Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 81

  1 [व]
      एवं स नाहुषॊ राजा ययातिः पुत्रम ईप्सितम
      राज्ये ऽभिषिच्य मुदितॊ वानप्रस्थॊ ऽभवन मुनिः
  2 उषित्वा च वनेवासं बराह्मणैः सह संश्रितः
      फलमूलाशनॊ दान्तॊ यथा सवर्गम इतॊ गतः
  3 स गतः सुरवासं तं निवसन मुदितः सुखम
      कालस्य नातिमहतः पुनः शक्रेण पातितः
  4 निपतन परच्युतः सवर्गाद अप्राप्तॊ मेदिनी तलम
      सथित आसीद अन्तरिक्षे स तदेति शरुतं मया
  5 तत एव पुनश चापि गतः सवर्गम इति शरुतिः
      राज्ञा वसुमता सार्धम अष्टकेन च वीर्यवान
      परतर्दनेन शिबिना समेत्य किल संसदि
  6 [ज]
      कर्मणा केन स दिवं पुनः पराप्तॊ महीपतिः
      सर्वम एतद अशेषेण शरॊतुम इच्छामि तत्त्वतः
      कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ
  7 देवराजसमॊ हय आसीद ययातिः पृथिवीपतिः
      वर्धनः कुरुवंशस्य विभावसु समद्युतिः
  8 तस्य विस्तीर्णयशसः सत्यकीर्तेर महात्मनः
      चरितं शरॊतुम इच्छामि दिवि चेह च सर्वशः
  9 [व]
      हन्त ते कथयिष्यामि ययातेर उत्तरां कथाम
      दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम
  10 ययातिर नाहुषॊ राजा पूरुं पुत्रं कनीयसम
     राज्ये ऽभिषिच्य मुदितः परवव्राज वनं तदा
 11 अन्तेषु स विनिक्षिप्य पुत्रान यदुपुरॊगमान
     फलमूलाशनॊ राजा वने संन्यवसच चिरम
 12 संशितात्मा जितक्रॊधस तर्पयन पितृदेवताः
     अग्नींश च विधिवज जुह्वन वानप्रस्थविधानतः
 13 अतिथीन पूजयाम आस वन्येन हविषा विभुः
     शिलॊञ्छ वृत्तिम आस्थाय शेषान्न कृतभॊजनः
 14 पूर्णं वर्षसहस्रं स एवंवृत्तिर अभून नृपः
     अब्भक्षः शरदस तरिंशद आसीन नियतवान मनाः
 15 ततश च वायुभक्षॊ ऽभूत संवत्सरम अतन्द्रितः
     पञ्चाग्निमध्ये च तपस तेपे संवत्सरं नृपः
 16 एकपादस्थितश चासीत षण मासान अनिलाशनः
     पुण्यकीर्तिस ततः सवर्गं जगामावृत्य रॊदसी
  1 [v]
      evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam
      rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ
  2 uṣitvā ca vanevāsaṃ brāhmaṇaiḥ saha saṃśritaḥ
      phalamūlāśano dānto yathā svargam ito gataḥ
  3 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham
      kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ
  4 nipatan pracyutaḥ svargād aprāpto medinī talam
      sthita āsīd antarikṣe sa tadeti śrutaṃ mayā
  5 tata eva punaś cāpi gataḥ svargam iti śrutiḥ
      rājñā vasumatā sārdham aṣṭakena ca vīryavān
      pratardanena śibinā sametya kila saṃsadi
  6 [j]
      karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
      sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ
      kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
  7 devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
      vardhanaḥ kuruvaṃśasya vibhāvasu samadyutiḥ
  8 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ
      caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ
  9 [v]
      hanta te kathayiṣyāmi yayāter uttarāṃ kathām
      divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm
  10 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam
     rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā
 11 anteṣu sa vinikṣipya putrān yadupurogamān
     phalamūlāśano rājā vane saṃnyavasac ciram
 12 saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ
     agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ
 13 atithīn pūjayām āsa vanyena haviṣā vibhuḥ
     śiloñcha vṛttim āsthāya śeṣānna kṛtabhojanaḥ
 14 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ
     abbhakṣaḥ śaradas triṃśad āsīn niyatavān manāḥ
 15 tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ
     pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ
 16 ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ
     puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī


Next: Chapter 82