Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 105

  1 [व]
      रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता
      दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे
  2 सिंहदंष्ट्रं गजस्कन्धम ऋषभाक्षं महाबलम
      भूमिपाल सहस्राणां मध्ये पाण्डुम अविन्दत
  3 स तया कुन्तिभॊजस्य दुहित्रा कुरुनन्दनः
      युयुजे ऽमितसौभाग्यः पौलॊम्या मघवान इव
  4 यात्वा देवव्रतेनापि मद्राणां पुटभेदनम
      विश्रुता तरिषु लॊकेषु माद्री मद्रपतेः सुता
  5 सर्वराजसु विख्याता रूपेणासदृशी भुवि
      पाण्डॊर अर्थे परिक्रीता धनेन महता तदा
      विवाहं कारयाम आस भीष्मः पाण्डॊर महात्मनः
  6 सिंहॊरस्कं गजस्कन्धम ऋषभाक्षं मनस्विनम
      पाण्डुं दृष्ट्वा नरव्याघ्रं वयस्मयन्त नरा भुवि
  7 कृतॊद्वाहस ततः पाण्डुर बलॊत्साह समन्वितः
      जिगीषमाणॊ वसुधां ययौ शत्रून अनेकशः
  8 पूर्वम आगस्कृतॊ गत्वा दशार्णाः समरे जिताः
      पाण्डुना नरसिंहेन कौरवाणां यशॊभृता
  9 ततः सेनाम उपादाय पाण्डुर नानाविध धवजाम
      परभूतहस्त्यश्वरथां पदातिगणसंकुलाम
  10 आगस्कृत सर्ववीराणां वैरी सर्वमहीभृताम
     गॊप्ता मगध राष्ट्रस्य दार्वॊ राजगृहे हतः
 11 ततः कॊशं समादाय वाहनानि बलानि च
     पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः
 12 तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ
     सवबाहुबलवीर्येण कुरूणाम अकरॊद यशः
 13 तं शरौघमहाज्वालम अस्त्रार्चिषम अरिंदमम
     पाण्डुपावकम आसाद्य वयदह्यन्त नराधिपाः
 14 ते ससेनाः ससेनेन विध्वंसितबला नृपाः
     पाण्डुना वशगाः कृत्वा करकर्मसु यॊजिताः
 15 तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः
     तम एकं मेनिरे शूरं देवेष्व इव पुरंदरम
 16 तं कृताञ्जलयः सर्वे परणता वसुधाधिपाः
     उपाजग्मुर धनं गृह्य रत्नानि विविधानि च
 17 मणिमुक्ता परवालं च सुवर्णं रजतं तथा
     गॊरत्नान्य अश्वरत्नानि रथरत्नानि कुञ्जरान
 18 खरॊष्ट्रमहिषांश चैव यच च किं चिद अजाविकम
     तत सर्वं परतिजग्राह राजा नागपुराधिपः
 19 तद आदाय ययौ पाण्डुः पुनर मुदितवाहनः
     हर्षयिष्यन सवराष्ट्राणि पुरं च गजसाह्वयम
 20 शंतनॊ राजसिंहस्य भरतस्य च धीमतः
     परनष्टः कीर्तिजः शब्दः पाण्डुना पुनर उद्धृतः
 21 ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च
     ते नागपुरसिंहेन पाण्डुना करदाः कृताः
 22 इत्य अभाषन्त राजानॊ राजामात्याश च संगताः
     परतीतमनसॊ हृष्टाः पौरजानपदैः सह
 23 परत्युद्ययुस तं संप्राप्तं सर्वे भीष्म पुरॊगमाः
     ते नदूरम इवाध्वानं गत्वा नागपुरालयाः
     आवृतं ददृशुर लॊकं हृष्टा बहुविधैर जनैः
 24 नाना यानसमानीतै रत्नैर उच्चावचैस तथा
     हस्त्यश्वरथरत्नैश च गॊभिर उष्ट्रैर अथाविकैः
     नान्तं ददृशुर आसाद्य भीष्मेण सह कौरवाः
 25 सॊ ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः
     यथार्हं मानयाम आस पौरजानपदान अपि
 26 परमृद्य परराष्ट्राणि कृतार्थं पुनरागतम
     पुत्रम आसाद्य भीष्मस तु हर्षाद अश्रूण्य अवर्तयत
 27 स तूर्यशतसंघानां भेरीणां च महास्वनैः
     हर्षयन सर्वशः पौरान विवेश गजसाह्वयम
  1 [v]
      rūpasattvaguṇopetā dharmārāmā mahāvratā
      duhitā kuntibhojasya kṛte pitrā svayaṃvare
  2 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam
      bhūmipāla sahasrāṇāṃ madhye pāṇḍum avindata
  3 sa tayā kuntibhojasya duhitrā kurunandanaḥ
      yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva
  4 yātvā devavratenāpi madrāṇāṃ puṭabhedanam
      viśrutā triṣu lokeṣu mādrī madrapateḥ sutā
  5 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi
      pāṇḍor arthe parikrītā dhanena mahatā tadā
      vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ
  6 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam
      pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi
  7 kṛtodvāhas tataḥ pāṇḍur balotsāha samanvitaḥ
      jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ
  8 pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ
      pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā
  9 tataḥ senām upādāya pāṇḍur nānāvidha dhvajām
      prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām
  10 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām
     goptā magadha rāṣṭrasya dārvo rājagṛhe hataḥ
 11 tataḥ kośaṃ samādāya vāhanāni balāni ca
     pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ
 12 tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha
     svabāhubalavīryeṇa kurūṇām akarod yaśaḥ
 13 taṃ śaraughamahājvālam astrārciṣam ariṃdamam
     pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ
 14 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ
     pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ
 15 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ
     tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram
 16 taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ
     upājagmur dhanaṃ gṛhya ratnāni vividhāni ca
 17 maṇimuktā pravālaṃ ca suvarṇaṃ rajataṃ tathā
     goratnāny aśvaratnāni ratharatnāni kuñjarān
 18 kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam
     tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ
 19 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ
     harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam
 20 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ
     pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ
 21 ye purā kuru rāṣṭrāṇi jahruḥ kuru dhanāni ca
     te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
 22 ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ
     pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha
 23 pratyudyayus taṃ saṃprāptaṃ sarve bhīṣma purogamāḥ
     te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ
     āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ
 24 nānā yānasamānītai ratnair uccāvacais tathā
     hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ
     nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ
 25 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ
     yathārhaṃ mānayām āsa paurajānapadān api
 26 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam
     putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat
 27 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ
     harṣayan sarvaśaḥ paurān viveśa gajasāhvayam


Next: Chapter 106