Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 102

  1 [व]
      तेषु तरिषु कुमारेषु जातेषु कुरुजाङ्गलम
      कुरवॊ ऽथ कुरुक्षेत्रं तरयम एतद अवर्धत
  2 ऊर्ध्वसस्याभवद भूमिः सस्यानि फलवन्ति च
      यथर्तु वर्षी पर्जन्यॊ बहुपुष्पफला दरुमाः
  3 वाहनानि परहृष्टानि मुदिता मृगपक्षिणः
      गन्धवन्ति च माल्यानि रसवन्ति फलानि च
  4 वणिग्भिश चावकीर्यन्त नगराण्य अथ शिल्पिभिः
      शूराश च कृतविद्याश च सन्तश च सुखिनॊ ऽभवन
  5 नाभवन दस्यवः के चिन नाधर्मरुचयॊ जनाः
      परदेशेष्व अपि राष्ट्राणां कृतं युगम अवर्तत
  6 दानक्रिया धर्मशीला यज्ञव्रतपरायणाः
      अन्यॊन्यप्रीतिसंयुक्ता वयवर्धन्त परजास तदा
  7 मानक्रॊधविहीनाश च जना लॊभविवर्जिताः
      अन्यॊन्यम अभ्यवर्धन्त धर्मॊत्तरम अवर्तत
  8 तन महॊदधिवत पूर्णं नगरं वै वयरॊचत
      दवारतॊरण निर्यूहैर युक्तम अभ्रचयॊपमैः
      परासादशतसंबाधं महेन्द्र पुरसंनिभम
  9 नदीषु वनखण्डेषु वापी पल्वल सानुषु
      काननेषु च रम्येषु विजह्रुर मुदिता जनाः
  10 उत्तरैः कुरुभिर सार्धं दक्षिणाः कुरवस तदा
     विस्पर्धमाना वयचरंस तथा सिद्धर्षिचारणैः
     नाभवत कृपणः कश चिन नाभवन विधवाः सत्रियः
 11 तस्मिञ जनपदे रम्ये बहवः कुरुभिः कृताः
     कूपाराम सभा वाप्यॊ बराह्मणावसथास तथा
     भीष्मेण शास्त्रतॊ राजन सर्वतः परिरक्षिते
 12 बभूव रमणीयश च चैत्ययूप शताङ्कितः
     स देशः परराष्ट्राणि परतिगृह्याभिवर्धितः
     भीष्मेण विहितं राष्ट्रे धर्मचक्रम अवर्तत
 13 करियमाणेषु कृत्येषु कुमाराणां महात्मनाम
     पौरजानपदाः सर्वे बभूवुः सततॊत्सवाः
 14 गृहेषु कुरुमुख्यानां पौराणां च नराधिप
     दीयतां भुज्यतां चेति वाचॊ ऽशरूयन्त सर्वशः
 15 धृतराष्ट्रश च पाण्डुश च विदुरश च महामतिः
     जन्मप्रभृति भीष्मेण पुत्रवत परिपालिताः
 16 संस्कारैः संस्कृतास ते तु वरताध्ययन संयुताः
     शरमव्यायाम कुशलाः समपद्यन्त यौवनम
 17 धनुर्वेदे ऽशवपृष्ठे च गदायुद्धे ऽसि चर्मणि
     तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः
 18 इतिहास पुराणेषु नाना शिक्षासु चाभिभॊ
     वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः
 19 पाण्डुर धनुषि विक्रान्तॊ नरेभ्यॊ ऽभयधिकॊ ऽभवत
     अत्य अन्यान बलवान आसीद धृतराष्ट्रॊ महीपतिः
 20 तरिषु लॊकेषु न तव आसीत कश चिद विदुर संमितः
     धर्मनित्यस ततॊ राजन धर्मे च परमं गतः
 21 परनष्टं शंतनॊर वंशं समीक्ष्य पुनर उद्धृतम
     ततॊ निर्वचनं लॊके सर्वराष्ट्रेष्व अवर्तत
 22 वीरसूनां काशिसुते देशानां कुरुजाङ्गलम
     सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम
 23 धृतराष्ट्रस तव अचक्षुष्ट्वाद राज्यं न परत्यपद्यत
     करणत्वाच च विदुरः पाण्डुर आसीन महीपतिः
  1 [v]
      teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
      kuravo 'tha kurukṣetraṃ trayam etad avardhata
  2 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca
      yathartu varṣī parjanyo bahupuṣpaphalā drumāḥ
  3 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ
      gandhavanti ca mālyāni rasavanti phalāni ca
  4 vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ
      śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan
  5 nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ
      pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata
  6 dānakriyā dharmaśīlā yajñavrataparāyaṇāḥ
      anyonyaprītisaṃyuktā vyavardhanta prajās tadā
  7 mānakrodhavihīnāś ca janā lobhavivarjitāḥ
      anyonyam abhyavardhanta dharmottaram avartata
  8 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata
      dvāratoraṇa niryūhair yuktam abhracayopamaiḥ
      prāsādaśatasaṃbādhaṃ mahendra purasaṃnibham
  9 nadīṣu vanakhaṇḍeṣu vāpī palvala sānuṣu
      kānaneṣu ca ramyeṣu vijahrur muditā janāḥ
  10 uttaraiḥ kurubhir sārdhaṃ dakṣiṇāḥ kuravas tadā
     vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ
     nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ
 11 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ
     kūpārāma sabhā vāpyo brāhmaṇāvasathās tathā
     bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite
 12 babhūva ramaṇīyaś ca caityayūpa śatāṅkitaḥ
     sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ
     bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata
 13 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām
     paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ
 14 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa
     dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ
 15 dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ
     janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ
 16 saṃskāraiḥ saṃskṛtās te tu vratādhyayana saṃyutāḥ
     śramavyāyāma kuśalāḥ samapadyanta yauvanam
 17 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'si carmaṇi
     tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ
 18 itihāsa purāṇeṣu nānā śikṣāsu cābhibho
     vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ
 19 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat
     aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ
 20 triṣu lokeṣu na tv āsīt kaś cid vidura saṃmitaḥ
     dharmanityas tato rājan dharme ca paramaṃ gataḥ
 21 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam
     tato nirvacanaṃ loke sarvarāṣṭreṣv avartata
 22 vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam
     sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam
 23 dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
     karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ


Next: Chapter 103