Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 78

  1 [व]
      शरुत्वा कुमारं जातं तु देव यानी शुचिस्मिता
      चिन्तयाम आस दुःखार्ता शर्मिष्ठां परति भारत
  2 अभिगम्य च शर्मिष्ठां देव यान्य अब्रवीद इदम
      किम इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया
  3 [षर]
      ऋषिर अभ्यागतः कश चिद धर्मात्मा वेदपारगः
      स मया वरदः कामं याचितॊ धर्मसंहितम
  4 नाहम अन्यायतः कामम आचरामि शुचिस्मिते
      तस्माद ऋषेर ममापत्यम इति सत्यं बरवीमि ते
  5 [देव]
      शॊभनं भीरु सत्यं चेद अथ स जञायते दविजः
      गॊत्र नामाभिजनतॊ वेत्तुम इच्छामि ते दविजम
  6 [षर]
      ओजसा तेजसा चैव दीप्यमानं रविं यथा
      तं दृष्ट्वा मम संप्रष्टुं शक्तिर नासीच छुचि समिते
  7 [देव]
      यद्य एतद एवं शर्मिष्ठे न मनुर विद्यते मम
      अपत्यं यदि ते लब्धं जयेष्ठाच छरेष्ठाच च वै दविजात
  8 [व]
      अन्यॊन्यम एवम उक्त्वा च संप्रहस्य च ते मिथः
      जगाम भार्गवी वेश्म तथ्यम इत्य एव जज्ञुषी
  9 ययातिर देव यान्यां तु पुत्राव अजनयन नृपः
      यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ
  10 तस्माद एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
     दरुह्युं चानुं च पूरुं च तरीन कुमारान अजीजनत
 11 ततः काले तु कस्मिंश चिद देव यानी शुचिस्मिता
     ययाति सहिता राजन निर्जगाम महावनम
 12 ददर्श च तदा तत्र कुमारान देवरूपिणः
     करीडमानान सुविश्रब्धान विस्मिता चेदम अब्रवीत
 13 कस्यैते दारका राजन देवपुत्रॊपमाः शुभाः
     वर्चसा रूपतश चैव सदृशा मे मतास तव
 14 एवं पृष्ट्वा तु राजानं कुमारान पर्यपृच्छत
     किंनामधेय गॊत्रॊ वः पुत्रका बराह्मणः पिता
     विब्रूत मे यथातथ्यं शरॊतुम इच्छामि तं हय अहम
 15 ते ऽदर्शयन परदेशिन्या तम एव नृपसत्तमम
     शर्मिष्ठां मातरं चैव तस्याचख्युश च दारकाः
 16 इत्य उक्त्वा सहितास ते तु राजानम उपचक्रमुः
     नाभ्यनन्दत तान राजा देव यान्यास तदान्तिके
     रुदन्तस ते ऽथ शर्मिष्ठाम अभ्ययुर बालकास ततः
 17 दृष्ट्वा तु तेषां बालानां परणयं पार्थिवं परति
     बुद्ध्वा च तत्त्वतॊ देवी शर्मिष्ठाम इदम अब्रवीत
 18 मदधीना सती कस्माद अकार्षीर विप्रियं मम
     तम एवासुरधर्मं तवम आस्थिता न बिभेषि किम
 19 [ष]
     यद उक्तम ऋषिर इत्य एव तत सत्यं चारुहासिनि
     नयायतॊ धर्मतश चैव चरन्ती न बिभेमि ते
 20 यदा तवया वृतॊ राजा वृत एव तदा मया
     सखी भर्ता हि धर्मेण भर्ता भवति शॊभने
 21 पूज्यासि मम मान्या च जयेष्ठा शरेष्ठा च बराह्मणी
     तवत्तॊ ऽपि मे पूज्यतमॊ राजर्षिः किं न वेत्थ तत
 22 [व]
     शरुत्वा तस्यास ततॊ वाक्यं देव यान्य अब्रवीद इदम
     राजन नाद्येह वत्स्यामि विप्रियं मे कृतं तवया
 23 सहसॊत्पतितां शयामां दृष्ट्वा तां साश्रुलॊचनाम
     तवरितं सकाशं काव्यस्य परस्थितां वयथितस तदा
 24 अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन नृपः
     नयवर्तत न चैव सम करॊधसंरक्तलॊचना
 25 अविब्रुवन्ती किं चित तु राजानं चारुलॊचना
     अचिराद इव संप्राप्ता काव्यस्यॊशनसॊ ऽनतिकम
 26 सा तु दृष्ट्वैव पितरम अभिवाद्याग्रतः सथिता
     अनन्तरं ययातिस तु पूजयाम आस भार्गवम
 27 [देव]
     अधर्मेण जितॊ धर्मः परवृत्तम अधरॊत्तरम
     शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः
 28 तरयॊ ऽसयां जनिताः पुत्रा राज्ञानेन ययातिना
     दुर्भगाया मम दवौ तु पुत्रौ तात बरवीमि ते
 29 धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
     अतिक्रान्तश च मर्यादां काव्यैतत कथयामि ते
 30 [षु]
     धर्मज्ञः सन महाराज यॊ ऽधर्मम अकृथाः परियम
     तस्माज जरा तवाम अचिराद धर्षयिष्यति दुर्जया
 31 [य]
     ऋतुं वै याचमानाया भगवन नान्यचेतसा
     दुहितुर दानवेन्द्रस्य धर्म्यम एतत कृतं मया
 32 ऋतुं वै याचमानाया न ददाति पुमान वृतः
     भरूणहेत्य उच्यते बरह्मन स इह बरह्मवादिभिः
 33 अभिकामां सत्रियं यस तु गम्यां रहसि याचितः
     नॊपैति स च धर्मेषु भरूणहेत्य उच्यते बुधैः
 34 इत्य एतानि समीक्ष्याहं कारणानि भृगूद्वह
     अधर्मभयसंविग्नः शर्मिष्ठाम उपजग्मिवान
 35 [षु]
     नन्व अहं परत्यवेष्क्यस ते मदधीनॊ ऽसि पार्थिव
     मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष
 36 [व]
     करुद्धेनॊशनसा शप्तॊ ययातिर नाहुषस तदा
     पूर्वं वयः परित्यज्य जरां सद्यॊ ऽनवपद्यत
 37 [य]
     अतृप्तॊ यौवनस्याहं देव यान्यां भृगूद्वह
     परसादं कुरु मे बरह्मञ जरेयं मा विशेत माम
 38 [षु]
     नाहं मृषा बरवीम्य एतज जरां पराप्तॊ ऽसि भूमिप
     जरां तव एतां तवम अन्यस्मै संक्रामय यदीच्छसि
 39 [य]
     राज्यभाक स भवेद बरह्मन पुण्यभाक कीर्तिभाक तथा
     यॊ मे दद्याद वयः पुत्रस तद भवान अनुमन्यताम
 40 [षु]
     संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज
     माम अनुध्याय भावेन न च पापम अवाप्स्यसि
 41 वयॊ दास्यति ते पुत्रॊ यः स राजा भविष्यति
     आयुष्मान कीर्तिमांश चैव बह्व अपत्यस तथैव च
  1 [v]
      śrutvā kumāraṃ jātaṃ tu deva yānī śucismitā
      cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata
  2 abhigamya ca śarmiṣṭhāṃ deva yāny abravīd idam
      kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā
  3 [ṣar]
      ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ
      sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam
  4 nāham anyāyataḥ kāmam ācarāmi śucismite
      tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te
  5 [dev]
      śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ
      gotra nāmābhijanato vettum icchāmi te dvijam
  6 [ṣar]
      ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
      taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chuci smite
  7 [dev]
      yady etad evaṃ śarmiṣṭhe na manur vidyate mama
      apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt
  8 [v]
      anyonyam evam uktvā ca saṃprahasya ca te mithaḥ
      jagāma bhārgavī veśma tathyam ity eva jajñuṣī
  9 yayātir deva yānyāṃ tu putrāv ajanayan nṛpaḥ
      yaduṃ ca turvasuṃ caiva śakra viṣṇū ivāparau
  10 tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī
     druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat
 11 tataḥ kāle tu kasmiṃś cid deva yānī śucismitā
     yayāti sahitā rājan nirjagāma mahāvanam
 12 dadarśa ca tadā tatra kumārān devarūpiṇaḥ
     krīḍamānān suviśrabdhān vismitā cedam abravīt
 13 kasyaite dārakā rājan devaputropamāḥ śubhāḥ
     varcasā rūpataś caiva sadṛśā me matās tava
 14 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata
     kiṃnāmadheya gotro vaḥ putrakā brāhmaṇaḥ pitā
     vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham
 15 te 'darśayan pradeśinyā tam eva nṛpasattamam
     śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ
 16 ity uktvā sahitās te tu rājānam upacakramuḥ
     nābhyanandata tān rājā deva yānyās tadāntike
     rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ
 17 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati
     buddhvā ca tattvato devī śarmiṣṭhām idam abravīt
 18 madadhīnā satī kasmād akārṣīr vipriyaṃ mama
     tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim
 19 [ṣa]
     yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini
     nyāyato dharmataś caiva carantī na bibhemi te
 20 yadā tvayā vṛto rājā vṛta eva tadā mayā
     sakhī bhartā hi dharmeṇa bhartā bhavati śobhane
 21 pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī
     tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat
 22 [v]
     śrutvā tasyās tato vākyaṃ deva yāny abravīd idam
     rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā
 23 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām
     tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā
 24 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ
     nyavartata na caiva sma krodhasaṃraktalocanā
 25 avibruvantī kiṃ cit tu rājānaṃ cārulocanā
     acirād iva saṃprāptā kāvyasyośanaso 'ntikam
 26 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
     anantaraṃ yayātis tu pūjayām āsa bhārgavam
 27 [dev]
     adharmeṇa jito dharmaḥ pravṛttam adharottaram
     śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ
 28 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
     durbhagāyā mama dvau tu putrau tāta bravīmi te
 29 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
     atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te
 30 [ṣu]
     dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam
     tasmāj jarā tvām acirād dharṣayiṣyati durjayā
 31 [y]
     ṛtuṃ vai yācamānāyā bhagavan nānyacetasā
     duhitur dānavendrasya dharmyam etat kṛtaṃ mayā
 32 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ
     bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ
 33 abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ
     nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ
 34 ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
     adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān
 35 [ṣu]
     nanv ahaṃ pratyaveṣkyas te madadhīno 'si pārthiva
     mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa
 36 [v]
     kruddhenośanasā śapto yayātir nāhuṣas tadā
     pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata
 37 [y]
     atṛpto yauvanasyāhaṃ deva yānyāṃ bhṛgūdvaha
     prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām
 38 [ṣu]
     nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa
     jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi
 39 [y]
     rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā
     yo me dadyād vayaḥ putras tad bhavān anumanyatām
 40 [ṣu]
     saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
     mām anudhyāya bhāvena na ca pāpam avāpsyasi
 41 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati
     āyuṣmān kīrtimāṃś caiva bahv apatyas tathaiva ca


Next: Chapter 79