Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 116

  1 [वै]
      दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने
      तान पश्यन पर्वते रेमे सवबाहुबलपालितान
  2 सुपुष्पित वने काले कदा चिन मधुमाधवे
      भूतसंमॊहने राजा सभार्यॊ वयचरद वनम
  3 पलाशैस तिलकैश चूतैश चम्पकैः पारिभद्रकैः
      अन्यैश च बहुभिश वृक्षैः फलपुष्पसमृद्धिभिः
  4 जलस्थानैश च विविधैः पद्मिनीभिश च शॊभितम
      पाण्डॊर वनं तु संप्रेक्ष्य परजज्ञे हृदि मन्मथः
  5 परहृष्टमनसं तत्र विहरन्तं यथामरम
      तं माद्र्य अनुजगामैका वसनं बिभ्रती शुभम
  6 समीक्षमाणः स तु तां वयःस्थां तनु वाससम
      तस्य कामः परववृधे गहने ऽगनिर इवॊत्थितः
  7 रहस्य आत्मसमां दृष्ट्वा राजा राजीवलॊचनाम
      न शशाक नियन्तुं तं कामं कामबलात कृतः
  8 तत एनां बलाद राजा निजग्राह रहॊगताम
      वार्यमाणस तया देव्या विस्फुरन्त्या यथाबलम
  9 स तु कामपरीतात्मा तं शापं नान्वबुध्यत
      माद्रीं मैथुन धर्मेण गच्छमानॊ बलाद इव
  10 जीवितान्ताय कौरव्यॊ मन्मथस्य वशंगतः
     शापजं भयम उत्सृज्य जगामैव बलात परियाम
 11 तस्य कामात्मनॊ बुद्धिः साक्षात कालेन मॊहिता
     संप्रमथ्येन्द्रिय गरामं परनष्टा सह चेतसा
 12 स तया सह संगम्य भार्यया कुरुनन्दन
     पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा
 13 ततॊ माद्री समालिङ्ग्य राजानं गतचेतसम
     मुमॊच दुःखजं शब्दं पुनः पुनर अतीव ह
 14 सह पुत्रैस ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ
     आजग्मुः सहितास तत्र यत्र राजा तथागतः
 15 ततॊ माद्र्य अब्रवीद राजन्न आर्ता कुन्तीम इदं वचः
     एकैव तवम इहागच्छ तिष्ठन्त्व अत्रैव दारकाः
 16 तच छरुत्वा वचनं तस्यास तत्रैवावार्य दारकान
     हताहम इति विक्रुश्य सहसॊपजगाम ह
 17 दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले
     कुन्ती शॊकपरीताङ्गी विललाप सुदुःखिता
 18 रक्ष्यमाणॊ मया नित्यं वीरः सततम आत्मवान
     कथं तवम अभ्यतिक्रान्तः शापं जानन वनौकसः
 19 ननु नाम तवया माद्रि रक्षितव्यॊ जनाधिपः
     सा कथं लॊभितवती विजने तवं नराधिपम
 20 कथं दीनस्य सततं तवाम आसाद्य रहॊगताम
     तं विचिन्तयतः शापं परहर्षः समजायत
 21 धन्या तवम असि बाह्लीकि मत्तॊ भाग्यतरा तथा
     दृष्टवत्य असि यद वक्त्रं परहृष्टस्य महीपतेः
 22 [म]
     विलॊभ्यमानेन मया वार्यमाणेन चासकृत
     आत्मा न वारितॊ ऽनेन सत्यं दिष्टं चिकीर्षुणा
 23 [क]
     अहं जयेष्ठा धर्मपत्नी जयेष्ठं धर्मफलं मम
     अवश्यं भाविनॊ भावान मा मां माद्रि निवर्तय
 24 अन्वेष्यामीह भर्तारम अहं परेतवशं गतम
     उत्तिष्ठ तवं विसृज्यैनम इमान रक्षस्व दारकान
 25 [म]
     अहम एवानुयास्यामि भर्तारम अपलायिनम
     न हि तृप्तास्मि कामानां तज जयेष्ठा अनुमन्यताम
 26 मां चाभिगम्य कषीणॊ ऽयं कामाद भरतसत्तमः
     तम उच्छिन्द्याम अस्य कामं कथं नु यमसादने
 27 न चाप्य अहं वर्तयन्ती निर्विशेषं सुतेषु ते
     वृत्तिम आर्ये चरिष्यामि सपृशेद एनस तथा हि माम
 28 तस्मान मे सुतयॊः कुन्ति वर्तितव्यं सवपुत्रवत
     मां हि कामयमानॊ ऽयं राजा परेतवशं गतः
 29 राज्ञः शरीरेण सह ममापीदं कलेवरम
     दग्धव्यं सुप्रतिच्छन्नम एतद आर्ये परियं कुरु
 30 दारकेष्व अप्रमत्ता च भवेथाश च हिता मम
     अतॊ ऽनयन न परपश्यामि संदेष्टव्यं हि किं चन
 31 [व]
     इत्य उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम
     मद्रराजात्मजा तूर्णम अन्वारॊहद यशस्विनी
  1 [vai]
      darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane
      tān paśyan parvate reme svabāhubalapālitān
  2 supuṣpita vane kāle kadā cin madhumādhave
      bhūtasaṃmohane rājā sabhāryo vyacarad vanam
  3 palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ
      anyaiś ca bahubhiś vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ
  4 jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam
      pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ
  5 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram
      taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham
  6 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanu vāsasam
      tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ
  7 rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām
      na śaśāka niyantuṃ taṃ kāmaṃ kāmabalāt kṛtaḥ
  8 tata enāṃ balād rājā nijagrāha rahogatām
      vāryamāṇas tayā devyā visphurantyā yathābalam
  9 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata
      mādrīṃ maithuna dharmeṇa gacchamāno balād iva
  10 jīvitāntāya kauravyo manmathasya vaśaṃgataḥ
     śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām
 11 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā
     saṃpramathyendriya grāmaṃ pranaṣṭā saha cetasā
 12 sa tayā saha saṃgamya bhāryayā kurunandana
     pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā
 13 tato mādrī samāliṅgya rājānaṃ gatacetasam
     mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha
 14 saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau
     ājagmuḥ sahitās tatra yatra rājā tathāgataḥ
 15 tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ
     ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ
 16 tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān
     hatāham iti vikruśya sahasopajagāma ha
 17 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale
     kuntī śokaparītāṅgī vilalāpa suduḥkhitā
 18 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān
     kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ
 19 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ
     sā kathaṃ lobhitavatī vijane tvaṃ narādhipam
 20 kathaṃ dīnasya satataṃ tvām āsādya rahogatām
     taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata
 21 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā
     dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ
 22 [m]
     vilobhyamānena mayā vāryamāṇena cāsakṛt
     ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā
 23 [k]
     ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama
     avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya
 24 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam
     uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān
 25 [m]
     aham evānuyāsyāmi bhartāram apalāyinam
     na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām
 26 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ
     tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane
 27 na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te
     vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām
 28 tasmān me sutayoḥ kunti vartitavyaṃ svaputravat
     māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ
 29 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram
     dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru
 30 dārakeṣv apramattā ca bhavethāś ca hitā mama
     ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana
 31 [v]
     ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham
     madrarājātmajā tūrṇam anvārohad yaśasvinī


Next: Chapter 117