Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 73

  1 [व]
      कृतविद्ये कचे पराप्ते हृष्टरूपा दिवौकसः
      कचाद अधीत्य तां विद्यां कृतार्था भरतर्षभ
  2 सर्व एव समागम्य शतक्रतुम अथाब्रुवन
      कालस ते विक्रमस्याद्य जहि शत्रून पुरंदर
  3 एवम उक्तस तु सहितैस तरिदशैर मघवांस तदा
      तथेत्य उक्त्वॊपचक्राम सॊ ऽपश्यत वने सत्रियः
  4 करीडन्तीनां तु कन्यानां वने चैत्ररथॊपमे
      वायुभूतः स वस्त्राणि सर्वाण्य एव वयमिश्रयत
  5 ततॊ जलात समुत्तीर्य कन्यास ताः सहितास तदा
      वस्त्राणि जगृहुस तानि यथासन्नान्य अनेकशः
  6 तत्र वासॊ देव यान्याः शर्मिष्ठा जगृहे तदा
      वयतिमिश्रम अजानन्ती दुहिता वृषपर्वणः
  7 ततस तयॊर मिथस तत्र विरॊधः समजायत
      देव यान्याश च राजेन्द्र शर्मिष्ठायाश च तत कृते
  8 [देव]
      कस्माद गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
      समुदाचार हीनाया न ते शरेयॊ भविष्यति
  9 [षर]
      आसीनं च शयानं च पिता ते पितरं मम
      सतौति वन्दति चाभीक्ष्णं नीचैः सथित्वा विनीतवत
  10 याचतस तवं हि दुहिता सतुवतः परतिगृह्णतः
     सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः
 11 अनायुधा सायुधाया रिक्ता कषुभ्यसि भिक्षुकि
     लप्स्यसे परतियॊद्धारं न हि तवां गणयाम्य अहम
 12 [व]
     समुच्छ्रयं देव यानीं गतां सक्तां च वाससि
     शर्मिष्ठा पराक्षिपत कूपे ततः सवपुरम आव्रजत
 13 हतेयम इति विज्ञाय शर्मिष्ठा पापनिश्चया
     अनवेक्ष्य ययौ वेश्म करॊधवेगपरायणाः
 14 अथ तं देशम अभ्यागाद ययातिर नहुषात्मजः
     शरान्तयुग्यः शरान्तहयॊ मृगलिप्सुः पिपासितः
 15 स नाहुषः परेक्षमाण उदपानं गतॊदकम
     ददर्श कन्यां तां तत्र दीप्ताम अग्निशिखाम इव
 16 ताम अपृच्छत स दृष्ट्वैव कन्याम अमर वर्णिनीम
     सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना
 17 का तवं ताम्रनखी शयामा सुमृष्टमणिकुण्डला
     दीर्घं धयायसि चात्यर्थं कस्माच छवसिषि चातुरा
 18 कथं च पतितास्य अस्मिन कूपे वीरुत तृणावृते
     दुहिता चैव कस्य तवं वद सर्वं सुमध्यमे
 19 [देव]
     यॊ ऽसौ देवैर हतान दैत्यान उत्थापयति विद्यया
     तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते
 20 एष मे दक्षिणॊ राजन पाणिस ताम्रनखाङ्गुलिः
     समुद्धर गृहीत्वा मां कुलीनस तवं हि मे मतः
 21 जानामि हि तवां संशान्तं वीर्यवन्तं यशस्विनम
     तस्मान मां पतिताम अस्मात कूपाद उद्धर्तुम अर्हसि
 22 [व]
     ताम अथ बराह्मणीं सत्रीं च विज्ञाय नहुषात्मजः
     गृहीत्वा दक्षिणे पाणाव उज्जहार ततॊ ऽवटात
 23 उद्धृत्य चैनां तरसा तस्मात कूपान नराधिपः
     आमन्त्रयित्वा सुश्रॊणीं ययातिः सवपुरं ययौ
 24 [देव]
     तवरितं घूर्णिके गच्छ सर्वम आचक्ष्व मे पितुः
     नेदानीं हि परवेक्यामि नगरं वृषपर्वणः
 25 [व]
     सा तु वै तवरितं गत्वा घूर्णिकासुरमन्दिरम
     दृष्ट्वा काव्यम उवाचेदं संभ्रमाविष्टचेतना
 26 आचक्षे ते महाप्राज्ञ देव यानी वने हता
     शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः
 27 शरुत्वा दुहितरं काव्यस तत्र शर्मिष्ठया हताम
     तवरया निर्ययौ दुःखान मार्गमाणः सुतां वने
 28 दृष्ट्वा दुहितरं काव्यॊ देव यानीं ततॊ वने
     बाहुभ्यां संपरिष्वज्य दुःखितॊ वाक्यम अब्रवीत
 29 आत्मदॊषैर नियच्छन्ति सर्वे दुःखसुखे जनाः
     मन्ये दुश्चरितं ते ऽसति यस्येयं निष्कृतिः कृता
 30 [देव]
     निष्कृतिर मे ऽसतु वा मास्तु शृणुष्वावहितॊ मम
     शर्मिष्ठया यद उक्तास्मि दुहित्रा वृषपर्वणः
     सत्यं किलैतत सा पराह दैत्यानाम असि गायनः
 31 एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
     वचनं तीक्ष्णपरुषं करॊधरक्तेक्षणा भृशम
 32 सतुवतॊ दुहिता हि तवं याचतः परतिगृह्णतः
     सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः
 33 इति माम आह शर्मिष्ठा दुहिता वृषपर्वणः
     करॊधसंरक्तनयना दर्पपूर्णा पुनः पुनः
 34 यद्य अहं सतुवतस तात दुहिता परतिगृह्णतः
     परसादयिष्ये शर्मिष्ठाम इत्य उक्ता हि सखी मया
 35 [षुक्र]
     सतुवतॊ दुहिता न तवं भद्रे न परतिगृह्णतः
     अस्तॊतुः सतुयमानस्य दुहिता देव यान्य असि
 36 वृषपर्वैव तद वेद शक्रॊ राजा च नाहुषः
     अचिन्त्यं बरह्म निर्द्वन्द्वम ऐश्वरं हि बलं मम
  1 [v]
      kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
      kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha
  2 sarva eva samāgamya śatakratum athābruvan
      kālas te vikramasyādya jahi śatrūn puraṃdara
  3 evam uktas tu sahitais tridaśair maghavāṃs tadā
      tathety uktvopacakrāma so 'paśyata vane striyaḥ
  4 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
      vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat
  5 tato jalāt samuttīrya kanyās tāḥ sahitās tadā
      vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ
  6 tatra vāso deva yānyāḥ śarmiṣṭhā jagṛhe tadā
      vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ
  7 tatas tayor mithas tatra virodhaḥ samajāyata
      deva yānyāś ca rājendra śarmiṣṭhāyāś ca tat kṛte
  8 [dev]
      kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri
      samudācāra hīnāyā na te śreyo bhaviṣyati
  9 [ṣar]
      āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama
      stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat
  10 yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ
     sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
 11 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki
     lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham
 12 [v]
     samucchrayaṃ deva yānīṃ gatāṃ saktāṃ ca vāsasi
     śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat
 13 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā
     anavekṣya yayau veśma krodhavegaparāyaṇāḥ
 14 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ
     śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ
 15 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam
     dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva
 16 tām apṛcchat sa dṛṣṭvaiva kanyām amara varṇinīm
     sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā
 17 kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā
     dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā
 18 kathaṃ ca patitāsy asmin kūpe vīrut tṛṇāvṛte
     duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame
 19 [dev]
     yo 'sau devair hatān daityān utthāpayati vidyayā
     tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate
 20 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
     samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ
 21 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam
     tasmān māṃ patitām asmāt kūpād uddhartum arhasi
 22 [v]
     tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
     gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt
 23 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ
     āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau
 24 [dev]
     tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ
     nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ
 25 [v]
     sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
     dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā
 26 ācakṣe te mahāprājña deva yānī vane hatā
     śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ
 27 śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām
     tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane
 28 dṛṣṭvā duhitaraṃ kāvyo deva yānīṃ tato vane
     bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt
 29 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
     manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā
 30 [dev]
     niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama
     śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ
     satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ
 31 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī
     vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam
 32 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ
     sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
 33 iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
     krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ
 34 yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ
     prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā
 35 [ṣukra]
     stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
     astotuḥ stuyamānasya duhitā deva yāny asi
 36 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ
     acintyaṃ brahma nirdvandvam aiśvaraṃ hi balaṃ mama


Next: Chapter 74