Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 101

  1 [ज]
      किं कृतं कर्म धर्मेण येने शापम उपेयिवान
      कस्य शापाच च बरह्मर्षे शूद्रयॊनाव अजायत
  2 [व]
      बभूव बराह्मणः कश चिन माण्डव्य इति विश्रुतः
      धृतिमान सर्वधर्मज्ञः सत्ये तपसि च सथितः
  3 स आश्रमपदद्वारि वृक्षमूले महातपाः
      ऊर्ध्वबाहुर महायॊगी तस्थौ मौन वरतान्वितः
  4 तस्य कालेन महता तस्मिंस तपसि तिष्ठतः
      तम आश्रमपदं पराप्ता दस्यवॊ लॊप्त्र हारिणः
      अनुसार्यमाणा बहुभी रक्षिभिर भरतर्षभ
  5 ते तस्यावसथे लॊप्त्रं निदधुः कुरुसत्तम
      निधाय च भयाल लीनास तत्रैवान्वागते बले
  6 तेषु लीनेष्व अथॊ शीघ्रं ततस तद रक्षिणां बलम
      आजगाम ततॊ ऽपश्यंस तम ऋषिं तस्करानुगाः
  7 तम अपृच्छंस ततॊ राजंस तथा वृत्तं तपॊधनम
      कतरेण पथा याता दस्यवॊ दविजसत्तम
      तेन गच्छामहे बरह्मन पथा शीघ्रतरं वयम
  8 तथा तु रक्षिणां तेषां बरुवतां स तपॊधनः
      न किं चिद वचनं राजन्न अवदत साध्व असाधु वा
  9 ततस ते राजपुरुषा विचिन्वानास तदाश्रमम
      ददृशुस तत्र संलीनांस तांश चॊरान दरव्यम एव च
  10 ततः शङ्का समभवद रक्षिणां तं मुनिं परति
     संयम्यैनं ततॊ राज्ञे दस्यूंश चैव नयवेदयन
 11 तं राजा सह तैश चॊरैर अन्वशाद वध्यताम इति
     स वध्य घातैर अज्ञातः शूले परॊतॊ महातपाः
 12 ततस ते शूलम आरॊप्य तं मुनिं रक्षिणस तदा
     परतिजग्मुर महीपालं धनान्य आदाय तान्य अथ
 13 शूलस्थः स तु धर्मात्मा कालेन महता ततः
     निराहारॊ ऽपि विप्रर्षिर मरणं नाभ्युपागमत
     धारयाम आस च पराणान ऋषींश च समुपानयत
 14 शूलाग्रे तप्यमानेन तपस तेन महात्मना
     संतापं परमं जग्मुर मुनयॊ ऽथ परंतप
 15 ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः
     दर्शयन्तॊ यथाशक्ति तम अपृच्छन दविजॊत्तमम
     शरॊतुम इच्छामहे बरह्मन किं पापं कृतवान असि
 16 ततः स मुनिशार्दूलस तान उवाच तपॊधनान
     दॊषतः कं गमिष्यामि न हि मे ऽनयॊ ऽपराध्यति
 17 राजा च तम ऋषिं शरुत्वा निष्क्रम्य सह मन्त्रिभिः
     परसादयाम आस तदा शूलस्थम ऋषिसत्तमम
 18 यन मयापकृतं मॊहाद अज्ञानाद ऋषिसत्तम
     परसादये तवां तत्राहं न मे तवं करॊद्धुम अर्हसि
 19 एवम उक्तस ततॊ राज्ञा परसादम अकरॊन मुनिः
     कृतप्रसादॊ राजा तं ततः समवतारयत
 20 अवतार्य च शूलाग्रात तच छूलं निश्चकर्ष ह
     अशक्नुवंश च निष्क्रष्टुं शूलं मूले स चिच्छिदे
 21 स तथान्तर गतेनैव शूलेन वयचरन मुनिः
     स तेन तपसा लॊकान विजिग्ये दुर्लभान परैः
     अणी माण्डव्य इति च ततॊ लॊकेषु कथ्यते
 22 स गत्वा सदनं विप्रॊ धर्मस्य परमार्थवित
     आसनस्थं ततॊ धर्मं दृष्ट्वॊपालभत परभुः
 23 किं नु तद दुष्कृतं कर्म मया कृतम अजानता
     यस्येयं फलनिर्वृत्तिर ईदृश्य आसादिता मया
     शीघ्रम आचक्ष्व मे तत्त्वं पश्य मे तपसॊ बलम
 24 [धर्म]
     पतंगकानां पुच्छेषु तवयेषीका परवेशिता
     कर्मणस तस्य ते पराप्तं फलम एतत तपॊधन
 25 [आण]
     अल्पे ऽपराधे विपुलॊ मम दण्डस तवया कृतः
     शूद्रयॊनाव अतॊ धर्ममानुषः संभविष्यसि
 26 मर्यादां सथापयाम्य अद्य लॊके धर्मफलॊदयाम
     आचतुर्दशमाद वर्षान न भविष्यति पातकम
     परेण कुर्वताम एवं दॊष एव भविष्यति
 27 [व]
     एतेन तव अपराधेन शापात तस्य महात्मनः
     धर्मॊ विदुर रूपेण शूद्रयॊनाव अजायत
 28 धर्मे चार्थे च कुशलॊ लॊभक्रॊधविवर्जितः
     दीर्घदर्शी शम परः कुरूणां च हिते रतः
  1 [j]
      kiṃ kṛtaṃ karma dharmeṇa yene śāpam upeyivān
      kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata
  2 [v]
      babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ
      dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ
  3 sa āśramapadadvāri vṛkṣamūle mahātapāḥ
      ūrdhvabāhur mahāyogī tasthau mauna vratānvitaḥ
  4 tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ
      tam āśramapadaṃ prāptā dasyavo loptra hāriṇaḥ
      anusāryamāṇā bahubhī rakṣibhir bharatarṣabha
  5 te tasyāvasathe loptraṃ nidadhuḥ kurusattama
      nidhāya ca bhayāl līnās tatraivānvāgate bale
  6 teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam
      ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ
  7 tam apṛcchaṃs tato rājaṃs tathā vṛttaṃ tapodhanam
      katareṇa pathā yātā dasyavo dvijasattama
      tena gacchāmahe brahman pathā śīghrataraṃ vayam
  8 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ
      na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā
  9 tatas te rājapuruṣā vicinvānās tadāśramam
      dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca
  10 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati
     saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan
 11 taṃ rājā saha taiś corair anvaśād vadhyatām iti
     sa vadhya ghātair ajñātaḥ śūle proto mahātapāḥ
 12 tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā
     pratijagmur mahīpālaṃ dhanāny ādāya tāny atha
 13 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ
     nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat
     dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat
 14 śūlāgre tapyamānena tapas tena mahātmanā
     saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa
 15 te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ
     darśayanto yathāśakti tam apṛcchan dvijottamam
     śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi
 16 tataḥ sa muniśārdūlas tān uvāca tapodhanān
     doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati
 17 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ
     prasādayām āsa tadā śūlastham ṛṣisattamam
 18 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama
     prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi
 19 evam uktas tato rājñā prasādam akaron muniḥ
     kṛtaprasādo rājā taṃ tataḥ samavatārayat
 20 avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha
     aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide
 21 sa tathāntar gatenaiva śūlena vyacaran muniḥ
     sa tena tapasā lokān vijigye durlabhān paraiḥ
     aṇī māṇḍavya iti ca tato lokeṣu kathyate
 22 sa gatvā sadanaṃ vipro dharmasya paramārthavit
     āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ
 23 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā
     yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā
     śīghram ācakṣva me tattvaṃ paśya me tapaso balam
 24 [dharma]
     pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā
     karmaṇas tasya te prāptaṃ phalam etat tapodhana
 25 [āṇ]
     alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ
     śūdrayonāv ato dharmamānuṣaḥ saṃbhaviṣyasi
 26 maryādāṃ sthāpayāmy adya loke dharmaphalodayām
     ācaturdaśamād varṣān na bhaviṣyati pātakam
     pareṇa kurvatām evaṃ doṣa eva bhaviṣyati
 27 [v]
     etena tv aparādhena śāpāt tasya mahātmanaḥ
     dharmo vidura rūpeṇa śūdrayonāv ajāyata
 28 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ
     dīrghadarśī śama paraḥ kurūṇāṃ ca hite rataḥ


Next: Chapter 102