Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 93

  1 [षम्तनु]
      आपवॊ नाम कॊ नव एष वसूनां किं च दुष्कृतम
      यस्याभिशापात ते सर्वे मानुषीं तनुम आगताः
  2 अनेन च कुमारेण गङ्गा दत्तेन किं कृतम
      यस्य चैव कृतेनायं मानुषेषु निवत्स्यति
  3 ईशानाः सर्वलॊकस्य वसवस ते च वै कृतम
      मानुषेषूदपद्यन्त तन ममाचक्ष्व जाह्नवि
  4 [व]
      सैवम उक्ता ततॊ गङ्गा राजानम इदम अब्रवीत
      भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम
  5 यं लेभे वरुणः पुत्रं पुरा भरतसत्तम
      वसिष्ठॊ नाम स मुनिः खयात आपव इत्य उत
  6 तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम
      मेरॊः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम
  7 स वारुणिस तपस तेपे तस्मिन भरतसत्तम
      वने पुण्यकृतां शरेष्ठः सवादुमूलफलॊदके
  8 दक्षस्य दुहिता या तु सुरभीत्य अतिगर्विता
      गां परजाता तु सा देवी कश्यपाद भरतर्षभ
  9 अनुग्रहार्थं जगतः सर्वकामदुघां वराम
      तां लेभे गां तु धर्मात्मा हॊमधेनुं स वारुणिः
  10 सा तस्मिंस तापसारण्ये वसन्ती मुनिसेविते
     चचार रम्ये धर्म्ये च गौर अपेतभया तदा
 11 अथ तद वनम आजग्मुः कदा चिद भरतर्षभ
     पृथ्व आद्या वसवः सर्वे देवदेवर्षिसेवितम
 12 ते सदारा वनं तच च वयचरन्त समन्ततः
     रेमिरे रमणीयेषु पर्वतेषु वनेषु च
 13 तत्रैकस्य तु भार्या वै वसॊर वासव विक्रम
     सा चरन्ती वने तस्मिन गां ददर्श सुमध्यमा
     या सा वसिष्ठस्य मुनेः सर्वकामधुग उत्तमा
 14 सा विस्मयसमाविष्टा शीलद्रविण संपदा
     दिवे वै दर्शयाम आस तां गां गॊवृषभेक्षण
 15 सवापीनां च सुदॊग्ध्रीं च सुवालधि मुखां शुभाम
     उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च
 16 एवंगुणसमायुक्तां वसवे वसु नन्दिनी
     दर्शयाम आस राजेन्द्र पुरा पौरवनन्दन
 17 दयौस तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम
     उवाच राजंस तां देवीं तस्या रूपगुणान वदन
 18 एषा गौर उत्तमा देवि वारुणेर असितेक्षणे
     ऋषेस तस्य वरारॊहे यस्येदं वनम उत्तमम
 19 अस्याः कषीरं पिबेन मर्त्यः सवादु यॊ वै सुमध्यमे
     दशवर्षसहस्राणि स जीवेत सथिरयौवनः
 20 एतच छरुत्वा तु सा देवी नृपॊत्तम सुमध्यमा
     तम उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम
 21 अस्ति मे मानुषे लॊके नरदेवात्मजा सखी
     नाम्ना जिनवती नाम रूपयौवन शालिनी
 22 उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः
     दुहिता परथिता लॊके मानुषे रूपसंपदा
 23 तस्या हेतॊर महाभाग सवत्सां गां ममेप्सिताम
     आनयस्वामर शरेष्ठ तवरितं पुण्यवर्धन
 24 यावद अस्याः पयः पीत्वा सा सखी मम मानद
     मानुषेषु भवत्व एका जरा रॊगविवर्जिता
 25 एतन मम महाभाग कर्तुम अर्हस्य अनिन्दित
     परियं परियतरं हय अस्मान नासि मे ऽनयत कथं चन
 26 एतच छरुत्वा वचस तस्या देव्याः परियचिकीर्षया
     पृथ्व आद्यैर भरातृभिः सार्धं दयौस तदा तां जहार गाम
 27 तया कमलपत्राक्ष्या नियुक्तॊ दयौस तदा नृपः
     ऋषेस तस्य तपस तीव्रं न शशाक निरीक्षितुम
     हृता गौः सा तदा तेन परपातस तु न तर्कितः
 28 अथाश्रमपदं पराप्तः फलान्य आदाय वारुणिः
     न चापश्यत गां तत्र सवत्सां काननॊत्तमे
 29 ततः स मृगयाम आस वने तस्मिंस तपॊधनः
     नाध्यगच्छच च मृगयंस तां गां मुनिर उदारधीः
 30 जञात्वा तथापनीतां तां वसुभिर दिव्यदर्शनः
     ययौ करॊधवशं सद्यः शशाप च वसूंस तदा
 31 यस्मान मे वसवॊ जह्रुर गां वै दॊग्ध्रीं सुवालधिम
     तस्मात सर्वे जनिष्यन्ति मानुषेषु न संशयः
 32 एवं शशाप भगवान वसूंस तान मुनिसत्तमः
     वशं कॊपस्य संप्राप्त आपवॊ भरतर्षभ
 33 शप्त्वा च तान महाभागस तपस्य एव मनॊ दधे
     एवं स शप्तवान राजन वसून अष्टौ तपॊधनः
     महाप्रभावॊ बरह्मर्षिर देवान रॊषसमन्वितः
 34 अथाश्रमपदं पराप्य तं सम भूयॊ महात्मनः
     शप्ताः सम इति जानन्त ऋषिं तम उपचक्रमुः
 35 परसादयन्तस तम ऋषिं वसवः पार्थिवर्षभ
     न लेभिरे च तस्मात ते परसादम ऋषिसत्तमात
     आपवात पुरुषव्याघ्र सर्वधर्मविशारदात
 36 उवाच च स धर्मात्मा सप्त यूयं धरादयः
     अनुसंवत्सराच छापमॊक्षं वै समवाप्स्यथ
 37 अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति
     दयौस तदा मानुषे लॊके दीर्घकालं सवकर्मणा
 38 नानृतं तच चिकीर्षामि युष्मान करुद्धॊ यद अब्रुवम
     न परजास्यति चाप्य एष मानुषेषु महामनाः
 39 भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः
     पितुः परियहिते युक्तः सत्री भॊगान वर्जयिष्यति
     एवम उक्त्वा वसून सर्वाञ जगाम भगवान ऋषिः
 40 ततॊ माम उपजग्मुस ते समस्ता वसवस तदा
     अयाचन्त च मां राजन वरं स च मया कृतः
     जाताञ जातान परक्षिपास्मान सवयं गङ्गे तवम अम्भसि
 41 एवं तेषाम अहं सम्यक शप्तानां राजसत्तम
     मॊक्षार्थं मानुषाल लॊकाद यथावत कृतवत्य अहम
 42 अयं शापाद ऋषेस तस्य एक एव नृपॊत्तम
     दयौ राजन मानुषे लॊके चिरं वत्स्यति भारत
 43 एतद आख्याय सा देवी तत्रैवान्तरधीयत
     आदाय च कुमारं तं जगामाथ यथेप्सितम
 44 स तु देवव्रतॊ नाम गाङ्गेय इति चाभवत
     दविनामा शंतनॊः पुत्रः शंतनॊर अधिकॊ गुणैः
 45 शंतनुश चापि शॊकार्तॊ जगाम सवपुरं ततः
     तस्याहं कीर्तयिष्यामि शंतनॊर अमितान गुणान
 46 महाभाग्यं च नृपतेर भारतस्य यशस्विनः
     यथेतिहासॊ दयुतिमान महाभारतम उच्यते
  1 [ṣamtanu]
      āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam
      yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ
  2 anena ca kumāreṇa gaṅgā dattena kiṃ kṛtam
      yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati
  3 īśānāḥ sarvalokasya vasavas te ca vai kṛtam
      mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi
  4 [v]
      saivam uktā tato gaṅgā rājānam idam abravīt
      bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham
  5 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama
      vasiṣṭho nāma sa muniḥ khyāta āpava ity uta
  6 tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam
      meroḥ pārśve nagendrasya sarvartukusumāvṛtam
  7 sa vāruṇis tapas tepe tasmin bharatasattama
      vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake
  8 dakṣasya duhitā yā tu surabhīty atigarvitā
      gāṃ prajātā tu sā devī kaśyapād bharatarṣabha
  9 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām
      tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ
  10 sā tasmiṃs tāpasāraṇye vasantī munisevite
     cacāra ramye dharmye ca gaur apetabhayā tadā
 11 atha tad vanam ājagmuḥ kadā cid bharatarṣabha
     pṛthv ādyā vasavaḥ sarve devadevarṣisevitam
 12 te sadārā vanaṃ tac ca vyacaranta samantataḥ
     remire ramaṇīyeṣu parvateṣu vaneṣu ca
 13 tatraikasya tu bhāryā vai vasor vāsava vikrama
     sā carantī vane tasmin gāṃ dadarśa sumadhyamā
     yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā
 14 sā vismayasamāviṣṭā śīladraviṇa saṃpadā
     dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa
 15 svāpīnāṃ ca sudogdhrīṃ ca suvāladhi mukhāṃ śubhām
     upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca
 16 evaṃguṇasamāyuktāṃ vasave vasu nandinī
     darśayām āsa rājendra purā pauravanandana
 17 dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendra vikrama
     uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan
 18 eṣā gaur uttamā devi vāruṇer asitekṣaṇe
     ṛṣes tasya varārohe yasyedaṃ vanam uttamam
 19 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame
     daśavarṣasahasrāṇi sa jīvet sthirayauvanaḥ
 20 etac chrutvā tu sā devī nṛpottama sumadhyamā
     tam uvācānavadyāṅgī bhartāraṃ dīptatejasam
 21 asti me mānuṣe loke naradevātmajā sakhī
     nāmnā jinavatī nāma rūpayauvana śālinī
 22 uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
     duhitā prathitā loke mānuṣe rūpasaṃpadā
 23 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām
     ānayasvāmara śreṣṭha tvaritaṃ puṇyavardhana
 24 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada
     mānuṣeṣu bhavatv ekā jarā rogavivarjitā
 25 etan mama mahābhāga kartum arhasy anindita
     priyaṃ priyataraṃ hy asmān nāsi me 'nyat kathaṃ cana
 26 etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā
     pṛthv ādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām
 27 tayā kamalapatrākṣyā niyukto dyaus tadā nṛpaḥ
     ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum
     hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ
 28 athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ
     na cāpaśyata gāṃ tatra savatsāṃ kānanottame
 29 tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ
     nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ
 30 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ
     yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā
 31 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim
     tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
 32 evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ
     vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha
 33 śaptvā ca tān mahābhāgas tapasy eva mano dadhe
     evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ
     mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ
 34 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ
     śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ
 35 prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha
     na lebhire ca tasmāt te prasādam ṛṣisattamāt
     āpavāt puruṣavyāghra sarvadharmaviśāradāt
 36 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ
     anusaṃvatsarāc chāpamokṣaṃ vai samavāpsyatha
 37 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati
     dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā
 38 nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam
     na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ
 39 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ
     pituḥ priyahite yuktaḥ strī bhogān varjayiṣyati
     evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ
 40 tato mām upajagmus te samastā vasavas tadā
     ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ
     jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi
 41 evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama
     mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham
 42 ayaṃ śāpād ṛṣes tasya eka eva nṛpottama
     dyau rājan mānuṣe loke ciraṃ vatsyati bhārata
 43 etad ākhyāya sā devī tatraivāntaradhīyata
     ādāya ca kumāraṃ taṃ jagāmātha yathepsitam
 44 sa tu devavrato nāma gāṅgeya iti cābhavat
     dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
 45 śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ
     tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān
 46 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ
     yathetihāso dyutimān mahābhāratam ucyate


Next: Chapter 94