja samaḥ sa pārtho dṛśyatām iti
  8 ācārya vacanenātha kṛtasvastyayano yuvā
      baddhagodhāṅguli trāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
  9 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ
      sārkaḥ sendrāyudha taḍit sasaṃdhya iva toyadaḥ
  10 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān
     pravādyanta ca vādyāni saśaṅkhāni samantataḥ
 11 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ
     eṣa putro mahendrasya kurūṇām eṣa rakṣitā
 12 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ
     eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ
 13 ity evam atulā vācaḥ śṛṇvantyāḥ prekṣa keritāḥ
     kuntyāḥ prasnava saṃmiśrair asraiḥ klinnam uro 'bhavat
 14 tena śabdena mahatā pūrṇaśrutir athābravīt
     dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ
 15 kṣattaḥ kṣubdhārṇava nibhaḥ kim eṣa sumahāsvanaḥ
     sahasaivotthito raṅge bhindann iva nabhastalam
 16 [vidura]
     eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ
     avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ
 17 [dhṛ]
     dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate
     pṛthāraṇi samudbhūtais tribhiḥ pāṇḍava vahnibhiḥ
 18 [vai]
     tasmin samudite raṅge kathaṃ cit paryavasthite
     darśayām āsa bībhatsur ācāryād astralāghavam
 19 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ
     vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad dhanān
 20 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn
     antardhānena cāstreṇa punar antarhito 'bhavat
 21 kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūr gataḥ
     kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm
 22 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ
     sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ
 23 bhramataś ca varāhasya lohasya pramukhe samam
     pañcabāṇān asaṃsaktān sa mumocaika bāṇavat
 24 gavye viṣāṇa kośe ca cale rajjvavalambite
     nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim
 25 ity evamādi sumahat khaḍge dhanuṣi cābhavat
     gadāyāṃ śastrakuśalo darśanāni vyadarśayat
 26 tataḥ samāptabhūyiṣṭhe tasmin karmāṇi bhārata
     mandī bhūte samāje ca vāditrasya ca nisvane
 27 dvāradeśāt samudbhūto māhātmya balasūcakaḥ
     vajraniṣpeṣa sadṛśaḥ śuśruve bhujanisvanaḥ
 28 dīryante kiṃ nu girayaḥ kiṃsvid bhūmir vidīryate
     kiṃsvid āpūryate vyoma jalabhāra ghanair ghanaiḥ
 29 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa
     dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā
 30 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau
     pañca tāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ
 31 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam
     duryodhanaṃm amitraghnam utthitaṃ paryavārayat
 32 sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ
     babhau yathā dānava saṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ


Next: Chapter 126