Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 111

  1 [व]
      तत्रापि तपसि शरेष्ठे वर्तमानः स वीर्यवान
      सिद्धचारणसंघानां बभूव परियदर्शनः
  2 शुश्रूषुर अनहंवादी संयतात्मा जितेन्द्रियः
      सवर्गं गन्तुं पराक्रान्तः सवेन वीर्येण भारत
  3 केषां चिद अभवद भराता केषां चिद अभवत सखा
      ऋषयस तव अपरे चैनं पुत्रवत पर्यपालयन
  4 स तु कालेन महता पराप्य निष्कल्मषं तपः
      बरह्मर्षिसदृशः पाण्डुर बभूव भरतर्षभ
  5 सवर्गपारं तितीर्षन स शतशृङ्गाद उदङ्मुखः
      परतस्थे सह पत्नीभ्याम अब्रुवंस तत्र तापसाः
      उपर्य उपरि गच्छन्तः शैलराजम उदङ्मुखाः
  6 दृष्टवन्तॊ गिरेर अस्य दुर्गान देशान बहून वयम
      आक्रीडभूतान देवानां गन्धर्वाप्सरसां तथा
  7 उद्यानानि कुबेरस्य समानि विषमाणि च
      महानदी नितम्बांश च दुर्गांश च गिरिगह्वरान
  8 सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः
      सन्ति के चिन महावर्षा दुर्गाः के चिद दुरासदाः
  9 अतिक्रामेन न पक्षी यान कुत एवेतरे मृगाः
      वायुर एकॊ ऽतिगाद यत्र सिद्धाश च परमर्षयः
  10 गच्छन्त्यौ शैलराजे ऽसमिन राजपुत्र्यौ कथं तव इमे
     न सीदेताम अदुःखार्हे मा गमॊ भरतर्षभ
 11 [प]
     अप्रजस्य महाभागा न दवारं परिचक्षते
     सवर्गे तेनाभितप्तॊ ऽहम अप्रजस तद बरवीमि वः
 12 ऋणैश चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि
     पितृदेवर्षिमनुजदेयैः शतसहस्रशः
 13 एतानि तु यथाकालं यॊ न बुध्यति मानवः
     न तस्य लॊकाः सन्तीति धर्मविद्भिः परतिष्ठितम
 14 यज्ञैश च देवान परीणाति सवाध्यायतपसा मुनीन
     पुत्रैः शराद्धैश पितॄंश चापि आनृशंस्येन मानवान
 15 ऋषिदेव मनुष्याणां परिमुक्तॊ ऽसमि धर्मतः
     पित्र्याद ऋणाद अनिर्मुक्तस तेन तप्ये तपॊधनाः
 16 देहनाशे धरुवॊ नाशः पितॄणाम एष निश्चयः
     इह तस्मात परजा हेतॊः परजायन्ते नरॊत्तमाः
 17 यथैवाहं पितुः कषेत्रे सृष्टस तेन महात्मना
     तथैवास्मिन मम कषेत्रे कथं वै संभवेत परजा
 18 [तापसाह]
     अस्ति वै तव धर्मात्मन विद्म देवॊपमं शुभम
     अपत्यम अनघं राजन वयं दिव्येन चक्षुषा
 19 दैवदिष्टं नरव्याघ्र कर्मणेहॊपपादय
     अक्लिष्टं फलम अव्यग्रॊ विन्दते बुद्धिमान नरः
 20 तस्मिन दृष्टे फले तात परयत्नं कर्तुम अर्हसि
     अपत्यं गुणसंपन्नं लब्ध्वा परीतिम अपाप्स्यसि
 21 [व]
     तच छरुत्वा तापस वचः पाण्डुश चिन्तापरॊ ऽभवत
     आत्मनॊ मृगशापेन जानन्न उपहतां करियाम
 22 सॊ ऽबरवीद विजने कुन्तीं धर्मपत्नीं यशस्विनीम
     अपत्यॊत्पादने यॊगम आपदि परसमर्थयन
 23 अपत्यं नाम लॊकेषु परतिष्ठा धर्मसंहिता
     इति कुन्ति विदुर धीराः शाश्वतं धर्मम आदितः
 24 इष्टं दत्तं तपस तप्तं नियमश च सवनुष्ठितः
     सर्वम एवानपत्यस्य न पावनम इहॊच्यते
 25 सॊ ऽहम एवं विदित्वैतत परपश्यामि शुचिस्मिते
     अनपत्यः शुभाँल लॊकान नावाप्स्यामीति चिन्तयन
 26 मृगाभिशापान नष्टं मे परजनं हय अकृतात्मनः
     नृशंसकारिणॊ भीरु यथैवॊपहतं तथा
 27 इमे वै बन्धुदायादाः षट पुत्रा धर्मदर्शने
     षड एवाबन्धु दायादाः पुत्रास ताञ शृणु मे पृथे
 28 सवयं जातः परणीतश च परिक्रीतश च यः सुतः
     पौनर्भवश च कानीनः सवैरिण्यां यश च जायते
 29 दत्तः करीतः कृत्रिमश च उपगच्छेत सवयं च यः
     सहॊढॊ जातरेताश च हीनयॊनिधृतश च यः
 30 पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम
     उत्तमाद अवराः पुंसः काङ्क्षन्ते पुत्रम आपदि
 31 अपत्यं धर्मफलदं शरेष्ठं विन्दन्ति साधवः
     आत्मशुक्राद अपि पृथे मनुः सवायम्भुवॊ ऽबरवीत
 32 तस्मात परहेष्याम्य अद्य तवां हीनः परजननात सवयम
     सदृशाच छरेयसॊ वा तवं विद्ध्य अपत्यं यशस्विनि
 33 शृणु कुन्ति कथां चेमां शार दण्डायनीं परति
     या वीर पत्नी गुरुभिर नियुक्तापत्य जन्मनि
 34 पुष्पेण परयता सनाता निशि कुन्ति चतुष्पथे
     वरयित्वा दविजं सिद्धं हुत्वा पुंसवने ऽनलम
 35 कर्मण्य अवसिते तस्मिन सा तेनैव सहावसत
     तत्र तरीञ जनयाम आस दुर्जयादीन महारथान
 36 तथा तवम अपि कल्याणि बराह्मणात तपसाधिकात
     मन्नियॊगाद यतक्षिप्रम अपत्यॊत्पादनं परति
  1 [v]
      tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān
      siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ
  2 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ
      svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata
  3 keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā
      ṛṣayas tv apare cainaṃ putravat paryapālayan
  4 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ
      brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha
  5 svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ
      pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ
      upary upari gacchantaḥ śailarājam udaṅmukhāḥ
  6 dṛṣṭavanto girer asya durgān deśān bahūn vayam
      ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā
  7 udyānāni kuberasya samāni viṣamāṇi ca
      mahānadī nitambāṃś ca durgāṃś ca girigahvarān
  8 santi nityahimā deśā nirvṛkṣa mṛgapakṣiṇaḥ
      santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ
  9 atikrāmen na pakṣī yān kuta evetare mṛgāḥ
      vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ
  10 gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime
     na sīdetām aduḥkhārhe mā gamo bharatarṣabha
 11 [p]
     aprajasya mahābhāgā na dvāraṃ paricakṣate
     svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ
 12 ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi
     pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ
 13 etāni tu yathākālaṃ yo na budhyati mānavaḥ
     na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam
 14 yajñaiś ca devān prīṇāti svādhyāyatapasā munīn
     putraiḥ śrāddhaiś pitṝṃś cāpi ānṛśaṃsyena mānavān
 15 ṛṣideva manuṣyāṇāṃ parimukto 'smi dharmataḥ
     pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ
 16 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ
     iha tasmāt prajā hetoḥ prajāyante narottamāḥ
 17 yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā
     tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā
 18 [tāpasāh]
     asti vai tava dharmātman vidma devopamaṃ śubham
     apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā
 19 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya
     akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ
 20 tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi
     apatyaṃ guṇasaṃpannaṃ labdhvā prītim apāpsyasi
 21 [v]
     tac chrutvā tāpasa vacaḥ pāṇḍuś cintāparo 'bhavat
     ātmano mṛgaśāpena jānann upahatāṃ kriyām
 22 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm
     apatyotpādane yogam āpadi prasamarthayan
 23 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā
     iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ
 24 iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ
     sarvam evānapatyasya na pāvanam ihocyate
 25 so 'ham evaṃ viditvaitat prapaśyāmi śucismite
     anapatyaḥ śubhāṁl lokān nāvāpsyāmīti cintayan
 26 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ
     nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā
 27 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane
     ṣaḍ evābandhu dāyādāḥ putrās tāñ śṛṇu me pṛthe
 28 svayaṃ jātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ
     paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate
 29 dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ
     sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ
 30 pūrvapūrvatamābhāve matvā lipseta vai sutam
     uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
 31 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ
     ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt
 32 tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam
     sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini
 33 śṛṇu kunti kathāṃ cemāṃ śāra daṇḍāyanīṃ prati
     yā vīra patnī gurubhir niyuktāpatya janmani
 34 puṣpeṇa prayatā snātā niśi kunti catuṣpathe
     varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam
 35 karmaṇy avasite tasmin sā tenaiva sahāvasat
     tatra trīñ janayām āsa durjayādīn mahārathān
 36 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt
     manniyogād yatakṣipram apatyotpādanaṃ prati


Next: Chapter 112