Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 75

  1 [व]
      ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह
      वृषपर्वाणम आसीनम इत्य उवाचाविचारयन
  2 नाधर्मश चरितॊ राजन सद्यः फलति गौर इव
      पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति
      फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे
  3 यद अघातयथा विप्रं कचम आङ्गिरसं तदा
      अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम
  4 वधाद अनर्हतस तस्य वधाच च दुहितुर मम
      वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम
      सथातुं तवद विषये राजन न शक्ष्यामि तवया सह
  5 अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम
      यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे
  6 [वृ]
      नाधर्मं न मृषावादं तवयि जानामि भार्गव
      तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान
  7 यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव
      समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम
  8 [षु]
      समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः
      दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे
  9 परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम
      यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः
  10 [वृ]
     यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव
     भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः
 11 [षु]
     यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर
     तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम
 12 [देव]
     यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव
     नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम
 13 [वृ]
     यं कामम अभिकामासि देव यानि शुचिस्मिते
     तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम
 14 [देव]
     दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये
     अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता
 15 [वृ]
     उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय
     यं च कामयते कामं देव यानी करॊतु तम
 16 [व]
     ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत
     उत्तिष्ठ भद्रे शर्मिष्ठे जञातीनां सुखम आवह
 17 तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः
     सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे
 18 [षर]
     सा यं कामयते कामं करवाण्य अहम अद्य तम
     मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते
 19 [व]
     ततः कन्या सहस्रेण वृता शिबिकया तदा
     पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात
 20 [षर]
     अहं कन्या सहस्रेण दासी ते परिचारिका
     अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता
 21 [देव]
     सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः
     सतूयमानस्य दुहिता कथं दासी भविष्यसि
 22 [षर]
     येन केन चिद आर्तानां जञातीनां सुखम आवहेत
     अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता
 23 [व]
     परतिश्रुते दासभावे दुहित्रा वृषपर्वणः
     देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत
 24 परविशामि पुरं तात तुष्टास्मि दविजसत्तम
     अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते
 25 एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः
     परविवेश पुरं हृष्टः पूजितः सर्वदानवैः
  1 [v]
      tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha
      vṛṣaparvāṇam āsīnam ity uvācāvicārayan
  2 nādharmaś carito rājan sadyaḥ phalati gaur iva
      putreṣu vā naptṛṣu vā na ced ātmani paśyati
      phalaty eva dhruvaṃ pāpaṃ guru bhuktam ivodare
  3 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā
      apāpaśīlaṃ dharmajñaṃ śuśrūṣaṃ madgṛhe ratam
  4 vadhād anarhatas tasya vadhāc ca duhitur mama
      vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam
      sthātuṃ tvad viṣaye rājan na śakṣyāmi tvayā saha
  5 aho mām abhijānāsi daitya mithyā pralāpinam
      yathemam ātmano doṣaṃ na niyacchasy upekṣase
  6 [vṛ]
      nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
      tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān
  7 yady asmān apahāya tvam ito gacchasi bhārgava
      samudraṃ saṃpraveṣkyāmo nānyad asti parāyaṇam
  8 [ṣu]
      samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ
      duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me
  9 prasādyatāṃ deva yānī jīvitaṃ hy atra me sthitam
      yogakṣema karas te 'ham indrasyeva bṛhaspatiḥ
  10 [vṛ]
     yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava
     bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ
 11 [ṣu]
     yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura
     tasyeśvaro 'smi yadi te deva yānī prasādyatām
 12 [dev]
     yadi tvam īśvaras tāta rājño vittasya bhārgava
     nābhijānāmi tat te 'haṃ rājā tu vadatu svayam
 13 [vṛ]
     yaṃ kāmam abhikāmāsi deva yāni śucismite
     tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham
 14 [dev]
     dāsīṃ kanyā sahasreṇa śarmiṣṭhām abhikāmaye
     anu māṃ tatra gacchet sā yatra dāsyati me pitā
 15 [vṛ]
     uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya
     yaṃ ca kāmayate kāmaṃ deva yānī karotu tam
 16 [v]
     tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt
     uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha
 17 tyajati brāhmaṇaḥ śiṣyān deva yānyā pracoditaḥ
     sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe
 18 [ṣar]
     sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam
     mā tv evāpagamac chukro deva yānī ca matkṛte
 19 [v]
     tataḥ kanyā sahasreṇa vṛtā śibikayā tadā
     pitur niyogāt tvaritā niścakrāma purottamāt
 20 [ṣar]
     ahaṃ kanyā sahasreṇa dāsī te paricārikā
     anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā
 21 [dev]
     stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ
     stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi
 22 [ṣar]
     yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet
     atas tvām anuyāsyāmi yatra dāsyati te pitā
 23 [v]
     pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
     deva yānī nṛpaśreṣṭha pitaraṃ vākyam abravīt
 24 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama
     amoghaṃ tava vijñānam asti vidyā balaṃ ca te
 25 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ
     praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ


Next: Chapter 76