Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 122

  1 [वै]
      ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान
      अब्रवीत पार्षतं राजन सखायं विद्धि माम इति
  2 [दरुपद]
      अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी
      यन मां बरवीषि परसभं सखा ते ऽहम इति दविज
  3 न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित
      सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः
  4 सौहृदान्य अपि जीर्यन्ते कालेन परिजीर्यताम
      सौहृदं मे तवया हय आसीत पूर्वं सामर्थ्य बन्धनम
  5 न सख्यम अजरं लॊके जातु दृश्येत कर्हि चित
      कामॊ वैनं विहरति करॊधश चैनं परवृश्चति
  6 मैवं जीर्णम उपासिष्ठाः सख्यं नवम उपाकुरु
      आसीत सख्यं दविजश्रेष्ठ तवया मे ऽरथनिबन्धनम
  7 न दरिद्रॊ वसुमतॊ नाविद्वान विदुषः सखा
      शूरस्य न सखा कलीबः सखिपूर्वं किम इष्यते
  8 ययॊर एव समं वित्तं ययॊर एव समं कुलम
      तयॊः सख्यविवाहश च न तु पुष्टविपुष्टयॊः
  9 नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा
      नाराज्ञा संगतं राज्ञः सखिपूर्वं किम इष्यते
  10 [वै]
     दरुपदेनैवम उक्तस तु भारद्वाजः परतापवान
     मुहूर्तं चिन्तयाम आस मन्युनाभिपरिप्लुतः
 11 स विनिश्चित्य मनसा पाञ्चालं परति बुद्धिमान
     जगाम कुरुमुख्यानां नगरं नागसाह्वयम
 12 कुमारास तव अथ निष्क्रम्य समेता गजसाह्वयात
     करीडन्तॊ वीटया तत्र वीराः पर्यचरन मुदा
 13 पपात कूपे सा वीटा तेषां वै करीडतां तदा
     न च ते परत्यपद्यन्त कर्म वीटॊपलब्धये
 14 अथ दरॊणः कुमारांस तान दृष्ट्वा कृत्यवतस तदा
     परहस्य मन्दं पैशल्याद अभ्यभाषत वीर्यवान
 15 अहॊ नु धिग बलं कषात्रं धिग एतां वः कृतास्त्रताम
     भरतस्यान्वये जाता ये वीटां नाधिगच्छत
 16 एष मुष्टिर इषीकाणां मयास्त्रेणाभिमन्त्रितः
     अस्य वीर्यं निरीक्षध्वं यद अन्यस्य न विद्यते
 17 वेत्स्यामीषीकया वीटां ताम इषीकाम अथान्यया
     ताम अन्यया समायॊगॊ वीटाया गरहणे मम
 18 तद अपश्यन कुमारास ते विस्मयॊत्फुल्ललॊचनाः
     अवेष्क्य चॊद्धृतां वीटां वीटा वेद्धारम अब्रुवन
 19 अभिवादयामहे बरह्मन नैतद अन्येषु विद्यते
     कॊ ऽसि कं तवाभिजानीमॊ वयं किं करवामहे
 20 [दरॊण]
     आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश च माम
     स एव सुमहाबुद्धिः सांप्रतं परतिपत्स्यते
 21 [वै]
     तथेत्य उक्त्वा तु ते सर्वे भीष्मम ऊचुः पितामहम
     बराह्मणस्य वचस तथ्यं तच च कर्मविशेषवत
 22 भीष्मः शरुत्वा कुमाराणां दरॊणं तं परत्यजानत
     युक्तरूपः स हि गुरुर इत्य एवम अनुचिन्त्य च
 23 अथैनम आनीय तदा सवयम एव सुसत्कृतम
     परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः
     हेतुम आगमने तस्य दरॊणः सर्वं नयवेदयत
 24 महर्षेर अग्निवेश्यस्य सकाशम अहम अच्युत
     अस्त्रार्थम अगमं पूर्वं धनुर्वेद जिघृक्षया
 25 बरह्म चारी विनीतात्मा जटिलॊ बहुलाः समाः
     अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया
 26 पाञ्चालराजपुत्रस तु यज्ञसेनॊ महाबलः
     मया सहाकरॊद विद्यां गुरॊः शराम्यन समाहितः
 27 स मे तत्र सखा चासीद उपकारी परियश च मे
     तेनाहं सह संगम्य रतवान सुचिरं बत
     बाल्यात परभृति कौरव्य सहाध्ययनम एव च
 28 स समासाद्य मां तत्र परियकारी परियंवदः
     अब्रवीद इति मां भीष्म वचनं परीतिवर्धनम
 29 अहं परियतमः पुत्रः पितुर दरॊण महात्मनः
     अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यॊ यदा तदा
 30 तवद भॊज्यं भविता राज्यं सखे सत्येन ते शपे
     मम भॊगाश च वित्तं च तवदधीनं सुखानि च
 31 एवम उक्तः परवव्राज कृतास्त्रॊ ऽहं धनेप्सया
     अभिषिक्तं च शरुत्वैनं कृतार्थॊ ऽसमीति चिन्तयन
 32 परियं सखायं सुप्रीतॊ राज्यस्थं पुनर आव्रजम
     संस्मरन संगमं चैव वचनं चैव तस्य तत
 33 ततॊ दरुपदम आगम्य सखिपूर्वम अहं परभॊ
     अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम इति
 34 उपस्थितं तु दरुपदः सखिवच चाभिसंगतम
     स मां निराकारम इव परहसन्न इदम अब्रवीत
 35 अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी
     यद आत्थ मां तवं परसभं सखा ते ऽहम इति दविज
 36 न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित
     सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः
 37 नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा
     नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते
 38 दरुपदेनैवम उक्तॊ ऽहं मन्युनाभिपरिप्लुतः
     अभ्यागच्छं कुरून भीष्म शिष्यैर अर्थी गुणान्वितैः
 39 परतिजग्राह तं भीष्मॊ गुरुं पाण्डुसुतैः सह
     पौत्रान आदाय तान सर्वान वसूनि विविधानि च
 40 शिष्या इति ददौ राजन दरॊणाय विधिपूर्वकम
     स च शिष्यान महेष्वासः परतिजग्राह कौरवान
 41 परतिगृह्य च तान सर्वान दरॊणॊ वचनम अब्रवीत
     रहस्य एकः परतीतात्मा कृतॊपसदनांस तदा
 42 कार्यं मे काङ्क्षितं किं चिद धृदि संपरिवर्तते
     कृतास्त्रैस तत परदेयं मे तद ऋतं वदतानघाः
 43 तच छरुत्वा कौरवेयास ते तूष्णीम आसन विशां पते
     अर्जुनस तु ततः सर्वं परतिजज्ञे परंतपः
 44 ततॊ ऽरजुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः
     परीतिपूर्वं परिष्वज्य पररुरॊद मुदा तदा
 45 ततॊ दरॊणः पाण्डुपुत्रान अस्त्राणि विविधानि च
     गराहयाम आस दिव्यानि मानुषाणि च वीर्यवान
 46 राजपुत्रास तथैवान्ये समेत्य भरतर्षभ
     अभिजग्मुस ततॊ दरॊणम अस्त्रार्थे दविजसत्तमम
     वृष्णयश चान्धकाश चैव नानादेश्याश च पार्थिवाः
 47 सूतपुत्रश च राधेयॊ गुरुं दरॊणम इयात तदा
     सपर्धमानस तु पार्थेन सूतपुत्रॊ ऽतयमर्षणः
     दुर्यॊधनम उपाश्रित्य पाण्डवान अत्यमन्यत
  1 [vai]
      tato drupadam āsādya bharadvājaḥ pratāpavān
      abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti
  2 [drupada]
      akṛteyaṃ tava prajñā brahman nātisamañjasī
      yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija
  3 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
      sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
  4 sauhṛdāny api jīryante kālena parijīryatām
      sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthya bandhanam
  5 na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit
      kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati
  6 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru
      āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
  7 na daridro vasumato nāvidvān viduṣaḥ sakhā
      śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate
  8 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam
      tayoḥ sakhyavivāhaś ca na tu puṣṭavipuṣṭayoḥ
  9 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
      nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate
  10 [vai]
     drupadenaivam uktas tu bhāradvājaḥ pratāpavān
     muhūrtaṃ cintayām āsa manyunābhipariplutaḥ
 11 sa viniścitya manasā pāñcālaṃ prati buddhimān
     jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
 12 kumārās tv atha niṣkramya sametā gajasāhvayāt
     krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā
 13 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā
     na ca te pratyapadyanta karma vīṭopalabdhaye
 14 atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā
     prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān
 15 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām
     bharatasyānvaye jātā ye vīṭāṃ nādhigacchata
 16 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ
     asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate
 17 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā
     tām anyayā samāyogo vīṭāyā grahaṇe mama
 18 tad apaśyan kumārās te vismayotphullalocanāḥ
     aveṣkya coddhṛtāṃ vīṭāṃ vīṭā veddhāram abruvan
 19 abhivādayāmahe brahman naitad anyeṣu vidyate
     ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe
 20 [droṇa]
     ācakṣvadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām
     sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate
 21 [vai]
     tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham
     brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat
 22 bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata
     yuktarūpaḥ sa hi gurur ity evam anucintya ca
 23 athainam ānīya tadā svayam eva susatkṛtam
     paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ
     hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat
 24 maharṣer agniveśyasya sakāśam aham acyuta
     astrārtham agamaṃ pūrvaṃ dhanurveda jighṛkṣayā
 25 brahma cārī vinītātmā jaṭilo bahulāḥ samāḥ
     avasaṃ tatra suciraṃ dhanurveda cikīrṣayā
 26 pāñcālarājaputras tu yajñaseno mahābalaḥ
     mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ
 27 sa me tatra sakhā cāsīd upakārī priyaś ca me
     tenāhaṃ saha saṃgamya ratavān suciraṃ bata
     bālyāt prabhṛti kauravya sahādhyayanam eva ca
 28 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ
     abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam
 29 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ
     abhiṣekṣyati māṃ rājye sapāñcālyo yadā tadā
 30 tvad bhojyaṃ bhavitā rājyaṃ sakhe satyena te śape
     mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca
 31 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā
     abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan
 32 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam
     saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat
 33 tato drupadam āgamya sakhipūrvam ahaṃ prabho
     abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti
 34 upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam
     sa māṃ nirākāram iva prahasann idam abravīt
 35 akṛteyaṃ tava prajñā brahman nātisamañjasī
     yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija
 36 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
     sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
 37 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
     nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
 38 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ
     abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ
 39 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha
     pautrān ādāya tān sarvān vasūni vividhāni ca
 40 śiṣyā iti dadau rājan droṇāya vidhipūrvakam
     sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān
 41 pratigṛhya ca tān sarvān droṇo vacanam abravīt
     rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā
 42 kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate
     kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ
 43 tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate
     arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ
 44 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ
     prītipūrvaṃ pariṣvajya praruroda mudā tadā
 45 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca
     grāhayām āsa divyāni mānuṣāṇi ca vīryavān
 46 rājaputrās tathaivānye sametya bharatarṣabha
     abhijagmus tato droṇam astrārthe dvijasattamam
     vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ
 47 sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā
     spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ
     duryodhanam upāśritya pāṇḍavān atyamanyata


Next: Chapter 123