Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 123

  1 [वै]
      अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने
      अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत
  2 दरॊणेन तु तदाहूय रहस्य उक्तॊ ऽननसाधकः
      अन्धकारे ऽरजुनायान्नं न देयं ते कथं चन
  3 ततः कदा चिद भुञ्जाने परववौ वायुर अर्जुने
      तेन तत्र परदीप्तः स दीप्यमानॊ निवापितः
  4 भुङ्क्त एवार्जुनॊ भक्तं न चास्यास्याद वयमुह्यत
      हस्तस तेजस्विनॊ नित्यम अन्नग्रहण कारणात
      तद अभ्यासकृतं मत्वा रात्राव अभ्यस्त पाण्डवः
  5 तस्य जयातलनिर्घॊषं दरॊणः शुश्राव भारत
      उपेत्य चैनम उत्थाय परिष्वज्येदम अब्रवीत
  6 परयतिष्ये तथा कर्तुं यथा नान्यॊ धनुर्धरः
      तवत्समॊ भविता लॊके सत्यम एतद बरवीमि ते
  7 ततॊ दरॊणॊ ऽरजुनं भूयॊ रथेषु च गजेषु च
      अश्वेषु भूमाव अपि च रणशिक्षाम अशिक्षयत
  8 गदायुद्धे ऽसि चर्यायां तॊमरप्रासशक्तिषु
      दरॊणः संकीर्ण युद्धेषु शिक्षयाम आस पाण्डवम
  9 तस्य तत कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः
      राजानॊ राजपुत्राश च समाजग्मुः सहस्रशः
  10 ततॊ निषादराजस्य हिरण्यधनुषः सुतः
     एकलब्यॊ महाराज दरॊणम अभ्याजगाम ह
 11 न स तं परतिजग्राह नैषादिर इति चिन्तयन
     शिष्यं धनुषि धर्मज्ञस तेषाम एवान्ववेक्षया
 12 स तु दरॊणस्य शिरसा पादौ गृह्य परंतपः
     अरण्यम अनुसंप्राप्तः कृत्वा दरॊणं मही मयम
 13 तस्मिन्न आचार्य वृत्तिं च परमाम आस्थितस तदा
     इष्वस्त्रे यॊगम आतस्थे परं नियमम आस्थितः
 14 परया शरद्धया युक्तॊ यॊगेन परमेण च
     विमॊक्षादान संधाने लघुत्वं परम आप सः
 15 अथ दरॊणाभ्यनुज्ञाताः कदा चित कुरुपाण्डवाः
     रथैर विनिर्ययुः सर्वे मृगयाम अरिमर्दनाः
 16 तत्रॊपकरणं गृह्य नरः कश चिद यदृच्छया
     राजन्न अनुजगामैकः शवानम आदाय पाण्डवान
 17 तेषां विचरतां तत्र तत तत कर्म चिकीर्षताम
     शवा चरन स वने मूढॊ नैषादिं परति जग्मिवान
 18 स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने
     नैषादिं शवा समालक्ष्य भषंस तस्थौ तद अन्तिके
 19 तदा तस्याथ भषतः शुनः सप्तशरान मुखे
     लाघवं दर्शयन्न अस्त्रे मुमॊच युगपद यथा
 20 स तु शवा शरपूर्णास्यः पाण्डवान आजगाम ह
     तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः
 21 लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा
     परेक्ष्य तं वरीडिताश चासन परशशंसुश च सर्वशः
 22 तं ततॊ ऽनवेषमाणास ते वने वननिवासिनम
     ददृशुः पाण्डवा राजन्न अस्यन्तम अनिशं शरान
 23 न चैनम अभ्यजानंस ते तदा विकृतदर्शनम
     अथैनं परिपप्रच्छुः कॊ भवान कस्य वेत्य उत
 24 [एकलव्य]
     निषादाधिपतेर वीरा हिरण्यधनुषः सुतम
     दरॊणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम
 25 [वै]
     ते तम आज्ञाय तत्त्वेन पुनर आगम्य पाण्डवाः
     यथावृत्तं च ते सर्वं दरॊणायाचख्युर अद्भुतम
 26 कौन्तेयस तव अर्जुनॊ राजन्न एकलव्यम अनुस्मरन
     रहॊ दरॊणं समागम्य परणयाद इदम अब्रवीत
 27 नन्व अहं परिरभ्यैकः परीतिपूर्वम इदं वचः
     भवतॊक्तॊ न मे शिष्यस तवद विशिष्टॊ भविष्यति
 28 अथ कस्मान मद्विशिष्टॊ लॊकाद अपि च वीर्यवान
     अस्त्य अन्यॊ भवतः शिष्यॊ निषादाधिपतेः सुतः
 29 मुहूर्तम इव तं दरॊणश चिन्तयित्वा विनिश्चयम
     सव्यसाचिनम आदाय नैषादिं परति जग्मिवान
 30 ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम
     एकलव्यं धनुष्पाणिम अस्यन्तम अनिशं शरान
 31 एकलव्यस तु तं दृष्ट्वा दरॊणम आयान्तम अन्तिकात
     अभिगम्यॊपसंगृह्य जगाम शिरसा महीम
 32 पूजयित्वा ततॊ दरॊणं विधिवत स निषादजः
     निवेद्य शिष्यम आत्मानं तस्थौ पराञ्जलिर अग्रतः
 33 ततॊ दरॊणॊ ऽबरवीद राजन्न एकलव्यम इदं वचः
     यदि शिष्यॊ ऽसि मे तूर्णं वेतनं संप्रदीयताम
 34 एकलव्यस तु तच छरुत्वा परीयमाणॊ ऽबरवीद इदम
     किं परयच्छामि भगवन्न आज्ञापयतु मां गुरुः
 35 न हि किं चिद अदेयं मे गुरवे बरह्मवित्तम
     तम अब्रवीत तवयाङ्गुष्ठॊ दक्षिणॊ दीयतां मम
 36 एकलव्यस तु तच छरुत्वा वचॊ दरॊणस्य दारुणम
     परतिज्ञाम आत्मनॊ रक्षन सत्ये च निरतः सदा
 37 तथैव हृष्टवदनस तथैवादीन मानसः
     छित्त्वाविचार्य तं परादाद दरॊणायाङ्गुष्ठम आत्मनः
 38 ततः परं तु नैषादिर अङ्गुलीभिर वयकर्षत
     न तथा स तु शीघ्रॊ ऽभूद यथापूर्वं नराधिप
 39 ततॊ ऽरजुनः परीतमना बभूव विगतज्वरः
     दरॊणश च सत्यवाग आसीन नान्यॊ ऽभयभवद अर्जुनम
 40 दरॊणस्य तु तदा शिष्यौ गदा यॊग्यां विशेषतः
     दुर्यॊधनश च भीमश च कुरूणाम अभ्यगच्छताम
 41 अश्वत्थामा रहस्येषु सर्वेष्व अभ्यधिकॊ ऽभवत
     तथाति पुरुषान अन्यान सारुकौ यमजाव उभौ
     युधिष्ठिरॊ रथश्रेष्ठः सर्वत्र तु धनंजयः
 42 परस्थितः सागरान्तायां रथयूथप यूथपः
     बुद्धियॊगबलॊत्साहैः सर्वास्त्रेषु च पाण्डवः
 43 अस्त्रे गुर्व अनुरागे च विशिष्टॊ ऽभवद अर्जुनः
     तुल्येष्व अस्त्रॊपदेशेषु सौष्ठवेन च वीर्यवान
     एकः सर्वकुमाराणां बभूवातिरथॊ ऽरजुनः
 44 पराणाधिकं भीमसेनं कृतविद्यं धनंजयम
     धार्तराष्ट्रा दुरात्मानॊ नामृष्यन्त नराधिप
 45 तांस तु सर्वान समानीय सर्वविद्यासु निष्ठितान
     दरॊणः परहरण जञाने जिज्ञासुः पुरुषर्षभ
 46 कृत्रिमं भासम आरॊप्य वृक्षाग्रे शिल्पिभिः कृतम
     अविज्ञातं कुमाराणां लक्ष्यभूतम उपादिशत
 47 [दरॊण]
     शीघ्रं भवन्तः सर्वे वै धनूंष्य आदाय सत्वराः
     भासम एतं समुद्दिश्य तिष्ठन्तां संहितेषवः
 48 मद्वाक्यसमकालं च शिरॊ ऽसय विनिपात्यताम
     एकैकशॊ नियॊक्ष्यामि तथा कुरुत पुत्रकाः
 49 [वै]
     ततॊ युधिष्ठिरं पूर्वम उवाचाङ्गिरसां वरः
     संधत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च
 50 ततॊ युधिष्ठिरः पूर्वं धनुर गृह्य महारवम
     तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचॊदितः
 51 ततॊ विततधन्वानं दरॊणस तं कुरुनन्दनम
     स मुहूर्ताद उवाचेदं वचनं भरतर्षभ
 52 पश्यस्य एनं दरुमाग्रस्थं भासं नरवरात्मज
     पश्यामीत्य एवम आचार्यं परत्युवाच युधिष्ठिरः
 53 स मुहूर्ताद इव पुनर दरॊणस तं परत्यभाषत
     अथ वृक्षम इमं मां वा भरातॄन वापि परपश्यसि
 54 तम उवाच स कौन्तेयः पश्याम्य एनं वनस्पतिम
     भवन्तं च तथा भरातॄन भासं चेति पुनः पुनः
 55 तम उवाचापसर्पेति दरॊणॊ ऽपरीत मना इव
     नैतच छक्यं तवया वेद्धुं लक्ष्यम इत्य एव कुत्सयन
 56 ततॊ दुर्यॊधनादींस तान धार्तराष्ट्रान महायशाः
     तेनैव करमयॊगेन जिज्ञासुः पर्यपृच्छत
 57 अन्यांश च शिष्यान भीमादीन राज्ञश चैवान्य देशजान
     तथा च सर्वे सर्वं तत पश्याम इति कुत्सिताः
 58 ततॊ धनंजयं दरॊणः समयमानॊ ऽभयभाषत
     तवयेदानीं परहर्तव्यम एतल लक्ष्यं निशम्यताम
 59 मद्वाक्यसमकालं ते मॊक्तव्यॊ ऽतर भवेच छरः
     वितत्य कार्मुकं पुत्र तिष्ठ तावन मुहूर्तकम
 60 एवम उक्तः सव्यसाची मण्डलीकृतकार्मुकः
     तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचॊदितः
 61 मुहूर्ताद इव तं दरॊणस तथैव समभाषत
     पश्यस्य एनं सथितं भासं दरुमं माम अपि वेत्य उत
 62 पश्याम्य एनं भासम इति दरॊणं पार्थॊ ऽभयभाषत
     न तु वृक्षं भवन्तं वा पश्यामीति च भारत
 63 ततः परीतमना दरॊणॊ मुहूर्ताद इव तं पुनः
     परत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम
 64 भासं पश्यसि यद्य एनं तथा बरूहि पुनर वचः
     शिरः पश्यामि भासस्य न गात्रम इति सॊ ऽबरवीत
 65 अर्जुनेनैवम उक्तस तु दरॊणॊ हृष्टतनू रुहः
     मुञ्चस्वेत्य अब्रवीत पार्थं स मुमॊचाविचारयन
 66 ततस तस्य नगस्थस्य कषुरेण निशितेन ह
     शिर उत्कृत्य तरसा पातयाम आस पाण्डवः
 67 तस्मिन कर्मणि संसिद्धे पर्यश्वजत फल्गुनम
     मेने च दरुपदं संख्ये सानुबन्धं पराजितम
 68 कस्य चित तव अथ कालस्य सशिष्यॊ ऽङगिरसां वरः
     जगाम गङ्गाम अभितॊ मज्जितुं भरतर्षभ
 69 अवगाढम अथॊ दरॊणं सलिले सलिले चरः
     गराहॊ जग्राह बलवाञ जङ्घान्ते कालचॊदितः
 70 स समर्थॊ ऽपि मॊक्षाय शिष्यान सर्वान अचॊदयत
     गराहं हत्वा मॊक्षयध्वं माम इति तवरयन्न इव
 71 तद वाक्यसमकालं तु बीभत्सुर निशितैः शरैः
     आवापैः पञ्चभिर गराहं मग्नम अम्भस्य अताडयत
     इतरे तु विसंमूढास तत्र तत्र परपेदिरे
 72 तं च दृष्ट्वा करियॊपेतं दरॊणॊ ऽमन्यात पाण्डवम
     विशिष्टं सर्वशिष्येभ्यः परीतिमांश चाभवत तदा
 73 स पार्थ बाणैर बहुधा खण्डशः परिकल्पितः
     गराहः पञ्चत्वम आपेदे जङ्घां तयक्त्वा महात्मनः
 74 अथाब्रवीन महात्मानं भारद्वाजॊ महारथम
     गृहाणेदं महाबाहॊ विशिष्टम अतिदुर्धरम
     अस्त्रं बरह्मशिरॊ नाम सप्रयॊग निवर्तनम
 75 न च ते मानुषेष्व एतत परयॊक्तव्यं कथं चन
     जगद विनिर्दहेद एतद अल्पतेजसि पातितम
 76 असामान्यम इदं तात लॊकेष्व अस्त्रं निगद्यते
     तद धारयेथाः परयतः शृणु चेदं वचॊ मम
 77 बाधेतामानुषः शत्रुर यदा तवां वीर कश चन
     तद वधाय परयुञ्जीथास तदास्त्रम इदम आहवे
 78 तथेति तत परतिश्रुत्य बीभत्सुः स कृताञ्जलिः
     जग्राह परमास्त्रं तदाह चैनं पुनर गुरुः
     भविता तवत्समॊ नान्यः पुमाँल लॊके धनुर्धरः
  1 [vai]
      arjunas tu paraṃ yatnam ātasthe guru pūjane
      astre ca paramaṃ yogaṃ priyo droṇasya cābhavat
  2 droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ
      andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana
  3 tataḥ kadā cid bhuñjāne pravavau vāyur arjune
      tena tatra pradīptaḥ sa dīpyamāno nivāpitaḥ
  4 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata
      hastas tejasvino nityam annagrahaṇa kāraṇāt
      tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ
  5 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata
      upetya cainam utthāya pariṣvajyedam abravīt
  6 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ
      tvatsamo bhavitā loke satyam etad bravīmi te
  7 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca
      aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat
  8 gadāyuddhe 'si caryāyāṃ tomaraprāsaśaktiṣu
      droṇaḥ saṃkīrṇa yuddheṣu śikṣayām āsa pāṇḍavam
  9 tasya tat kauśalaṃ dṛṣṭvā dhanurveda jighṛkṣavaḥ
      rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ
  10 tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ
     ekalabyo mahārāja droṇam abhyājagāma ha
 11 na sa taṃ pratijagrāha naiṣādir iti cintayan
     śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā
 12 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ
     araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahī mayam
 13 tasminn ācārya vṛttiṃ ca paramām āsthitas tadā
     iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ
 14 parayā śraddhayā yukto yogena parameṇa ca
     vimokṣādāna saṃdhāne laghutvaṃ param āpa saḥ
 15 atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ
     rathair viniryayuḥ sarve mṛgayām arimardanāḥ
 16 tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā
     rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān
 17 teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām
     śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān
 18 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane
     naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tad antike
 19 tadā tasyātha bhaṣataḥ śunaḥ saptaśarān mukhe
     lāghavaṃ darśayann astre mumoca yugapad yathā
 20 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha
     taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ
 21 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tatparamaṃ tadā
     prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ
 22 taṃ tato 'nveṣamāṇās te vane vananivāsinam
     dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān
 23 na cainam abhyajānaṃs te tadā vikṛtadarśanam
     athainaṃ paripapracchuḥ ko bhavān kasya vety uta
 24 [ekalavya]
     niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam
     droṇaśiṣyaṃ ca māṃ vittadhanurveda kṛtaśramam
 25 [vai]
     te tam ājñāya tattvena punar āgamya pāṇḍavāḥ
     yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam
 26 kaunteyas tv arjuno rājann ekalavyam anusmaran
     raho droṇaṃ samāgamya praṇayād idam abravīt
 27 nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ
     bhavatokto na me śiṣyas tvad viśiṣṭo bhaviṣyati
 28 atha kasmān madviśiṣṭo lokād api ca vīryavān
     asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ
 29 muhūrtam iva taṃ droṇaś cintayitvā viniścayam
     savyasācinam ādāya naiṣādiṃ prati jagmivān
 30 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam
     ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān
 31 ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt
     abhigamyopasaṃgṛhya jagāma śirasā mahīm
 32 pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ
     nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ
 33 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ
     yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām
 34 ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam
     kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ
 35 na hi kiṃ cid adeyaṃ me gurave brahmavittama
     tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama
 36 ekalavyas tu tac chrutvā vaco droṇasya dāruṇam
     pratijñām ātmano rakṣan satye ca nirataḥ sadā
 37 tathaiva hṛṣṭavadanas tathaivādīna mānasaḥ
     chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ
 38 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata
     na tathā sa tu śīghro 'bhūd yathāpūrvaṃ narādhipa
 39 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ
     droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam
 40 droṇasya tu tadā śiṣyau gadā yogyāṃ viśeṣataḥ
     duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām
 41 aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat
     tathāti puruṣān anyān sārukau yamajāv ubhau
     yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ
 42 prasthitaḥ sāgarāntāyāṃ rathayūthapa yūthapaḥ
     buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ
 43 astre gurv anurāge ca viśiṣṭo 'bhavad arjunaḥ
     tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān
     ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ
 44 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
     dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa
 45 tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān
     droṇaḥ praharaṇa jñāne jijñāsuḥ puruṣarṣabha
 46 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam
     avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat
 47 [droṇa]
     śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ
     bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ
 48 madvākyasamakālaṃ ca śiro 'sya vinipātyatām
     ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ
 49 [vai]
     tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ
     saṃdhatsva bāṇaṃ durdharṣaṃ madvākyānte vimuñca ca
 50 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam
     tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ
 51 tato vitatadhanvānaṃ droṇas taṃ kurunandanam
     sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha
 52 paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja
     paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ
 53 sa muhūrtād iva punar droṇas taṃ pratyabhāṣata
     atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi
 54 tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim
     bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ
 55 tam uvācāpasarpeti droṇo 'prīta manā iva
     naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan
 56 tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ
     tenaiva kramayogena jijñāsuḥ paryapṛcchata
 57 anyāṃś ca śiṣyān bhīmādīn rājñaś caivānya deśajān
     tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ
 58 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata
     tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām
 59 madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ
     vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam
 60 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ
     tasthau lakṣyaṃ samuddiśyā guruvākyapracoditaḥ
 61 muhūrtād iva taṃ droṇas tathaiva samabhāṣata
     paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta
 62 paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata
     na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata
 63 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ
     pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham
 64 bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ
     śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt
 65 arjunenaivam uktas tu droṇo hṛṣṭatanū ruhaḥ
     muñcasvety abravīt pārthaṃ sa mumocāvicārayan
 66 tatas tasya nagasthasya kṣureṇa niśitena ha
     śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ
 67 tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam
     mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam
 68 kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ
     jagāma gaṅgām abhito majjituṃ bharatarṣabha
 69 avagāḍham atho droṇaṃ salile salile caraḥ
     grāho jagrāha balavāñ jaṅghānte kālacoditaḥ
 70 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat
     grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva
 71 tad vākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ
     āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat
     itare tu visaṃmūḍhās tatra tatra prapedire
 72 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyāta pāṇḍavam
     viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
 73 sa pārtha bāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ
     grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ
 74 athābravīn mahātmānaṃ bhāradvājo mahāratham
     gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam
     astraṃ brahmaśiro nāma saprayoga nivartanam
 75 na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana
     jagad vinirdahed etad alpatejasi pātitam
 76 asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate
     tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama
 77 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana
     tad vadhāya prayuñjīthās tadāstram idam āhave
 78 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ
     jagrāha paramāstraṃ tadāha cainaṃ punar guruḥ
     bhavitā tvatsamo nānyaḥ pumāṁl loke dhanurdharaḥ


Next: Chapter 124