Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 91

  1 [व]
      इक्ष्वाकुवंशप्रभवॊ राजासीत पृथिवीपतिः
      महाभिष इति खयातः सत्यवाक सत्यविक्रमः
  2 सॊ ऽशवमेध सहस्रेण वाजपेयशतेन च
      तॊषयाम आस देवेन्द्रं सवर्गं लेभे ततः परभुः
  3 ततः कदा चिद बरह्माणम उपासां चक्रिरे सुराः
      तत्र राजर्षयॊ आसन स च राजा महाभिषः
  4 अथ गङ्गा सरिच्छ्रेष्ठा समुपायात पितामहम
      तस्या वासः समुद्भूतं मारुतेन शशिप्रभम
  5 ततॊ ऽभवन सुरगणाः सहसावाङ्मुखास तदा
      महाभिषस तु राजर्षिर अशङ्कॊ दृष्टवान नदीम
  6 अपध्यातॊ भगवता बरह्मणा स महाभिषः
      उक्तश च जातॊ मर्त्येषु पुनर लॊकान अवाप्स्यसि
  7 स चिन्तयित्वा नृपतिर नृपान सर्वांस तपॊधनान
      परतीपं रॊचयाम आस पितरं भूरि वर्चसम
  8 महाभिषं तु तं दृष्ट्वा नदी धैर्याच चयुतं नृपम
      तम एव मनसाध्यायम उपावर्तत सरिद वरा
  9 सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः
      ददर्श पथि गच्छन्ती वसून देवान दिवौकसः
  10 तथारूपांश च तान दृष्ट्वा पप्रच्छ सरितां वरा
     किम इदं नष्टरूपाः सथ कच चित कषेमं दिवौकसाम
 11 ताम ऊचुर वसवॊ देवाः शप्ताः समॊ वै महानदि
     अल्पे ऽपराधे संरम्भाद वसिष्ठेन महात्मना
 12 विमूढा हि वयं सर्वे परच्छन्नम ऋषिसत्तमम
     संध्यां वसिष्ठम आसीनं तम अत्यभिसृताः पुरा
 13 तेन कॊपाद वयं शप्ता यॊनौ संभवतेति ह
     न शक्यम अन्यथा कर्तुं यद उक्तं बरह्मवादिना
 14 तवं तस्मान मानुषी भूत्वा सूष्व पुत्रान वसून भुवि
     न मानुषीणां जठरं परविशेमाशुभं वयम
 15 इत्य उक्ता तान वसून गङ्गा तथेत्य उक्त्वाब्रवीद इदम
     मर्त्येषु पुरुषश्रेष्ठः कॊ वः कर्ता भविष्यति
 16 [वसवह]
     परतीपस्य सुतॊ राजा शंतनुर नाम धार्मिकः
     भविता मानुषे लॊके स नः कर्ता भविष्यति
 17 [गन्गा]
     ममाप्य एवं मतं देवा यथावद अत मानघाः
     परियं तस्य करिष्यामि युष्माकं चैतद ईप्शितम
 18 [वसवह]
     जातान कुमारान सवान अप्सु परक्षेप्तुं वै तवम अर्हसि
     यथा नचिर कालं नॊ निष्कृतिः सयात तरिलॊकगे
 19 [ग]
     एवम एतत करिष्यामि पुत्रस तस्य विधीयताम
     नास्य मॊघः संगमः सयात पुत्र हेतॊर मया सह
 20 [वसवह]
     तुरीयार्धं परदास्यामॊ वीर्यस्यैकैकशॊ वयम
     तेन वीर्येण पुत्रस ते भविता तस्य चेप्सितः
 21 न संपत्स्यति मर्त्येषु पुनस तस्य तु संततिः
     तस्माद अपुत्रः पुत्रस ते भविष्यति स वीर्यवान
 22 [व]
     एवं ते समयं कृत्वा गङ्गया वसवः सह
     जग्मुः परहृष्टमनसॊ यथा संकल्पम अञ्जसा
  1 [v]
      ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ
      mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ
  2 so 'śvamedha sahasreṇa vājapeyaśatena ca
      toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ
  3 tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ
      tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ
  4 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham
      tasyā vāsaḥ samudbhūtaṃ mārutena śaśiprabham
  5 tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā
      mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm
  6 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ
      uktaś ca jāto martyeṣu punar lokān avāpsyasi
  7 sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān
      pratīpaṃ rocayām āsa pitaraṃ bhūri varcasam
  8 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam
      tam eva manasādhyāyam upāvartat sarid varā
  9 sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ
      dadarśa pathi gacchantī vasūn devān divaukasaḥ
  10 tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā
     kim idaṃ naṣṭarūpāḥ stha kac cit kṣemaṃ divaukasām
 11 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi
     alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā
 12 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam
     saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā
 13 tena kopād vayaṃ śaptā yonau saṃbhavateti ha
     na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā
 14 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi
     na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam
 15 ity uktā tān vasūn gaṅgā tathety uktvābravīd idam
     martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati
 16 [vasavah]
     pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ
     bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati
 17 [gangā]
     mamāpy evaṃ mataṃ devā yathāvad ata mānaghāḥ
     priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam
 18 [vasavah]
     jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi
     yathā nacira kālaṃ no niṣkṛtiḥ syāt trilokage
 19 [g]
     evam etat kariṣyāmi putras tasya vidhīyatām
     nāsya moghaḥ saṃgamaḥ syāt putra hetor mayā saha
 20 [vasavah]
     turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam
     tena vīryeṇa putras te bhavitā tasya cepsitaḥ
 21 na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ
     tasmād aputraḥ putras te bhaviṣyati sa vīryavān
 22 [v]
     evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha
     jagmuḥ prahṛṣṭamanaso yathā saṃkalpam añjasā


Next: Chapter 92